Fundstellen

RRÅ, R.kh., 1, 14.2
  kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam //Kontext
RRÅ, R.kh., 7, 41.2
  śudhyante nātra sandehaḥ sarveṣu paramā amī //Kontext
RRÅ, V.kh., 12, 52.2
  etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam //Kontext
RRÅ, V.kh., 16, 121.1
  bhūsattvakaiḥ paramaguhyatamaiḥ sasūtair vaikrāntakaiḥ sacapalai rasagaṃdhakaiśca /Kontext
RRÅ, V.kh., 17, 1.2
  nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām //Kontext
RRÅ, V.kh., 18, 106.0
  vajrabījamidaṃ khyātaṃ jāraṇe paramaṃ hitam //Kontext
RRÅ, V.kh., 19, 80.2
  tālapattreṣu bhūrjeṣu likhyate paramaṃ dṛḍham //Kontext
RRÅ, V.kh., 20, 143.1
  siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /Kontext
RRÅ, V.kh., 3, 128.1
  vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca /Kontext