Fundstellen

RCūM, 10, 2.1
  gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam /Kontext
RCūM, 10, 98.1
  sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam /Kontext
RCūM, 13, 18.1
  bālānāṃ paramaṃ pathyaṃ vṛṣyamāyuṣyamuttamam /Kontext
RCūM, 13, 40.2
  dīpanaṃ paramaṃ proktaṃ kāmalāpāṇḍunāśanam /Kontext
RCūM, 13, 63.1
  idaṃ hi paramaṃ śreṣṭhaṃ gomedakarasāyanam /Kontext
RCūM, 13, 64.2
  dadāti paramāṃ puṣṭiṃ balaṃ bhīmabalopamam /Kontext
RCūM, 13, 64.3
  paramaṃ vṛṣyamāyuṣyaṃ netryaṃ mukhagadāpaham //Kontext
RCūM, 14, 28.2
  khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam //Kontext
RCūM, 14, 38.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam /Kontext
RCūM, 14, 185.2
  sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ //Kontext
RCūM, 5, 84.1
  dhūpanaṃ svarṇapattrāṇāṃ paramaṃ parikīrtitam /Kontext