Fundstellen

ÅK, 2, 1, 212.1
  śilājaṃ kaphavātaghnaṃ tīkṣṇoṣṇaṃ dīpanaṃ param /Kontext
ÅK, 2, 1, 236.2
  mardano rasavīryasya dīpano jāraṇastathā //Kontext
ÅK, 2, 1, 300.1
  kṣullakaḥ kaṭukaḥ snigdhaḥ śūlahārī ca dīpanaḥ /Kontext
ÅK, 2, 1, 302.2
  śūlapraśamanī rucyā madhurā dīpanī parā //Kontext
ÅK, 2, 1, 303.2
  jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut //Kontext
ÅK, 2, 1, 308.1
  kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /Kontext
ÅK, 2, 1, 335.2
  sāmudraṃ laghu hṛdyaṃ ca vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam //Kontext
ÅK, 2, 1, 337.1
  saindhavaṃ lavaṇaṃ vṛṣyaṃ cakṣuṣyaṃ dīpanaṃ ruci /Kontext
ÅK, 2, 1, 341.2
  dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt //Kontext
ÅK, 2, 1, 343.1
  biḍam uṣṇaṃ salavaṇaṃ dīpanaṃ vātanāśanam /Kontext