Fundstellen

RājNigh, 13, 33.2
  rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam //Kontext
RājNigh, 13, 119.2
  kṣullakaḥ kaṭukas tiktaḥ śūlahārī ca dīpanaḥ //Kontext
RājNigh, 13, 127.2
  śūlapraśamanī rucyā madhurā dīpanī parā //Kontext
RājNigh, 13, 129.1
  jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut /Kontext
RājNigh, 13, 169.1
  puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ /Kontext
RājNigh, 13, 186.2
  dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ //Kontext
RājNigh, 13, 215.2
  perojaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param //Kontext