Fundstellen

RRS, 2, 3.1
  rājahastād adhastād yatsamānītaṃ ghanaṃ khaneḥ /Kontext
RRS, 5, 2.1
  prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam /Kontext
RRS, 5, 8.1
  tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet /Kontext
RRS, 5, 21.1
  sahajaṃ khanisaṃjātaṃ kṛtrimaṃ trividhaṃ matam /Kontext
RRS, 5, 42.2
  nepālādanyakhanyutthaṃ mlecchamityabhidhīyate //Kontext