References

RMañj, 5, 60.1
  tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare /Context
RMañj, 6, 124.1
  rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ /Context
RMañj, 6, 126.1
  vacā rasonakaṭukaṃ saindhavaṃ bṛhatīphalam /Context
RMañj, 6, 126.2
  rudrākṣaṃ madhusāraṃ ca phalaṃ sāmudrakāmṛtam //Context
RMañj, 6, 170.1
  madhunā lehayeccānu kuṭajasya phalatvacam /Context
RMañj, 6, 194.2
  dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā //Context
RMañj, 6, 202.1
  gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt /Context
RMañj, 6, 225.2
  avalgujāni bījāni gaurīmādhvīphalāni ca //Context
RMañj, 6, 229.2
  karañjo bhṛṅgarājaśca gāyatrī tintaḍīphalam //Context
RMañj, 6, 270.1
  mūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet /Context
RMañj, 6, 315.2
  maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ //Context
RMañj, 6, 322.2
  sarvatulyāṃśabhallātaphalamekatra cūrṇayet //Context
RMañj, 6, 336.2
  āragvadhaphalānmajjā vajrīdugdhena mardayet //Context
RMañj, 6, 337.2
  ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam /Context