References

RArṇ, 1, 37.2
  pūjanācca pradānācca dṛśyate ṣaḍvidhaṃ phalam //Context
RArṇ, 1, 43.1
  svayaṃbhūliṅgasāhasraiḥ yatphalaṃ samyagarcanāt /Context
RArṇ, 1, 43.2
  tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet //Context
RArṇ, 1, 58.1
  gopyaṃ guruprasādena labdhaṃ syāt phalasiddhaye /Context
RArṇ, 11, 175.0
  jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ //Context
RArṇ, 12, 21.1
  grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake /Context
RArṇ, 12, 144.2
  vallīvitānabahulā hemavarṇaphalā śubhā //Context
RArṇ, 12, 177.1
  phalāni śākavṛkṣasya paripakvāni saṃgṛhet /Context
RArṇ, 12, 181.1
  devadālīphalaṃ devi viṣṇukrāntā ca sūtakam /Context
RArṇ, 12, 182.1
  devadālīphalaṃ mūlamīśvarīrasa eva ca /Context
RArṇ, 12, 291.3
  ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet //Context
RArṇ, 12, 295.2
  kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam //Context
RArṇ, 12, 311.1
  kūṣmāṇḍaṃ māritaṃ kṛtvā yāni kāni phalāni ca /Context
RArṇ, 12, 313.2
  iṅgudīphalamadhyasthaṃ tacchailodakamadhyagam /Context
RArṇ, 12, 328.2
  iṅgudīphalamadhye vā rajanīdvayamadhyataḥ //Context
RArṇ, 12, 338.1
  nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ /Context
RArṇ, 12, 369.1
  kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale /Context
RArṇ, 12, 376.1
  rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam /Context
RArṇ, 12, 376.2
  vibhītakaphale caiva daśasāhasrasaṃkhyakam //Context
RArṇ, 14, 32.2
  aṣṭamāsaṃ tu vaktrasthā īśānasya phalaṃ labhet //Context
RArṇ, 15, 148.3
  kākāṇḍīphalasaṃyuktaṃ mardayet surasundari //Context
RArṇ, 15, 164.2
  ete nigalagolābhyāṃ sarvabandhaphalodayāḥ //Context
RArṇ, 16, 80.1
  phalāmlakāñjikair madhyaniraṅgāre tu khallayet /Context
RArṇ, 6, 18.2
  umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ /Context
RArṇ, 6, 27.1
  mārjārapādīsvarasaphalamūlāmlamarditam /Context
RArṇ, 6, 27.2
  mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet /Context
RArṇ, 6, 30.1
  vegāphalasya cūrṇena samamabhrakajaṃ rajaḥ /Context
RArṇ, 6, 39.1
  kākāṇḍīphalacūrṇena drāvakaiḥ pañcabhistathā /Context
RArṇ, 6, 100.1
  anena siddhakalkena veṣṭitaṃ bṛhatīphale /Context
RArṇ, 6, 113.1
  jambīraphalamadhyasthaṃ vastrapoṭalikāgatam /Context
RArṇ, 7, 4.2
  te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ //Context
RArṇ, 7, 76.1
  vyādhighātaphalakṣāraṃ madhukuṣmāṇḍakaṃ tathā /Context
RArṇ, 7, 113.1
  gaurīphalāni kṣurako rajanītumburūṇi ca /Context
RArṇ, 7, 118.1
  devadālīphalarajaḥsvarasairbhāvitaṃ muhuḥ /Context
RArṇ, 7, 124.1
  pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam /Context
RArṇ, 8, 20.2
  ciñcāphalāmlanirguṇḍīpattrakalkaniṣecanaiḥ /Context