References

RRÅ, R.kh., 1, 2.1
  rasoparasalohānāṃ tailamūlaphalaiḥ saha /Context
RRÅ, R.kh., 3, 24.1
  śākavṛkṣasya pakvāni phalānyādāya śodhayet /Context
RRÅ, R.kh., 7, 5.1
  tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet /Context
RRÅ, R.kh., 9, 33.1
  tindūphalasya majjābhirliptvā sthāpyātape khare /Context
RRÅ, V.kh., 1, 30.2
  liṅgakoṭisahasrasya yatphalaṃ samyagarcanāt //Context
RRÅ, V.kh., 1, 31.1
  tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanād bhavet /Context
RRÅ, V.kh., 1, 40.2
  kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam //Context
RRÅ, V.kh., 1, 73.2
  sarvavighnapraśāntyarthaṃ sarvepsitaphalapradam //Context
RRÅ, V.kh., 12, 34.2
  vedhanaṃ dehaloheṣu samyakpūjāvidheḥ phalam //Context
RRÅ, V.kh., 12, 62.2
  pūrvavatkramayogena phalaṃ syādubhayoḥ samam //Context
RRÅ, V.kh., 13, 1.1
  dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam /Context
RRÅ, V.kh., 13, 86.2
  lāṅgalī camarīkeśānkuśakārpāsayoḥ phalam //Context
RRÅ, V.kh., 14, 20.1
  jārayetpūrvayogena sarveṣāṃ syātphalaṃ samam /Context
RRÅ, V.kh., 17, 10.1
  kākāṇḍāphalacūrṇaṃ tu mitrapaṃcakasaṃyutam /Context
RRÅ, V.kh., 17, 26.1
  kapitiṃdujātaphalaiḥ samaṃ dhānyābhrakaṃ dṛḍham /Context
RRÅ, V.kh., 17, 28.1
  dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu /Context
RRÅ, V.kh., 17, 30.1
  vegīphalasya cūrṇena tulyaṃ dhānyābhrakaṃ tryaham /Context
RRÅ, V.kh., 17, 31.2
  phalacūrṇaṃ tu tacchuṣkaṃ drute satve pravāpayet //Context
RRÅ, V.kh., 17, 40.1
  iṃdragopakacūrṇaṃ tu devadālīphaladravaiḥ /Context
RRÅ, V.kh., 17, 53.1
  tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ /Context
RRÅ, V.kh., 17, 56.1
  lohacūrṇaṃ yatheṣṭaikaṃ panasasya phaladravaiḥ /Context
RRÅ, V.kh., 17, 62.1
  jvālāmukhī cekṣurakaṃ sthalakumbhīphalāni ca /Context
RRÅ, V.kh., 18, 108.2
  grasate kacchape yaṃtre yathājīrṇaṃ tathā phalam //Context
RRÅ, V.kh., 18, 162.1
  mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet /Context
RRÅ, V.kh., 19, 22.2
  tvacāriṣṭaphalānāṃ tu jalena saha peṣayet /Context
RRÅ, V.kh., 19, 75.1
  tvagbījarahitaṃ ciṃcāphalaṃ kāṃjikasaṃyutam /Context
RRÅ, V.kh., 19, 81.1
  nārikelātphalarasaṃ grāhyaṃ bhāgacatuṣṭayam /Context
RRÅ, V.kh., 2, 33.1
  haṃsapādī vajrakandaṃ bṛhatīphalasūraṇe /Context
RRÅ, V.kh., 20, 89.1
  kṛṣṇāyā vātha pītāyā devadālyā phaladravam /Context
RRÅ, V.kh., 20, 93.1
  devadālyā phalaṃ mūlam īśvarīphalajadravam /Context
RRÅ, V.kh., 20, 93.1
  devadālyā phalaṃ mūlam īśvarīphalajadravam /Context
RRÅ, V.kh., 20, 96.2
  mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai //Context
RRÅ, V.kh., 3, 59.1
  eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim /Context
RRÅ, V.kh., 4, 15.2
  piṣṭikā jāyate divyā sarvakāmaphalapradā //Context
RRÅ, V.kh., 4, 22.1
  jāyate piṣṭikā divyā sarvakāmaphalapradā /Context
RRÅ, V.kh., 4, 74.2
  mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam /Context
RRÅ, V.kh., 4, 98.2
  śākavṛkṣaphaladrāvaiḥ supakvair mardayed dinam //Context
RRÅ, V.kh., 6, 62.2
  gandhakaṃ śvetapālāśaphaladrāvairvibhāvayet //Context
RRÅ, V.kh., 7, 127.2
  vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam //Context
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Context
RRÅ, V.kh., 8, 2.1
  athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ /Context
RRÅ, V.kh., 8, 29.1
  tattāraṃ jāyate divyaṃ dharmakāmaphalapradam /Context