Fundstellen

RCint, 3, 42.1
  phalaṃ cāsya svayamīśvareṇoktam /Kontext
RCint, 3, 46.2
  ajārayantaḥ pavihemagandhaṃ vāñchanti sūtātphalam apyudāram /Kontext
RCint, 3, 77.1
  bhāvayennimbukakṣāraṃ devadālīphaladravaiḥ /Kontext
RCint, 3, 157.3
  phalamasya kalpapramitamāyuḥ /Kontext
RCint, 3, 157.4
  kiṃvā pūrvoktagrāsakramajāritāḥ pūrvoktaphalapradā bhavanti /Kontext
RCint, 3, 186.2
  phalasiddhiḥ kutastasya subījasyoṣare yathā //Kontext
RCint, 5, 22.0
  phalaṃ cāsya gandhakajāraṇanāgamāraṇādi //Kontext
RCint, 6, 22.1
  gandhair ekadvitrivārān pacyante phaladarśanāt /Kontext
RCint, 7, 13.1
  vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ /Kontext
RCint, 7, 20.1
  uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru /Kontext
RCint, 7, 94.2
  kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā //Kontext
RCint, 8, 3.1
  sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham /Kontext
RCint, 8, 19.2
  vākucīcūrṇakarṣaikaṃ dhātrīphalarasaplutam /Kontext
RCint, 8, 86.1
  praśastaṃ vārtākaphalaṃ paṭolaṃ bṛhatīphalam /Kontext
RCint, 8, 86.1
  praśastaṃ vārtākaphalaṃ paṭolaṃ bṛhatīphalam /Kontext
RCint, 8, 87.2
  nārikelaṃ ca kharjūraṃ dāḍimaṃ lavalīphalam //Kontext
RCint, 8, 88.1
  śṛṅgāṭakaṃ ca pakvāmraṃ drākṣā tālaphalāni ca /Kontext
RCint, 8, 181.1
  śṛṅgāṭakaphalakaśerukadalīphalatālanārikelādi /Kontext
RCint, 8, 181.1
  śṛṅgāṭakaphalakaśerukadalīphalatālanārikelādi /Kontext
RCint, 8, 182.1
  kebukatālakarīrān vārtākupaṭolaphaladalasametān /Kontext
RCint, 8, 204.2
  karpūrasya tadarddhaṃ tu jātīkoṣaphale tathā //Kontext
RCint, 8, 207.2
  niṣpiṣya vaṭikā kāryā triguñjāphalamānataḥ //Kontext