Fundstellen

RArṇ, 1, 18.3
  rasaśca pavanaśceti karmayogo dvidhā mataḥ //Kontext
RArṇ, 1, 26.2
  kulīnaṃ tamahaṃ manye rasajñam apare 'dhamāḥ //Kontext
RArṇ, 13, 9.1
  prāṇyaṅgamasurādīnāṃ mūlāṅgaṃ devatāmatam /Kontext
RArṇ, 14, 11.2
  ekaviṃśadguṇeneśi ṣaṣṭhī saṃkalikā matā //Kontext
RArṇ, 14, 13.1
  pañcacatvāriṃśadguṇaiḥ saṃkalī navamī matā /Kontext
RArṇ, 14, 172.2
  drutābhrasya rasenaiva melanaṃ paramaṃ matam //Kontext
RArṇ, 15, 30.0
  pītavarṇe'pi vaikrānte raktakṛṣṇavidhir mataḥ //Kontext
RArṇ, 15, 33.1
  vajrasthāne tu vaikrānto melanaṃ paramaṃ matam /Kontext
RArṇ, 15, 98.0
  tattāraṃ jāyate hema siddhayogeśvarīmatam //Kontext
RArṇ, 17, 30.2
  tattāraṃ dalasamproktaṃ melanaṃ paramaṃ matam //Kontext
RArṇ, 17, 32.1
  tadā tasya rasendrasya melanaṃ paramaṃ matam /Kontext
RArṇ, 4, 30.2
  ādyā śreṣṭhā kaniṣṭhāntyā madhyamā madhyamā matā //Kontext
RArṇ, 7, 27.2
  capalo lekhanaḥ snigdho dehalohakaro mataḥ //Kontext