References

RRS, 10, 93.0
  kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ //Context
RRS, 10, 96.2
  durdrāvākhilalohāder drāvaṇāya gaṇo mataḥ //Context
RRS, 11, 95.2
  dvādaśaiva pragalbhānāṃ jalaukā trividhā matā //Context
RRS, 11, 129.1
  devīśāstroditaḥ so 'yaṃ kakārādigaṇo mataḥ /Context
RRS, 2, 4.1
  pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam /Context
RRS, 2, 62.1
  vaikrānto vajrasadṛśo dehalohakaro mataḥ /Context
RRS, 2, 91.1
  pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /Context
RRS, 2, 137.1
  capalo lekhanaḥ snigdho dehalohakaro mataḥ /Context
RRS, 2, 137.2
  rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ //Context
RRS, 3, 17.1
  gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /Context
RRS, 3, 62.1
  saurāṣṭrāśmani sambhūtā sā tuvarī matā /Context
RRS, 3, 65.1
  nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā /Context
RRS, 3, 92.1
  śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /Context
RRS, 3, 113.2
  tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam //Context
RRS, 3, 136.3
  viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇam matam //Context
RRS, 4, 4.2
  vaiḍūryaṃ ca tathā nīlamete ca maṇayo matāḥ /Context
RRS, 4, 17.2
  puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //Context
RRS, 4, 21.2
  masṛṇaṃ bhāsuraṃ tārkṣyaṃ gātraṃ saptaguṇaṃ matam //Context
RRS, 4, 34.2
  sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ /Context
RRS, 5, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī //Context
RRS, 5, 21.1
  sahajaṃ khanisaṃjātaṃ kṛtrimaṃ trividhaṃ matam /Context
RRS, 5, 78.2
  cikuraṃ bhaṅguraṃ lohāt pogaraṃ tatparaṃ matam //Context
RRS, 5, 80.2
  lohāghāte 'pyabhaṅgātmadhāraṃ kālāyasaṃ matam //Context
RRS, 5, 87.0
  bhrāmayellohajātaṃ yattatkāntaṃ bhrāmakaṃ matam //Context
RRS, 5, 153.2
  khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //Context
RRS, 5, 191.0
  saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā //Context
RRS, 5, 192.0
  evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā //Context
RRS, 7, 15.0
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilā matāḥ //Context
RRS, 7, 34.2
  nānāviṣayabhāṣājñāste matā bheṣajāhṛtau //Context
RRS, 8, 8.2
  peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ //Context
RRS, 8, 37.2
  ākaṇṭhamanuprāptair ekakolīsako mataḥ //Context
RRS, 8, 43.0
  drutadravyasya nikṣepo drave taḍḍhālanaṃ matam //Context
RRS, 8, 51.2
  dravairvā vahnikāgrāso bhañjanī vādibhir matā //Context
RRS, 8, 52.2
  dināni katicitsthitvā yātyasau cullakā matā //Context
RRS, 8, 54.2
  sa āvāpaḥ pratīvāpas tadevācchādanaṃ matam //Context
RRS, 8, 70.2
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //Context
RRS, 8, 80.0
  rasasya jaṭhare grāsakṣapaṇaṃ cāraṇā matā //Context
RRS, 9, 81.2
  pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //Context