References

RHT, 10, 2.2
  rasavaikrāntakam evaṃ badhnāti rasaṃ svasattvena //Context
RHT, 10, 4.1
  bhastrādvayena haṭhato dhmātavyaṃ pañcamāhiṣasubaddham /Context
RHT, 10, 16.2
  godhūmabaddhapiṇḍī gopañcakabhāvitā bahuśaḥ //Context
RHT, 11, 9.2
  cāritajāritamātraṃ sūtaṃ rañjayati badhnāti //Context
RHT, 13, 8.2
  na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ //Context
RHT, 15, 11.2
  āroṭaṃ rasarājaṃ badhnāti hi dvandvayogena //Context
RHT, 15, 13.1
  iti baddho rasarājo guñjāmātropayojito nityam /Context
RHT, 16, 8.2
  akṣīyamāṇo milati ca bījair baddho bhavatyeva //Context
RHT, 16, 21.2
  bījaṃ sūtasyopari nipatati badhnātyasaṃdeham //Context
RHT, 16, 29.2
  samasāritaḥ subaddho mūṣāyāṃ syātsamāvartaḥ //Context
RHT, 4, 3.2
  tena niruddhaprasaro niyamyate badhyate ca sukham //Context
RHT, 4, 10.1
  svedya baddhvā piṇḍaṃ māhiṣadadhidugdhamūtraśakṛdājyaiḥ /Context
RHT, 4, 15.2
  niyataṃ garbhadrāvī sa rajyate badhyate caivam //Context
RHT, 5, 1.2
  na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ //Context
RHT, 5, 4.2
  garbhe dravati ca jarati ca jaritaṃ badhnāti nānyathā sūtam //Context
RHT, 5, 38.1
  baddhvā sudṛḍhe vastre poṭalikāyāṃ śikhīkṛto dīpaḥ /Context
RHT, 5, 44.2
  athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā //Context
RHT, 6, 2.1
  dṛḍhavastrabāhyabaddhe dolāsvedena jārayedgrāsam /Context