Fundstellen

RKDh, 1, 1, 24.2
  baddhvā tu svedayedevaṃ dolāyantram iti smṛtam //Kontext
RKDh, 1, 1, 26.2
  baddhvā tu svedayedetad dolāyantram iti smṛtam //Kontext
RKDh, 1, 1, 27.2
  rasapoṭalikāṃ kāṣṭhe dṛḍhaṃ baddhvā guṇena hi //Kontext
RKDh, 1, 1, 31.1
  daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭalīm /Kontext
RKDh, 1, 1, 65.5
  nyubjam uccair vastrabaddhaṃ mukhaṃ mallapidhānakam //Kontext
RKDh, 1, 1, 126.1
  sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Kontext
RKDh, 1, 1, 129.1
  sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Kontext
RKDh, 1, 1, 203.1
  mardayettena badhnīyādvakranālaṃ ca koṣṭhikām /Kontext
RKDh, 1, 1, 242.2
  mūṣāsaṃdhiṃ dṛḍhaṃ baddhvā loṇamṛttikayā saha //Kontext
RKDh, 1, 2, 22.1
  kadācinna dravetsattvaṃ baddhā piṇḍīṃ dhamet punaḥ /Kontext
RKDh, 1, 2, 31.2
  baddhasūtakabhasmārthaṃ kapotapuṭam ucyate //Kontext