Fundstellen

ÅK, 1, 26, 115.1
  nāgākāraṃ vaktranālaṃ viṣamūṣāmukhe nyaset /Kontext
ÅK, 1, 26, 116.1
  mayūravadane nāgamukhaṃ saṃyojayetsudhīḥ /Kontext
BhPr, 1, 8, 37.1
  nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti /Kontext
BhPr, 1, 8, 120.2
  nāgaṃ tu nāgavadvahnau phūtkāraṃ parimuñcati //Kontext
BhPr, 2, 3, 88.1
  nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti /Kontext
RArṇ, 11, 166.1
  nāgasya mūtre deveśi vatsasya mahiṣasya vā /Kontext
RArṇ, 12, 314.2
  daśanāgasamaprāṇo devaiḥ saha ca modate //Kontext
RArṇ, 14, 54.2
  jīvet kalpasahasrāṇi yathā nāgo mahābalaḥ //Kontext
RArṇ, 17, 139.1
  nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ /Kontext
RArṇ, 6, 64.1
  tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ /Kontext
RArṇ, 7, 112.2
  vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ //Kontext
RCint, 6, 82.1
  daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ /Kontext
RCūM, 10, 6.1
  nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam /Kontext
RCūM, 15, 11.2
  sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā //Kontext
RCūM, 15, 12.1
  pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat /Kontext
RHT, 16, 28.1
  mākṣīkasattvayogātphaṇiyogānnāgavad dravati śīghram /Kontext
RMañj, 3, 37.1
  phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat /Kontext
RPSudh, 5, 9.1
  nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam /Kontext
RRS, 2, 6.1
  nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam /Kontext