Fundstellen

RCūM, 10, 6.2
  tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //Kontext
RCūM, 11, 111.1
  sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /Kontext
RCūM, 13, 16.2
  kṣayarogaṃ nihantyeva maṇḍalārdhena niścitam //Kontext
RCūM, 13, 26.1
  kṣayaṃ ca maṇḍalārdhena grahaṇīṃ pāṇḍukāmale /Kontext
RCūM, 13, 29.2
  raso'yaṃ tasya dātavyo maṇḍalānāṃ trayaṃ khalu /Kontext
RCūM, 13, 51.1
  rasāyanaprakāreṇa sevito maṇḍalatrayam /Kontext