Fundstellen

ÅK, 1, 25, 1.1
  paribhāṣāṃ pravakṣyāmi śṛṇu tvaṃ sāvadhānataḥ /Kontext
ÅK, 1, 25, 26.2
  nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu //Kontext
ÅK, 1, 25, 48.1
  guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyane /Kontext
ÅK, 1, 25, 51.2
  mṛtasya punarudbhūtiḥ sā proktotthāpanākhyayā //Kontext
ÅK, 1, 25, 65.2
  triniṣkapramite tasminpūrvaproktena bhasmanā //Kontext
ÅK, 1, 25, 70.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Kontext
ÅK, 1, 25, 89.1
  kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat /Kontext
ÅK, 1, 25, 93.2
  nirmukhā jāraṇā proktā bījādānena bhāgataḥ //Kontext
ÅK, 1, 25, 96.1
  iyaṃ hi samukhī proktā jāraṇāmṛtajāraṇā /Kontext
ÅK, 1, 26, 1.2
  khalvayantraṃ dvidhā proktaṃ mardanādikakarmaṇi //Kontext
ÅK, 1, 26, 3.1
  khalvayantraṃ dvidhā proktaṃ rasādimukhamardane /Kontext
ÅK, 1, 26, 47.1
  ghaṭīyantramidaṃ proktaṃ tadāpyāyanake smṛtam /Kontext
ÅK, 1, 26, 57.1
  iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu /Kontext
ÅK, 1, 26, 59.2
  nābhiyantramidaṃ proktaṃ nandinā tattvavedinā //Kontext
ÅK, 1, 26, 61.1
  cipiṭā ca tale proktaṃ grastayantraṃ manīṣibhiḥ /Kontext
ÅK, 1, 26, 77.1
  evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam /Kontext
ÅK, 1, 26, 84.1
  dhūpayantramidaṃ proktaṃ jāraṇādravyaśodhane /Kontext
ÅK, 1, 26, 90.1
  somānalamidaṃ proktaṃ jārayedgaganādikam /Kontext
ÅK, 1, 26, 94.1
  yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram /Kontext
ÅK, 1, 26, 106.2
  garbhayantramidaṃ proktaṃ piṣṭikābhasmakārakam //Kontext
ÅK, 1, 26, 129.1
  evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam /Kontext
ÅK, 1, 26, 148.2
  mūṣā hi krauñcikā proktā kumudī karahāṭikā //Kontext
ÅK, 1, 26, 165.2
  varṇamūṣeti sā proktā varṇotkarṣe niyujyate //Kontext
ÅK, 1, 26, 173.2
  pakvamūṣeti sā proktā poṭṭalyādivipācane //Kontext
ÅK, 1, 26, 174.2
  golamūṣeti sā proktā gatvaradravyarodhinī //Kontext
ÅK, 1, 26, 192.1
  vajramūṣādikaṃ proktaṃ samyaksūtasya māraṇe /Kontext
ÅK, 1, 26, 216.1
  vaṅkanālamiti proktaṃ dṛḍhādhmānāya kīrtitam /Kontext
ÅK, 1, 26, 228.1
  etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam /Kontext
ÅK, 1, 26, 232.2
  tadgorvarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //Kontext
ÅK, 2, 1, 49.1
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam /Kontext
ÅK, 2, 1, 50.1
  tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam /Kontext
ÅK, 2, 1, 74.2
  manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā //Kontext
ÅK, 2, 1, 91.2
  pāṣāṇabahalaḥ proktastāpyākhyo'sau guṇātmakaḥ //Kontext
ÅK, 2, 1, 150.1
  saṃskāraḥ pañcadhā prokto ghanasya parameśvari /Kontext
ÅK, 2, 1, 152.1
  kramācchreṣṭhatamau proktau śastau daradaṭaṅkaṇau /Kontext
ÅK, 2, 1, 192.1
  ye guṇāḥ pārade proktāste guṇāḥ santi hiṅgule /Kontext
ÅK, 2, 1, 192.2
  navajvaraharaḥ proktaḥ sampātajvaranāśanaḥ //Kontext
ÅK, 2, 1, 193.2
  gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam //Kontext
ÅK, 2, 1, 196.1
  pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam /Kontext
ÅK, 2, 1, 207.1
  śilādhāturdvidhā prokto gomūtrādyo rasāyanam /Kontext
ÅK, 2, 1, 232.2
  agnijvālo'gnijāraśca proktaḥ sindhuplavo daśa //Kontext
ÅK, 2, 1, 237.2
  rasako dvividhaḥ prokto darduraḥ kāravellakaḥ //Kontext
ÅK, 2, 1, 238.1
  sadaṃśo darduraḥ prokto nirdaṃśaḥ kāravellakaḥ /Kontext
ÅK, 2, 1, 254.1
  kaṃkuṣṭhaṃ ca dvidhā proktaṃ hematārātmakaṃ tathā /Kontext
ÅK, 2, 1, 259.1
  rasasiddhikaraḥ prokto nāgārjunapuraḥsaraiḥ /Kontext
ÅK, 2, 1, 263.1
  sarvakuṣṭhaharaṃ proktaṃ sarvavyādhivināśanam /Kontext
ÅK, 2, 1, 282.1
  śītaṃ nīlāñjanaṃ proktaṃ kaṭutiktakaṣāyakam /Kontext
ÅK, 2, 1, 292.1
  śvetaṃ tu jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ tu māraṇam /Kontext
ÅK, 2, 1, 296.1
  puṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut /Kontext
ÅK, 2, 1, 308.2
  rasendrajāraṇe proktā biḍadravyeṣu śasyate //Kontext
ÅK, 2, 1, 318.2
  rālastu pañcadhā prokto raktaḥ pītaḥ sito'sitaḥ //Kontext
ÅK, 2, 1, 322.2
  gugguluḥ pañcadhā prokto mahiṣākṣaśca nīlakaḥ //Kontext