References

BhPr, 1, 8, 29.1
  raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi /Context
BhPr, 1, 8, 52.3
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam //Context
BhPr, 1, 8, 86.2
  tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ //Context
BhPr, 1, 8, 92.2
  sarvāmayaharaḥ prokto viśeṣāt sarvakuṣṭhanut //Context
BhPr, 1, 8, 102.2
  daradas trividhaḥ proktaścarmāraḥ śukatuṇḍakaḥ //Context
BhPr, 1, 8, 109.2
  caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ //Context
BhPr, 1, 8, 127.2
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam //Context
BhPr, 1, 8, 141.1
  sphaṭī ca sphaṭikā proktā śvetā śubhrā ca raṅgadā /Context
BhPr, 1, 8, 148.1
  lepādetadguṇā proktā bhakṣitā mṛttikāsamā /Context
BhPr, 1, 8, 149.1
  vālukā sikatā proktā śarkarā retajāpi ca /Context
BhPr, 1, 8, 150.2
  ye guṇāstutthake proktāste guṇā rasake smṛtāḥ //Context
BhPr, 1, 8, 164.2
  tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ //Context
BhPr, 1, 8, 171.1
  vaiśyo dhanapradaḥ proktastathā dehasya dārḍhyakṛt /Context
BhPr, 1, 8, 196.2
  sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ //Context
BhPr, 1, 8, 202.1
  viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca /Context
BhPr, 2, 3, 26.3
  etadgajapuṭaṃ proktaṃ khyātaṃ sarvapuṭottamam //Context
BhPr, 2, 3, 31.2
  tadgovarapuṭaṃ proktaṃ bhiṣagbhiḥ sūtabhasmani //Context
BhPr, 2, 3, 36.3
  dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //Context
BhPr, 2, 3, 216.2
  taddhānyābhramiti proktam abhramāraṇasiddhaye //Context
BhPr, 2, 3, 237.2
  evaṃ śudhyanti te sarve proktā uparasā hi ye //Context
BhPr, 2, 3, 252.1
  ye guṇā garale proktāste syurhīnā viśodhanāt /Context
BhPr, 2, 3, 253.1
  viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca /Context