References

RKDh, 1, 1, 17.1
  khalvayantraṃ tridhā proktam mardanādiṣu karmasu /Context
RKDh, 1, 1, 29.1
  dolāyantram idaṃ proktam /Context
RKDh, 1, 1, 58.3
  yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram //Context
RKDh, 1, 1, 63.4
  dravapāto yataḥ proktaṃ paramānandamūrti tat //Context
RKDh, 1, 1, 86.4
  evaṃ lavaṇanikṣepāt proktaṃ lavaṇayantrakam //Context
RKDh, 1, 1, 115.3
  somānalamiti proktaṃ dvaṃdvitaṃ vyomasattvakam //Context
RKDh, 1, 1, 125.2
  dhūpayantramidaṃ proktaṃ jāraṇādrasasādhane //Context
RKDh, 1, 1, 142.3
  iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu //Context
RKDh, 1, 1, 186.2
  pakvamūṣeti sā proktā sā sarvatra vipācane //Context
RKDh, 1, 1, 195.2
  golamūṣeti sā proktā satvaraṃ dravarūpiṇī //Context
RKDh, 1, 1, 206.2
  iyaṃ hi toyamṛtproktā durbhedyā salilairapi //Context
RKDh, 1, 1, 212.3
  etāḥ pañca mṛdaḥ proktāḥ suvarṇasiddhihetave //Context
RKDh, 1, 2, 1.1
  koṣṭhīculliyantravidhiṃ pravakṣyāmi śṛṇu priye /Context
RKDh, 1, 2, 5.2
  culhī tu dvimukhī proktā svedanādiṣu karmasu //Context
RKDh, 1, 2, 32.2
  tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //Context
RKDh, 1, 2, 37.1
  etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam /Context