References

ÅK, 1, 25, 54.2
  itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Context
ÅK, 1, 26, 13.1
  pradravatyativegena sveditā nātra saṃśayaḥ /Context
ÅK, 2, 1, 191.2
  sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ //Context
ÅK, 2, 1, 242.2
  dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ //Context
ÅK, 2, 1, 252.1
  indragopanibhaṃ sattvaṃ patatyeva na saṃśayaḥ /Context
BhPr, 1, 8, 51.1
  sarvān rogān vijayate kāntalohaṃ na saṃśayaḥ /Context
BhPr, 1, 8, 178.2
  sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //Context
BhPr, 2, 3, 101.2
  ekaviṃśativārais tanmriyate nātra saṃśayaḥ /Context
BhPr, 2, 3, 247.2
  sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //Context
RAdhy, 1, 161.2
  tithivarṇaṃ bhavaty evaṃ suvarṇaṃ naiva saṃśayaḥ //Context
RAdhy, 1, 201.1
  dhmātaṃ satkurute bandhaṃ pāradasya na saṃśayaḥ /Context
RAdhy, 1, 269.2
  jāyate ṣaṭsu loheṣu drutirevaṃ na saṃśayaḥ //Context
RAdhy, 1, 308.1
  anāyāsena vajrāṇi bhasmāni syur na saṃśayaḥ /Context
RAdhy, 1, 333.2
  tithivarṇaṃ bhaveddhema niścitaṃ naiṣa saṃśayaḥ //Context
RAdhy, 1, 346.2
  tithivarṇaṃ bhaveddhema kartavyā naiva saṃśayaḥ //Context
RArṇ, 11, 105.1
  mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ /Context
RArṇ, 11, 142.2
  bhūcaraṃ taṃ vijānīyāt rasendraṃ nātra saṃśayaḥ //Context
RArṇ, 11, 213.0
  evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ //Context
RArṇ, 11, 214.2
  tasya janma jarā vyādhirnaśyatyeva na saṃśayaḥ //Context
RArṇ, 12, 106.2
  gajendrapuṭanaṃ dadyāt mriyate nātra saṃśayaḥ //Context
RArṇ, 12, 128.1
  mriyate mūṣikāmadhye saṃkocena na saṃśayaḥ /Context
RArṇ, 12, 297.3
  dvir aṣṭavarṣakākāraḥ sahasrāyur na saṃśayaḥ //Context
RArṇ, 12, 334.1
  caturthīṃ sāraṇāṃ prāpya koṭivedho na saṃśayaḥ /Context
RArṇ, 12, 347.2
  vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ /Context
RArṇ, 12, 351.3
  rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ //Context
RArṇ, 12, 379.2
  rase rasāyane caiva lakṣavedhī na saṃśayaḥ //Context
RArṇ, 14, 18.2
  yathā lohe tathā dehe kramate nātra saṃśayaḥ //Context
RArṇ, 15, 21.3
  sahasrāṃśena lohāni vedhayennātra saṃśayaḥ //Context
RArṇ, 15, 38.5
  vatsaraṃ kramate martyastasya siddhirna saṃśayaḥ /Context
RArṇ, 15, 95.1
  puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ /Context
RArṇ, 15, 140.2
  matprasādena deveśi tasya siddhirna saṃśayaḥ //Context
RArṇ, 16, 32.0
  indragopakasaṃkāśaṃ jāyate nātra saṃśayaḥ //Context
RArṇ, 16, 65.2
  krameṇa veṣṭayet dhmātaṃ śatavedhī na saṃśayaḥ //Context
RArṇ, 16, 83.1
  nāśayet sakalān rogān palaikena na saṃśayaḥ /Context
RArṇ, 16, 88.1
  vedhayet sarvalohāni chede dāhe na saṃśayaḥ /Context
RArṇ, 17, 20.2
  yāvattu jāyate raktaṃ tāraṃ caiva na saṃśayaḥ //Context
RArṇ, 17, 61.1
  dadyānniṣecanaṃ śulve saptavāraṃ na saṃśayaḥ /Context
RArṇ, 6, 89.0
  tenaiva militaṃ vajraṃ tārahemni na saṃśayaḥ //Context
RArṇ, 6, 112.2
  tatkṣaṇānmriyate vajraṃ tāre hemni na saṃśayaḥ //Context
RArṇ, 7, 17.2
  sattvaṃ candrārkasaṃkāśaṃ prayacchati na saṃśayaḥ //Context
RArṇ, 7, 36.2
  sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ //Context
RArṇ, 7, 49.2
  sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ //Context
RArṇ, 7, 117.3
  niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ //Context
RArṇ, 8, 48.2
  drutaṃ hemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ //Context
RCint, 3, 166.2
  rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ //Context
RCint, 3, 202.2
  maithunāccalite śukre jāyate prāṇasaṃśayaḥ //Context
RCint, 5, 8.2
  jahāti gandhako gandhaṃ nijaṃ nāstīha saṃśayaḥ //Context
RCint, 6, 13.2
  nirguṇḍīrasamadhye tu śudhyante nātra saṃśayaḥ //Context
RCint, 6, 39.2
  udare tasya kiṭṭāni jāyante nātra saṃśayaḥ //Context
RCint, 6, 50.2
  evaṃ vidhānato vaṅgo mriyate nātra saṃśayaḥ //Context
RCint, 6, 77.2
  prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt //Context
RCint, 7, 36.2
  pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ //Context
RCint, 7, 73.2
  kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ //Context
RCint, 7, 92.2
  naśyati jaṅgamaviṣaṃ sthāvaraṃ ca na saṃśayaḥ //Context
RCint, 7, 107.2
  sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //Context
RCint, 7, 123.3
  ātape muñcate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ //Context
RCint, 8, 191.2
  amativiparyayasaṃśayaśūnyam anuṣṭhānam unnītam //Context
RCūM, 10, 6.2
  tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //Context
RCūM, 10, 29.2
  puṭettacchatavārāṇi mriyate nātra saṃśayaḥ //Context
RCūM, 10, 114.2
  dehalohamayī siddhirdāsī tasya na saṃśayaḥ //Context
RCūM, 12, 64.1
  rāmaṭhādikavargeṇa pramilati na saṃśayaḥ /Context
RCūM, 14, 25.3
  na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ //Context
RCūM, 14, 37.2
  rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ /Context
RCūM, 14, 134.2
  viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ //Context
RCūM, 14, 208.1
  rekasādhyagadāḥ sarve vinaśyanti na saṃśayaḥ /Context
RCūM, 15, 56.2
  vegena phaladāyitvaṃ jāyate nātra saṃśayaḥ //Context
RCūM, 15, 64.2
  evaṃ rākṣasavaktraḥ syātsarvāśī ca na saṃśayaḥ //Context
RCūM, 16, 51.2
  nihanti sakalānrogānghrātaḥ śīghraṃ na saṃśayaḥ //Context
RCūM, 16, 74.2
  na sidhyati kalau sūtaḥ saṃśayena prakurvatām //Context
RCūM, 4, 56.2
  itthaṃ ca capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Context
RCūM, 5, 13.1
  pradravatyativegena svedato nātra saṃśayaḥ /Context
RKDh, 1, 1, 20.1
  pradravatyativegena sveditā nātra saṃśayaḥ /Context
RMañj, 3, 68.2
  naśyanti jaṅgamaviṣāṇyaśeṣāṇi na saṃśayaḥ //Context
RMañj, 3, 73.2
  galatkuṣṭhaṃ hareccaiva tālakaṃ ca na saṃśayaḥ //Context
RMañj, 3, 83.2
  sindūrābhaṃ bhaved bhasma mākṣikasya na saṃśayaḥ //Context
RMañj, 4, 22.2
  pathye svasthamanā bhūtvātadā siddhirna saṃśayaḥ //Context
RMañj, 4, 23.2
  aṣṭau vegāstadā tasya jāyante nātra saṃśayaḥ //Context
RMañj, 6, 11.1
  kṣayarogaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ /Context
RMañj, 6, 65.2
  viṣamaṃ ca tridoṣotthaṃ hanti sarvaṃ na saṃśayaḥ //Context
RMañj, 6, 216.3
  paktiśūlaharaṃ khyātaṃ yāmamātrānna saṃśayaḥ //Context
RPSudh, 1, 75.2
  yātudhānamukhaṃ samyak yātyeva hi na saṃśayaḥ //Context
RPSudh, 1, 79.2
  bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ //Context
RPSudh, 1, 85.1
  evaṃ kṛte grāsamānaṃ bhakṣayennātra saṃśayaḥ /Context
RPSudh, 1, 138.2
  bījāni pāradasyāpi kramate ca na saṃśayaḥ //Context
RPSudh, 1, 155.2
  raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ //Context
RPSudh, 2, 11.2
  vaṃgasya stambhanaṃ samyak karotyeva na saṃśayaḥ /Context
RPSudh, 2, 33.1
  kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ /Context
RPSudh, 2, 33.2
  kṣīraṃ śoṣayate nityaṃ kautukārthe na saṃśayaḥ //Context
RPSudh, 2, 34.1
  vīryaṃ vaṃgaṃ stambhayati satyaṃ satyaṃ na saṃśayaḥ /Context
RPSudh, 2, 42.2
  vedhate śatavedhena sūtako nātra saṃśayaḥ //Context
RPSudh, 2, 106.2
  vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ //Context
RPSudh, 3, 51.2
  aṣṭādaśa ca kuṣṭhāni nihantyeva na saṃśayaḥ //Context
RPSudh, 4, 66.2
  kāṃtādisarvalohaṃ hi śudhyatyeva na saṃśayaḥ //Context
RPSudh, 4, 70.1
  supeṣitaṃ vāritaraṃ jāyate nātra saṃśayaḥ /Context
RPSudh, 4, 103.2
  viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ //Context
RPSudh, 5, 19.2
  anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ /Context
RPSudh, 5, 89.2
  tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ //Context
RPSudh, 5, 114.1
  mūtrakṛcchrāśmarīrogāḥ prayāntyeva na saṃśayaḥ /Context
RPSudh, 5, 116.0
  palitaṃ valibhiḥ sārdhaṃ hanyādeva na saṃśayaḥ //Context
RPSudh, 5, 121.2
  tena svargamayī siddhirarjitā nātra saṃśayaḥ //Context
RPSudh, 5, 128.2
  tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ //Context
RPSudh, 5, 130.2
  gharṣayellohadaṇḍena mriyate ca na saṃśayaḥ //Context
RPSudh, 6, 19.1
  bhāvitā saptavāreṇa viśudhyati na saṃśayaḥ /Context
RPSudh, 6, 20.0
  dhmātā tu koṣṭhikāyantre muñcet sattvaṃ na saṃśayaḥ //Context
RPSudh, 6, 60.2
  yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ //Context
RPSudh, 6, 69.3
  āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ //Context
RRÅ, R.kh., 1, 14.1
  sparśanānnāśayeddevi gohatyāṃ nātra saṃśayaḥ /Context
RRÅ, R.kh., 2, 40.2
  dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ //Context
RRÅ, R.kh., 5, 14.0
  mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ //Context
RRÅ, R.kh., 5, 46.2
  sevito hanti rogāṃśca mṛto vajro na saṃśayaḥ /Context
RRÅ, R.kh., 7, 19.2
  kurute mākṣiko mṛtyum aśuddho nātra saṃśayaḥ //Context
RRÅ, R.kh., 8, 26.2
  ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ //Context
RRÅ, R.kh., 8, 37.1
  dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ /Context
RRÅ, R.kh., 8, 44.1
  puṭair viṃśatibhirbhasma jāyate nātra saṃśayaḥ /Context
RRÅ, R.kh., 8, 61.2
  gandhena puṭitaṃ paścānmriyate nātra saṃśayaḥ //Context
RRÅ, R.kh., 8, 85.2
  daṇḍapalāśakenaiva mriyate nātra saṃśayaḥ //Context
RRÅ, V.kh., 10, 58.0
  tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ //Context
RRÅ, V.kh., 12, 57.2
  gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ //Context
RRÅ, V.kh., 12, 59.2
  aṣṭamāṃśaṃ viḍaṃ dattvā caratyeva na saṃśayaḥ //Context
RRÅ, V.kh., 13, 52.2
  sattvaṃ kiṃśukapuṣpābhaṃ jāyate nātra saṃśayaḥ //Context
RRÅ, V.kh., 14, 10.2
  dolāyāṃ svedayettadvad bhavejjīrṇaṃ na saṃśayaḥ //Context
RRÅ, V.kh., 15, 71.3
  drutaṃ tāmraṃ tu taddivyaṃ bhavetsvarṇaṃ na saṃśayaḥ //Context
RRÅ, V.kh., 17, 21.1
  ruddhvā dhmāte dravatyeva rasarūpaṃ na saṃśayaḥ /Context
RRÅ, V.kh., 17, 21.2
  ityevaṃ rasarūpaṃ ca jāyate naiva saṃśayaḥ //Context
RRÅ, V.kh., 17, 35.3
  lohaṃ ca dravate tena haṭhād dhmāte na saṃśayaḥ //Context
RRÅ, V.kh., 17, 56.3
  dravate dhamanenaiva lipiyogyaṃ na saṃśayaḥ //Context
RRÅ, V.kh., 18, 5.0
  milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ //Context
RRÅ, V.kh., 18, 6.2
  milanti drutayaḥ sarvā rasarāje na saṃśayaḥ //Context
RRÅ, V.kh., 18, 8.0
  milanti drutayaḥ sarvā anenaiva na saṃśayaḥ //Context
RRÅ, V.kh., 18, 126.3
  tad bhavetkāṃcanaṃ divyamasaṃkhyaṃ nātra saṃśayaḥ //Context
RRÅ, V.kh., 18, 127.3
  tatsarvaṃ jāyate svarṇaṃ śrute śabde na saṃśayaḥ //Context
RRÅ, V.kh., 19, 8.2
  indranīlāni tānyeva jāyante nātra saṃśayaḥ //Context
RRÅ, V.kh., 19, 12.0
  gomedāni tu tānyeva pravartante na saṃśayaḥ //Context
RRÅ, V.kh., 19, 16.3
  nīlamāṇikyasadṛśāste bhavanti na saṃśayaḥ //Context
RRÅ, V.kh., 19, 37.2
  jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ //Context
RRÅ, V.kh., 19, 49.2
  sindūraṃ jāyate divyaṃ yatheṣṭaṃ nātra saṃśayaḥ //Context
RRÅ, V.kh., 19, 96.3
  karpūraṃ jāyate divyaṃ yathā bījaṃ na saṃśayaḥ //Context
RRÅ, V.kh., 19, 109.1
  sāndraṃ bhavati tatsarvaṃ yathā bījaṃ na saṃśayaḥ /Context
RRÅ, V.kh., 2, 21.1
  evaṃ saptadinaiḥ śuddhaṃ vajraṃ syānnātra saṃśayaḥ /Context
RRÅ, V.kh., 20, 22.2
  rasendro jāyate baddho hyakṣīṇo nātra saṃśayaḥ //Context
RRÅ, V.kh., 20, 60.2
  grasate sarvalohāni yatheṣṭāni na saṃśayaḥ //Context
RRÅ, V.kh., 20, 111.2
  mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ //Context
RRÅ, V.kh., 20, 121.2
  stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ //Context
RRÅ, V.kh., 20, 124.1
  drute baṃge vinikṣiptaṃ yāvatsaṃkhyā na saṃśayaḥ /Context
RRÅ, V.kh., 3, 35.2
  kṣiptvā trisaptavārāṇi mriyate nātra saṃśayaḥ //Context
RRÅ, V.kh., 3, 39.2
  nṛtaile gandhataile vā mriyate nātra saṃśayaḥ //Context
RRÅ, V.kh., 3, 60.1
  komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ /Context
RRÅ, V.kh., 5, 41.1
  tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ /Context
RRÅ, V.kh., 5, 43.2
  tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ //Context
RRÅ, V.kh., 6, 72.1
  jāyate kanakaṃ divyaṃ rasa eva na saṃśayaḥ /Context
RRÅ, V.kh., 7, 22.2
  tacchuddhaṃ jāyate khoṭam abhīkṣṇaṃ nātra saṃśayaḥ //Context
RRÅ, V.kh., 7, 31.2
  rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ //Context
RRÅ, V.kh., 8, 75.2
  tattāraṃ jāyate divyaṃ ṣoḍaśāṃśe na saṃśayaḥ //Context
RRÅ, V.kh., 9, 123.1
  vajraṃ tatraiva dātavyaṃ dravatyeva na saṃśayaḥ /Context
RRÅ, V.kh., 9, 127.2
  indranīlaṃ kṣipettatra dravatyeva na saṃśayaḥ //Context
RRS, 2, 6.2
  tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //Context
RRS, 2, 22.2
  puṭitaṃ daśavāreṇa mriyate nātra saṃśayaḥ /Context
RRS, 2, 68.2
  tatraiva patate sattvaṃ vaikrāntasya na saṃśayaḥ //Context
RRS, 2, 97.2
  sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ //Context
RRS, 2, 145.2
  dehalohamayī siddhirdāsī tasya na saṃśayaḥ //Context
RRS, 3, 154.2
  tatsattvaṃ sūtasaṃkāśaṃ pātayennātra saṃśayaḥ //Context
RRS, 5, 94.2
  mārutātapavikṣiptaṃ varjayennātra saṃśayaḥ //Context
RRS, 5, 126.2
  bahuvāraṃ vinikṣiptaṃ mriyate nātra saṃśayaḥ //Context
RRS, 5, 156.2
  viśudhyati trivāreṇa khuravaṃgaṃ na saṃśayaḥ //Context
RRS, 5, 161.2
  tālena puṭitaṃ paścānmriyate nātra saṃśayaḥ //Context
RRS, 8, 46.0
  itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Context
RRS, 9, 87.2
  pradravatyativegena sveditā nātra saṃśayaḥ /Context
ŚdhSaṃh, 2, 11, 78.2
  mūṣādhmātāḥ prajāyante muktasattvā na saṃśayaḥ //Context
ŚdhSaṃh, 2, 11, 91.1
  kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ /Context
ŚdhSaṃh, 2, 12, 44.2
  aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ vā na saṃśayaḥ //Context
ŚdhSaṃh, 2, 12, 192.2
  śvetakuṣṭhaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ //Context
ŚdhSaṃh, 2, 12, 217.2
  paktiśūlaharaḥ khyāto māsamātrānna saṃśayaḥ //Context
ŚdhSaṃh, 2, 12, 286.2
  pippalīmadhusaṃyuktaṃ hanyādetanna saṃśayaḥ //Context