References

BhPr, 1, 8, 95.1
  asādhyo yo bhavedrogo yasya nāsti cikitsitam /Context
RCint, 4, 45.2
  anyāni yānyasādhyāni vyomasattvasya kā kathā //Context
RCint, 7, 123.3
  ātape muñcate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ //Context
RCūM, 10, 7.2
  tatkuryādaśmarīrogamasādhyaṃ śastrato'nyathā //Context
RCūM, 13, 34.2
  asādhyān sarvavaidyānāṃ bheṣajānāṃ ca koṭibhiḥ /Context
RCūM, 16, 98.1
  vandhyarogam asādhyatvaṃ puruṣasya samantataḥ /Context
RMañj, 3, 64.2
  anyāni yānyasādhyāni vyomasattvasya kā kathā //Context
RMañj, 6, 11.1
  kṣayarogaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ /Context
RMañj, 6, 183.3
  sādhyāsādhyaṃ nihantyāśu raso vātagajāṅkuśaḥ //Context
RMañj, 6, 263.2
  asādhyaṃ sādhayecchūlaṃ rasaḥ syācchūlakesarī //Context
RMañj, 6, 325.1
  śotho hṛtpārśvaśūlaṃ ca yasyāsādhyārśasāṃ hitaḥ /Context
RMañj, 6, 325.2
  asādhyasyāpi kartavyā cikitsā śaṅkaroditā //Context
RRÅ, R.kh., 1, 2.2
  asādhyaṃ pratyayopetaṃ kathyate rasasādhanam //Context
RRÅ, R.kh., 1, 19.2
  tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham //Context
RRÅ, R.kh., 7, 47.2
  asādhyān mocayet sattvān mṛttikādeśca kā kathā //Context
RRÅ, V.kh., 11, 1.1
  siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /Context
RRS, 2, 7.2
  tatkuryādaśmarīrogamasādhyaṃ śastrato 'nyathā //Context
ŚdhSaṃh, 2, 12, 192.2
  śvetakuṣṭhaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ //Context
ŚdhSaṃh, 2, 12, 221.2
  asādhyaṃ nāśayecchūlaṃ raso'yaṃ gajakesarī //Context