Fundstellen

MPālNigh, 4, 14.1
  lohaṃ śastram ayaḥ kuṣṭhaṃ vyaṅgaṃ pārāvataṃ ghanam /Kontext
RArṇ, 12, 150.1
  śastracchinnā mahādevi dagdhā vā pāvakena tu /Kontext
RājNigh, 13, 44.1
  tīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham /Kontext
RCint, 8, 60.1
  sukhopāyena he nātha śastrakṣārāgnibhirvinā /Kontext
RCūM, 10, 7.2
  tatkuryādaśmarīrogamasādhyaṃ śastrato'nyathā //Kontext
RCūM, 16, 58.2
  vārayatyapi śastrāṇi divyānyapi sahasraśaḥ //Kontext
RCūM, 3, 4.1
  nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam /Kontext
RHT, 14, 2.1
  pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt /Kontext
RHT, 7, 7.1
  dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe /Kontext
RHT, 8, 10.2
  samakadviguṇatriguṇān puṭo vahedvaṃgaśastrādīn //Kontext
RMañj, 6, 105.2
  śastreṇa tālumāhatya mardayedārdranīrataḥ //Kontext
RMañj, 6, 242.2
  hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ //Kontext
RRÅ, R.kh., 4, 54.2
  sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā //Kontext
RRÅ, V.kh., 20, 137.3
  śastrāstrairna ca bhidyeta divyadehamavāpnuyāt //Kontext
RRS, 2, 7.2
  tatkuryādaśmarīrogamasādhyaṃ śastrato 'nyathā //Kontext
RRS, 7, 4.1
  nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam /Kontext