References

MPālNigh, 4, 14.1
  lohaṃ śastram ayaḥ kuṣṭhaṃ vyaṅgaṃ pārāvataṃ ghanam /Context
RArṇ, 12, 150.1
  śastracchinnā mahādevi dagdhā vā pāvakena tu /Context
RājNigh, 13, 44.1
  tīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham /Context
RCint, 8, 60.1
  sukhopāyena he nātha śastrakṣārāgnibhirvinā /Context
RCūM, 10, 7.2
  tatkuryādaśmarīrogamasādhyaṃ śastrato'nyathā //Context
RCūM, 16, 58.2
  vārayatyapi śastrāṇi divyānyapi sahasraśaḥ //Context
RCūM, 3, 4.1
  nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam /Context
RHT, 14, 2.1
  pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt /Context
RHT, 7, 7.1
  dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe /Context
RHT, 8, 10.2
  samakadviguṇatriguṇān puṭo vahedvaṃgaśastrādīn //Context
RMañj, 6, 105.2
  śastreṇa tālumāhatya mardayedārdranīrataḥ //Context
RMañj, 6, 242.2
  hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ //Context
RRÅ, R.kh., 4, 54.2
  sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā //Context
RRÅ, V.kh., 20, 137.3
  śastrāstrairna ca bhidyeta divyadehamavāpnuyāt //Context
RRS, 2, 7.2
  tatkuryādaśmarīrogamasādhyaṃ śastrato 'nyathā //Context
RRS, 7, 4.1
  nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam /Context