References

RPSudh, 1, 26.3
  mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam //Context
RPSudh, 1, 29.3
  tasmāddoṣāpaharaṇaṃ kartavyaṃ bhiṣaguttamaiḥ //Context
RPSudh, 1, 30.1
  tatra svedanakaṃ kuryād yathāvacca śubhe dine /Context
RPSudh, 1, 30.2
  sūtasya svedanaṃ kāryaṃ dolāyaṃtreṇa vārtikaiḥ //Context
RPSudh, 1, 33.1
  kṛtvāndhamūṣāṃ teṣāṃ tu tanmadhye pāradaṃ kṣipet /Context
RPSudh, 1, 38.2
  vistareṇa tathā kuryānnimnatvena ṣaḍaṅgulam //Context
RPSudh, 1, 45.2
  karaṇīyaṃ prayatnena rasaśāstrasya vartmanā //Context
RPSudh, 1, 48.3
  mṛṇmayī sthālikā kāryā cocchritā tu ṣaḍaṃgulā //Context
RPSudh, 1, 49.2
  iyanmānā dvitīyā ca kartavyā sthālikā śubhā //Context
RPSudh, 1, 53.1
  tasyopari jalādhānaṃ kāryaṃ yāmacatuṣṭayam /Context
RPSudh, 1, 64.0
  anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ //Context
RPSudh, 1, 66.2
  bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate //Context
RPSudh, 1, 69.2
  balavattvaṃ viśeṣeṇa kṛte samyak prajāyate //Context
RPSudh, 1, 78.2
  karoṭividhinā samyak kartavyaṃ lohasaṃpuṭam //Context
RPSudh, 1, 81.1
  tanmadhye sudṛḍhaṃ samyak kartavyaṃ lohasaṃpuṭam /Context
RPSudh, 1, 85.1
  evaṃ kṛte grāsamānaṃ bhakṣayennātra saṃśayaḥ /Context
RPSudh, 1, 86.2
  mānaṃ mānavihīnena kartuṃ kena na śakyate //Context
RPSudh, 1, 92.2
  gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet //Context
RPSudh, 1, 98.2
  abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam //Context
RPSudh, 1, 101.2
  abhrakaṃ tāpyasatvaṃ ca samaṃ kṛtvā tu saṃdhamet //Context
RPSudh, 1, 102.1
  abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase /Context
RPSudh, 1, 114.1
  evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam /Context
RPSudh, 1, 114.2
  svahastena kṛtaṃ samyak jāraṇaṃ na śrutaṃ mayā //Context
RPSudh, 1, 121.2
  mukhe suvistṛtā kāryā caturaṃgulasaṃmitā //Context
RPSudh, 1, 126.1
  paṭena gālitaṃ kṛtvā tailamadhye niyojayet /Context
RPSudh, 1, 126.2
  sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet //Context
RPSudh, 1, 127.1
  bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset /Context
RPSudh, 1, 132.0
  hastānubhavayogena kṛtaṃ samyak śrutaṃ nahi //Context
RPSudh, 1, 133.2
  śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam //Context
RPSudh, 1, 134.2
  etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam //Context
RPSudh, 1, 151.2
  tathā raktagaṇenaiva kartavyaṃ śāstravartmanā //Context
RPSudh, 1, 152.1
  gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam /Context
RPSudh, 1, 160.1
  ādau tu vamanaṃ kṛtvā paścādrecanamācaret /Context
RPSudh, 10, 19.1
  saṃsthitā pakṣamātraṃ hi paścānmūṣā kṛtā tayā /Context
RPSudh, 10, 21.1
  vṛntākākāramūṣāyāṃ nālaṃ kṛtvā daśāṃgulam /Context
RPSudh, 10, 33.1
  prādeśamātraṃ kartavyaṃ dvāraṃ tasyopari dhruvam /Context
RPSudh, 10, 50.2
  upariṣṭādadhastācca vahniṃ kuryātprayatnataḥ /Context
RPSudh, 2, 9.1
  kāṃjike svedanaṃ kuryānniyataṃ saptavāsaram /Context
RPSudh, 2, 9.2
  pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi //Context
RPSudh, 2, 11.2
  vaṃgasya stambhanaṃ samyak karotyeva na saṃśayaḥ /Context
RPSudh, 2, 14.1
  vastreṇa baṃdhanaṃ kṛtvā phale dhaurte niveśayet /Context
RPSudh, 2, 19.1
  vajramūṣā tataḥ kāryā sudṛḍhā masṛṇīkṛtā /Context
RPSudh, 2, 22.2
  mūlikābaṃdhanaṃ satyaṃ kṛtaṃ nāgārjunādibhiḥ //Context
RPSudh, 2, 44.1
  vajrabhasma tathā sūtaṃ samaṃ kṛtvā tu mardayet /Context
RPSudh, 2, 48.1
  saptamṛtkarpaṭaiḥ samyaglepitaṃ sudṛḍhaṃ kuru /Context
RPSudh, 2, 60.2
  kṛtvā mūṣāṃ samāṃ śuddhāṃ dahanopalanirmitām //Context
RPSudh, 2, 61.2
  pidhānaṃ tādṛśaṃ kuryānmukhaṃ tenātha rundhayet //Context
RPSudh, 2, 71.1
  dhātubandhastṛtīyo'sau svahastena kṛto mayā /Context
RPSudh, 2, 73.2
  tatastadgolakaṃ kṛtvā kharparopari vinyaset //Context
RPSudh, 2, 74.1
  culyāmāropaṇaṃ kāryaṃ dhānyāmlena niṣiñcayet /Context
RPSudh, 2, 74.2
  piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi //Context
RPSudh, 2, 92.1
  vaṃgatīkṣṇe same kṛtvā dhmāpayedvajramūṣayā /Context
RPSudh, 2, 94.2
  golasya svedanaṃ kāryamahobhiḥ saptabhistathā //Context
RPSudh, 2, 99.2
  mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ //Context
RPSudh, 2, 101.0
  prakāśito mayā samyak nātra kāryā vicāraṇā //Context
RPSudh, 2, 108.2
  kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ //Context
RPSudh, 3, 3.2
  supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam //Context
RPSudh, 3, 7.2
  uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai //Context
RPSudh, 3, 10.1
  vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau /Context
RPSudh, 3, 11.2
  kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ //Context
RPSudh, 3, 14.1
  rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ /Context
RPSudh, 3, 14.2
  vimalalohamaye kṛtakharpare hyamalasārarajaḥ parimucyatām //Context
RPSudh, 3, 16.2
  dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt //Context
RPSudh, 3, 19.2
  satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak //Context
RPSudh, 3, 21.1
  divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ /Context
RPSudh, 3, 24.1
  sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai /Context
RPSudh, 3, 25.2
  vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute //Context
RPSudh, 3, 27.2
  dṛḍhatarāmupakalpaya parpaṭīṃ vasanabaddhakṛtāmapi poṭalīm //Context
RPSudh, 3, 30.2
  dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī /Context
RPSudh, 3, 32.2
  karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ //Context
RPSudh, 3, 33.2
  tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam //Context
RPSudh, 3, 37.1
  rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam /Context
RPSudh, 3, 38.2
  dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet //Context
RPSudh, 3, 39.2
  balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam //Context
RPSudh, 3, 40.2
  drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm //Context
RPSudh, 3, 42.0
  kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā //Context
RPSudh, 3, 53.1
  śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ /Context
RPSudh, 3, 55.1
  tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre /Context
RPSudh, 3, 56.1
  kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre /Context
RPSudh, 3, 62.1
  yāmāṣṭakenāgnikṛtena dolayā paścād rasenābhivimardito'sau /Context
RPSudh, 3, 65.1
  yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /Context
RPSudh, 4, 9.2
  āraṇyotpalakaiḥ kāryā koṣṭhikā nātivistṛtā //Context
RPSudh, 4, 13.2
  rogānhinasti sakalān nātra kāryā vicāraṇā //Context
RPSudh, 4, 19.2
  jāyate nātra saṃdeho raṃjanaṃ kurute dhruvam /Context
RPSudh, 4, 20.1
  etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā /Context
RPSudh, 4, 20.2
  rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān /Context
RPSudh, 4, 20.4
  doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //Context
RPSudh, 4, 32.3
  raṃjanaṃ kurute'tyarthaṃ raktaṃ śvetatvamādiśet //Context
RPSudh, 4, 36.2
  paścānmāraṇakaṃ samyak kartavyaṃ rasavādinā //Context
RPSudh, 4, 37.1
  kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet /Context
RPSudh, 4, 38.1
  sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā /Context
RPSudh, 4, 44.2
  śuddhatāmrasya patrāṇi kartavyāni prayatnataḥ //Context
RPSudh, 4, 52.2
  cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //Context
RPSudh, 4, 53.1
  śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe /Context
RPSudh, 4, 54.4
  agnisādakṣayakṛtān mehādīn grahaṇīgadān //Context
RPSudh, 4, 70.2
  anena vidhinā kāryaṃ sarvalohasya sādhanam //Context
RPSudh, 4, 73.2
  sarvarogānnihantyeva nātra kāryā vicāraṇā //Context
RPSudh, 4, 78.2
  jarādoṣakṛtān rogānvinihanti śarīriṇām //Context
RPSudh, 4, 81.1
  chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet /Context
RPSudh, 4, 86.1
  kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak /Context
RPSudh, 4, 98.3
  evaṃ kṛte trivāreṇa nāgabhasma prajāyate //Context
RPSudh, 4, 118.2
  anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak //Context
RPSudh, 5, 7.2
  sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ //Context
RPSudh, 5, 8.2
  sevitaṃ caikamāsena kṛmiṃ kuṣṭhaṃ karotyalam //Context
RPSudh, 5, 16.1
  sūkṣmacūrṇaṃ tataḥ kṛtvā piṣṭvā haṃsapadīrasaiḥ /Context
RPSudh, 5, 16.2
  cakrākāraṃ kṛtaṃ śuṣkaṃ dadyādardhagajāhvaye //Context
RPSudh, 5, 18.1
  punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu /Context
RPSudh, 5, 20.2
  śatavāreṇa mriyate nātra kāryā vicāraṇā //Context
RPSudh, 5, 34.1
  varākaṣāyairmatimān tathā kuru bhiṣagvara /Context
RPSudh, 5, 37.1
  dhānyābhrakaṃ tataḥ kṛtvā dvātriṃśatpalamātrakam /Context
RPSudh, 5, 42.1
  pṛthak kṛtvā tu ravakān kāṃsyavarṇān viśeṣataḥ /Context
RPSudh, 5, 43.2
  anena vidhinā kāryaṃ pañcagavyena miśritam //Context
RPSudh, 5, 44.1
  pañcājenātha mahiṣīpañcakena samaṃ kuru /Context
RPSudh, 5, 63.2
  vegaprado vīryakartā prajñāvarṇau karoti hi //Context
RPSudh, 5, 76.1
  vāntiṃ karoti rekaṃ ca śvitrakuṣṭhāpahaṃ tathā /Context
RPSudh, 5, 77.2
  anayormudraikā kāryā śūlaghnī sā bhavet khalu //Context
RPSudh, 5, 85.1
  gharṣayet triguṇaṃ sūtaṃ muktvā saṃgharṣaṇaṃ kuru /Context
RPSudh, 5, 91.2
  melanaṃ kurute lohe paramaṃ ca rasāyanam //Context
RPSudh, 5, 99.1
  vahniṃ kuryādaṣṭayāmaṃ svāṃgaśītaṃ samuddharet /Context
RPSudh, 5, 112.0
  chagaṇairaṣṭabhiḥ kṛtvā bhasmībhūtaṃ śilājatu //Context
RPSudh, 5, 121.1
  kṛtau yenāgnisahanau sūtakharparakau śubhau /Context
RPSudh, 5, 127.2
  lohasaṃdaṃśake kṛtvā dhṛtvā mūṣāmadhomukhīm //Context
RPSudh, 5, 129.1
  anenaiva prakāreṇa trivāraṃ hi kṛte sati /Context
RPSudh, 6, 7.2
  yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca //Context
RPSudh, 6, 33.2
  dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam //Context
RPSudh, 6, 33.2
  dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam //Context
RPSudh, 6, 34.1
  yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ /Context
RPSudh, 6, 42.1
  triphalā ṣaḍguṇā kāryā mardayetkṛtamālakaiḥ /Context
RPSudh, 6, 47.1
  snānaṃ kuryāduṣasyevaṃ kaṇḍūḥ pāmā ca naśyati /Context
RPSudh, 6, 52.1
  kāmasya dīptiṃ kurute kṣayapāṇḍuvināśanam /Context
RPSudh, 6, 59.1
  kaṅkuṣṭhakaṃ tiktakaṭūṣṇavīryaṃ viśeṣato recanakaṃ karoti /Context
RPSudh, 6, 69.2
  agnisaṃdhukṣaṇaṃ kuryāt valīpalitanāśanam /Context
RPSudh, 6, 71.2
  māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat //Context
RPSudh, 7, 13.2
  bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca //Context
RPSudh, 7, 37.2
  vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām //Context
RPSudh, 7, 38.2
  aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā //Context
RPSudh, 7, 52.1
  gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā /Context