References

RRS, 10, 14.2
  kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā /Context
RRS, 10, 36.1
  dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu /Context
RRS, 11, 25.1
  bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca /Context
RRS, 11, 28.1
  palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca /Context
RRS, 11, 37.1
  tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane /Context
RRS, 11, 39.2
  naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane /Context
RRS, 11, 45.2
  kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim //Context
RRS, 11, 49.3
  samaṃ kṛtvāranālena svedayecca dinatrayam //Context
RRS, 11, 59.3
  kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ //Context
RRS, 11, 63.2
  jalabandho 'gnibandhaśca susaṃskṛtakṛtābhidhaḥ /Context
RRS, 11, 65.2
  sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam //Context
RRS, 11, 75.2
  saṃsevito'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca //Context
RRS, 11, 77.1
  rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /Context
RRS, 11, 78.1
  piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ /Context
RRS, 11, 83.1
  caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ /Context
RRS, 11, 85.1
  yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ /Context
RRS, 11, 94.2
  tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //Context
RRS, 11, 102.2
  aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt //Context
RRS, 11, 108.2
  kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām //Context
RRS, 11, 110.1
  takreṇa mardayitvā gaṇena madanavalayaṃ kuryāt /Context
RRS, 11, 110.2
  ratisamaye vanitānāṃ ratigarvavināśanaṃ kurute //Context
RRS, 11, 112.2
  smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute //Context
RRS, 11, 112.2
  smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute //Context
RRS, 11, 114.2
  kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma //Context
RRS, 11, 116.2
  taddravaiḥ saptadhā sūtaṃ kuryānmarditamūrchitam //Context
RRS, 2, 6.1
  nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam /Context
RRS, 2, 6.2
  tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //Context
RRS, 2, 7.2
  tatkuryādaśmarīrogamasādhyaṃ śastrato 'nyathā //Context
RRS, 2, 15.2
  anyathā tv aguṇaṃ kṛtvā vikarotyeva niścitam //Context
RRS, 2, 17.2
  tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //Context
RRS, 2, 18.1
  cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe /Context
RRS, 2, 19.1
  kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /Context
RRS, 2, 23.1
  pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam /Context
RRS, 2, 44.1
  kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā /Context
RRS, 2, 48.1
  bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam /Context
RRS, 2, 65.2
  paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu /Context
RRS, 2, 85.1
  mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya /Context
RRS, 2, 98.1
  tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam /Context
RRS, 2, 130.2
  tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet //Context
RRS, 2, 145.1
  rasaśca rasakaścobhau yenāgnisahanau kṛtau /Context
RRS, 2, 152.2
  tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm //Context
RRS, 3, 27.2
  śatavāraṃ kṛtaṃ caiva nirgandho jāyate dhruvam //Context
RRS, 3, 28.2
  gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Context
RRS, 3, 28.2
  gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Context
RRS, 3, 32.2
  karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet //Context
RRS, 3, 44.1
  tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryād adhomukhīm /Context
RRS, 3, 45.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Context
RRS, 3, 75.2
  tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //Context
RRS, 3, 76.1
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /Context
RRS, 3, 95.1
  aśmarīṃ mūtrakṛcchraṃ ca aśuddhā kurute śilā /Context
RRS, 3, 99.2
  kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet //Context
RRS, 3, 152.1
  saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /Context
RRS, 3, 153.2
  evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Context
RRS, 4, 37.3
  anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ //Context
RRS, 4, 44.2
  kṛtakalkena saṃlipya puṭedviṃśativārakam /Context
RRS, 4, 46.2
  mukhe dhṛtaṃ karotyāśu caladdantavibandhanam //Context
RRS, 4, 66.2
  bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //Context
RRS, 4, 70.1
  vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet /Context
RRS, 4, 74.0
  kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param //Context
RRS, 5, 7.2
  dhāraṇādeva tatkuryāccharīramajarāmaram //Context
RRS, 5, 11.1
  saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca /Context
RRS, 5, 14.1
  kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /Context
RRS, 5, 18.2
  bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam //Context
RRS, 5, 20.2
  asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti //Context
RRS, 5, 47.2
  vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat //Context
RRS, 5, 55.2
  vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana //Context
RRS, 5, 73.2
  hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //Context
RRS, 5, 99.0
  ādau mantrastataḥ karma kartavyaṃ mantra ucyate //Context
RRS, 5, 103.1
  kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /Context
RRS, 5, 118.3
  śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //Context
RRS, 5, 133.1
  śuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam /Context
RRS, 5, 136.1
  svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat /Context
RRS, 5, 140.2
  abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //Context
RRS, 5, 143.2
  vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam //Context
RRS, 5, 147.2
  hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //Context
RRS, 5, 148.2
  tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān /Context
RRS, 5, 199.0
  tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet //Context
RRS, 5, 230.2
  suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //Context
RRS, 7, 5.1
  padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ /Context
RRS, 7, 13.3
  tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ //Context
RRS, 8, 12.0
  svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam //Context
RRS, 8, 18.1
  māsakṛtabaddhena rasena saha yojitam /Context
RRS, 8, 46.0
  itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Context
RRS, 8, 54.1
  drute dravyāntarakṣepo lohādye kriyate hi yaḥ /Context
RRS, 8, 57.0
  pratīvāpādikaṃ kāryaṃ drute lohe sunirmale //Context
RRS, 8, 69.2
  kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat //Context
RRS, 8, 78.1
  evaṃ kṛte raso grāsalolupo mukhavān bhavet /Context
RRS, 8, 82.1
  bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu /Context
RRS, 8, 91.1
  lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā /Context
RRS, 8, 101.2
  rasakarmāṇi kurvāṇo na sa muhyati kutracit //Context
RRS, 9, 3.2
  mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //Context
RRS, 9, 9.2
  dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ //Context
RRS, 9, 10.2
  tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām //Context
RRS, 9, 11.1
  laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya /Context
RRS, 9, 14.2
  kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //Context
RRS, 9, 17.1
  lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /Context
RRS, 9, 20.1
  sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru /Context
RRS, 9, 22.1
  evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet /Context
RRS, 9, 22.2
  taptodake taptacullyāṃ na kuryācchītalāṃ kriyām //Context
RRS, 9, 23.2
  anena ca krameṇaiva kuryādgandhakajāraṇam //Context
RRS, 9, 24.2
  cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //Context
RRS, 9, 29.2
  mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ //Context
RRS, 9, 31.1
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Context
RRS, 9, 38.1
  antaḥkṛtarasālepatāmrapātramukhasya ca /Context
RRS, 9, 53.1
  gartasya paritaḥ kuryātpālikām aṅgulocchrayām /Context
RRS, 9, 60.1
  lehavat kṛtababbūlakvāthena parimarditam /Context
RRS, 9, 80.0
  nirudgārau sumasṛṇau kāryau putrikayā yutau //Context
RRS, 9, 86.1
  kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām /Context
RRS, 9, 87.3
  kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //Context