Fundstellen

ÅK, 1, 25, 7.2
  caturthāṃśasuvarṇena rasena kṛtapiṣṭikā //Kontext
ÅK, 1, 25, 8.1
  bhavetpātanapiṣṭī sā tathā rūpyādibhiḥ kṛtā /Kontext
ÅK, 1, 25, 10.1
  svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam /Kontext
ÅK, 1, 25, 18.1
  rasena sāraṇāyantre tadīyā gulikā kṛtā /Kontext
ÅK, 1, 25, 19.1
  kurute dantadārḍhyaṃ ca dṛśau gṛdhradṛśāviva /Kontext
ÅK, 1, 25, 42.1
  palaviṃśati nāgasya śuddhasya kṛtacakrikam /Kontext
ÅK, 1, 25, 45.1
  cakrīṃ tena punaḥ kṛtvā palapramitapāradaiḥ /Kontext
ÅK, 1, 25, 46.2
  puṭe puṭe ca nāgasya kuryādutthāpanaṃ khalu //Kontext
ÅK, 1, 25, 54.2
  itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Kontext
ÅK, 1, 25, 60.2
  piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkaiśca yojayet //Kontext
ÅK, 1, 25, 62.1
  vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ /Kontext
ÅK, 1, 25, 74.2
  drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ //Kontext
ÅK, 1, 25, 78.1
  prativāpyādikaṃ kāryaṃ drutalohe sunirmale /Kontext
ÅK, 1, 25, 89.1
  kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat /Kontext
ÅK, 1, 25, 95.1
  evaṃ kṛte raso grāsalolupo mukhavān bhavet /Kontext
ÅK, 1, 25, 107.1
  lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā /Kontext
ÅK, 1, 26, 8.1
  adhastād droṇikā kāryā vahniprajvālanocitā /Kontext
ÅK, 1, 26, 11.2
  kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūrya tām //Kontext
ÅK, 1, 26, 13.2
  kṛtaḥ kāntāyasā so'yaṃ bhavetkoṭiguṇo rasaḥ //Kontext
ÅK, 1, 26, 31.2
  ālavālaṃ biḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet //Kontext
ÅK, 1, 26, 33.2
  kṛtvā lohamayīṃ mūṣāṃ vartulādhārakāriṇīm //Kontext
ÅK, 1, 26, 36.2
  tale pravihatacchidraṃ bhāṇḍaṃ kṛtvā hyadhomukham //Kontext
ÅK, 1, 26, 38.2
  anena jārayedgandhaṃ drutiṃ garbhakṛtāmapi //Kontext
ÅK, 1, 26, 39.1
  tāpīmūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām /Kontext
ÅK, 1, 26, 48.2
  gartasya paritaḥ kuryātpālikāmaṅgulocchrayām //Kontext
ÅK, 1, 26, 56.1
  lehavat kṛtabarbūrakvāthena parimiśritam /Kontext
ÅK, 1, 26, 75.1
  karoti kalpanirdiṣṭānviśiṣṭānakhilānguṇān /Kontext
ÅK, 1, 26, 86.2
  kāntakāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //Kontext
ÅK, 1, 26, 91.2
  susaṃdhisaṃdhitaṃ kṛtvā divyabhāṇḍe tu sammukham //Kontext
ÅK, 1, 26, 92.2
  susaṃdhisaṃdhitaṃ kṛtvā vastramṛttikālepanam //Kontext
ÅK, 1, 26, 96.2
  nyubjaṃ sandhau tayornālaṃ kuryādgomukhasannibham //Kontext
ÅK, 1, 26, 100.2
  mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //Kontext
ÅK, 1, 26, 101.2
  cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet //Kontext
ÅK, 1, 26, 105.1
  mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdā budhaḥ /Kontext
ÅK, 1, 26, 107.1
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Kontext
ÅK, 1, 26, 109.1
  lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /Kontext
ÅK, 1, 26, 116.2
  sandhitrayaṃ vajramṛdā lepaṃ kuryādyathā dṛḍham //Kontext
ÅK, 1, 26, 125.1
  kṛtvā mṛdvagninā pākastvetat kāpāliyantrakam /Kontext
ÅK, 1, 26, 132.1
  kumbhasya pārśve suṣiraṃ kuryādaṅguṣṭhamātrakam /Kontext
ÅK, 1, 26, 162.1
  kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā /Kontext
ÅK, 1, 26, 182.2
  andhramūṣā ca kartavyā gostanākārasannibhā //Kontext
ÅK, 1, 26, 191.1
  yāmadvayaṃ dṛḍhaṃ tena kuryānmūṣāṃ ca sampuṭam /Kontext
ÅK, 1, 26, 194.1
  raktavargakṛtālepā samuktā svarṇakarmasu /Kontext
ÅK, 1, 26, 195.1
  śuklavargakṛtālepā śuklaśuddhiṣu śasyate /Kontext
ÅK, 1, 26, 196.1
  viḍvargeṇa kṛtālepā mūṣā syāddrutijāraṇe /Kontext
ÅK, 1, 26, 197.1
  kṣāravargakṛtālepā mūṣā nirvahaṇe hitā /Kontext
ÅK, 1, 26, 205.2
  dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu //Kontext
ÅK, 2, 1, 22.1
  ityevaṃ saptadhā kuryācchuddhimāyāti gandhakaḥ /Kontext
ÅK, 2, 1, 31.1
  evaṃ kṛtaṃ saptavāraṃ śuddhaṃ bhavati gandhakam /Kontext
ÅK, 2, 1, 45.1
  saṃdaṃśenoddhṛtaṃ kṛtvā vartiṃ cādhaḥ pradīpayet /Kontext
ÅK, 2, 1, 52.2
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena tu ṭaṅkaṇam //Kontext
ÅK, 2, 1, 56.1
  utpalairdaśabhirdeyaṃ puṭaṃ kuryātpunaḥ punaḥ /Kontext
ÅK, 2, 1, 78.1
  karoti kuṣṭhaṃ tāpaṃ ca śuddhihīnā manaḥśilā /Kontext
ÅK, 2, 1, 103.1
  puṭe punaḥ punaḥ kuryādevaṃ dvādaśavāsaram /Kontext
ÅK, 2, 1, 104.1
  mākṣikaṃ kaṇaśaḥ kṛtvā jālinīmeghanādayoḥ /Kontext
ÅK, 2, 1, 109.1
  suvarṇavarṇavimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam /Kontext
ÅK, 2, 1, 110.1
  saindhavair bījapūrāktairyuktaṃ vā poṭṭalīkṛtam /Kontext
ÅK, 2, 1, 134.1
  puṭanaṃ chagaṇenaiva tāvatkuryādvicakṣaṇaḥ /Kontext
ÅK, 2, 1, 136.2
  prāgvanmūṣāgataṃ kṛtvā dhamettat khadirāgninā //Kontext
ÅK, 2, 1, 145.2
  kuryāccatvāri karmāṇi ṭaṅkaṇaṃ ca puṭe puṭe //Kontext
ÅK, 2, 1, 148.1
  yantraistriḥ saptadhā kuryāttattadrogaharaṃ bhavet /Kontext
ÅK, 2, 1, 149.1
  pūrvāhne peṣaṇaṃ kāryaṃ madhyāhne gharmapācanam /Kontext
ÅK, 2, 1, 149.2
  sāyāhne sthālikāpākaṃ kuryād rātrau puṭaṃ kramāt //Kontext
ÅK, 2, 1, 157.2
  puṭaṃ kuryāttato'mlena secanaṃ mardanaṃ punaḥ //Kontext
ÅK, 2, 1, 159.1
  puṭaṃ triḥ saptavārāṇi kuryādevaṃ punaḥ punaḥ /Kontext
ÅK, 2, 1, 174.2
  evaṃ saptapuṭaṃ kāryaṃ dadhnā ca puṭasaptakam //Kontext
ÅK, 2, 1, 203.2
  sarvalohāni kurvanti suvarṇaṃ tārameva ca //Kontext
ÅK, 2, 1, 242.1
  rasaśca rasakaś yenāgnisahanau kṛtau /Kontext
ÅK, 2, 1, 277.1
  tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam /Kontext
ÅK, 2, 1, 325.1
  pañcatiktaśṛtaiḥ kvāthaiḥ śuddhiṃ kuryātsuguggulum /Kontext