References

RājNigh, 13, 95.2
  tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam //Context
RājNigh, 13, 123.2
  kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam //Context
RājNigh, 13, 148.2
  iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute //Context
RājNigh, 13, 169.2
  āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām //Context
RājNigh, 13, 213.2
  saubhāgyaṃ kurute nĀṝṇāṃ bhūṣaṇeṣu prayojitaḥ //Context
RājNigh, 13, 220.1
  kurvanti ye nijaguṇena rasādhvagena nĀṝṇāṃ jarantyapi vapūṃṣi punarnavāni /Context
RājNigh, 13, 221.2
  tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ //Context