Fundstellen

RKDh, 1, 1, 9.2
  anyatra tu kṛtaḥ kāntāyase khalve bhavet koṭiguṇo rasaḥ //Kontext
RKDh, 1, 1, 13.2
  sudṛḍho mardakaḥ kāryaś caturaṅgulakoṭikaḥ //Kontext
RKDh, 1, 1, 16.1
  anyatkāryaṃ dṛḍhaṃ khalvaṃ śilāpaṭṭaṃ saloṣṭakam /Kontext
RKDh, 1, 1, 19.1
  kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām /Kontext
RKDh, 1, 1, 20.2
  kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //Kontext
RKDh, 1, 1, 22.2
  mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //Kontext
RKDh, 1, 1, 23.3
  kaṇṭhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //Kontext
RKDh, 1, 1, 25.2
  mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //Kontext
RKDh, 1, 1, 35.2
  yāmaikena tamuttārya kartavyaḥ śītalo rasaḥ //Kontext
RKDh, 1, 1, 36.1
  kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /Kontext
RKDh, 1, 1, 58.1
  dīptair vanopalaiḥ kuryād adhaḥpātaṃ prayatnataḥ /Kontext
RKDh, 1, 1, 72.1
  kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam /Kontext
RKDh, 1, 1, 77.2
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Kontext
RKDh, 1, 1, 87.1
  athavāntaḥ kṛtarasālepatāmrapātramukhasya ca /Kontext
RKDh, 1, 1, 95.1
  gartasya paritaḥ kuryāt pālikām aṅgulocchritām /Kontext
RKDh, 1, 1, 98.2
  mṛnmayaṃ saṃpuṭaṃ kṛtvā chāyāśuṣkaṃ ca kārayet //Kontext
RKDh, 1, 1, 103.3
  paścāllohadaṇḍenaikīkṛtya karaṇīyam /Kontext
RKDh, 1, 1, 103.5
  ālavālaṃ mṛdā kṛtvā tanmadhye pāradaṃ nyaset //Kontext
RKDh, 1, 1, 113.1
  laghulohakaṭorikayā kṛtapaṭumṛtsaṃdhilepayācchādya /Kontext
RKDh, 1, 1, 142.1
  lehavatkṛtababbūlakvāthena paribhāvitam /Kontext
RKDh, 1, 1, 146.2
  cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //Kontext
RKDh, 1, 1, 149.1
  kṛtasandhivilepanam ambumṛdā khalu khādirakokilakair jvalanam /Kontext
RKDh, 1, 1, 159.2
  dīptair vanotpalaiḥ kuryād adhaḥpātaṃ prayatnataḥ //Kontext
RKDh, 1, 1, 185.2
  mūṣādisaṃpuṭaṃ kuryāt sarvasaṃdhipralepanam //Kontext
RKDh, 1, 1, 188.1
  andhabhūtā tu kartavyā gostanākārasaṃnibhā /Kontext
RKDh, 1, 1, 190.2
  saṃpuṭaṃ saghanaṃ kuryāccharāvā dahane hitāḥ //Kontext
RKDh, 1, 1, 191.1
  sārdhahastapramāṇena mūṣā kāryā sulohajā /Kontext
RKDh, 1, 1, 191.2
  mūṣordhvaṃ saṃpuṭaṃ kṛtvā saṃdhilepaṃ tu kārayet //Kontext
RKDh, 1, 1, 200.2
  vakranālakṛtā vāpi śasyate surasundari //Kontext
RKDh, 1, 1, 205.2
  lehavatkṛtababbūlakvāthena parimarditam //Kontext
RKDh, 1, 1, 215.2
  raktavargakṛtālepā sarvaśuddhiṣu śobhanā //Kontext
RKDh, 1, 1, 216.2
  śuklavargakṛtālepā śuklaśuddhiṣu śobhanā //Kontext
RKDh, 1, 1, 224.1
  rasapaddhatiṭīkākārastvāha vālukāyantrakūpaṃ tu mṛttikayā dṛḍhāgnisahaṃ kāryam /Kontext
RKDh, 1, 1, 225.3
  tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /Kontext
RKDh, 1, 1, 225.5
  evaṃ vālukāyantrasyāpi mṛtkarpaṭāni madhye chidraṃ ca kāryam /Kontext
RKDh, 1, 1, 225.9
  kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ /Kontext
RKDh, 1, 1, 226.1
  narakeśaṃ samaṃ kṛtvā kiṃcit tāvat prakuṭṭayet /Kontext
RKDh, 1, 1, 228.2
  jalaṃ babbūlaniryāsaṃ samitāṃ tatsamaṃ kuru //Kontext
RKDh, 1, 1, 229.2
  mudrāṃ vai vāriyantrasya siddhyarthaṃ durlabhāṃ kuru //Kontext
RKDh, 1, 1, 240.2
  piṣṭakāveṣṭanaṃ kṛtvā kalkenānena sundari //Kontext
RKDh, 1, 1, 241.1
  bilvapramāṇāṃ kṛtvā tu mūṣāmatidṛḍhāṃ navām /Kontext
RKDh, 1, 1, 248.0
  lohamūṣāgataṃ prāgvatkhoṭaṃ kṛtvā tu vedhayet //Kontext
RKDh, 1, 1, 260.1
  jīrṇasūkṣmasya vastrasya kuryātkhaṇḍadvayaṃ budhaḥ /Kontext
RKDh, 1, 1, 261.1
  pakvapādāṃśato madhye dvidhā kurvīta vistṛtam /Kontext
RKDh, 1, 1, 265.2
  rasādipiṣṭiṃ kṣipya mudrāṃ kuryāt prayatnataḥ //Kontext
RKDh, 1, 1, 268.2
  mudrāṃ galitakācasya kuryādgorakṣanirmitām //Kontext
RKDh, 1, 2, 19.1
  abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat /Kontext
RKDh, 1, 2, 25.1
  śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt /Kontext
RKDh, 1, 2, 25.1
  śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt /Kontext
RKDh, 1, 2, 26.3
  bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā /Kontext
RKDh, 1, 2, 43.4
  evaṃ yāvad vihitapuṭaparyantaṃ kuryāt /Kontext
RKDh, 1, 2, 44.2
  triśaḥ samastam athavā prākkṛtaṃ sthāpayetpunaḥ /Kontext
RKDh, 1, 2, 48.2
  tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam //Kontext
RKDh, 1, 2, 67.1
  saṃdaṃśī dvividhā kāryā śukacañcuśca vāyasī /Kontext
RKDh, 1, 2, 69.2
  dvividhā hariṇī kāryā laghuḥ sthūlā ca śobhanā //Kontext
RKDh, 1, 2, 70.1
  dvimukhī kāryā yantrākārā ca vartulā /Kontext