Fundstellen

Ã…K, 1, 25, 7.2
  caturthāṃśasuvarṇena rasena kṛtapiṣṭikā //Kontext
Ã…K, 1, 25, 8.1
  bhavetpātanapiṣṭī sā tathā rūpyādibhiḥ kṛtā /Kontext
Ã…K, 1, 25, 10.1
  svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam /Kontext
Ã…K, 1, 25, 18.1
  rasena sāraṇāyantre tadīyā gulikā kṛtā /Kontext
Ã…K, 1, 25, 19.1
  kurute dantadārḍhyaṃ ca dṛśau gṛdhradṛśāviva /Kontext
Ã…K, 1, 25, 42.1
  palaviṃśati nāgasya śuddhasya kṛtacakrikam /Kontext
Ã…K, 1, 25, 45.1
  cakrīṃ tena punaḥ kṛtvā palapramitapāradaiḥ /Kontext
Ã…K, 1, 25, 46.2
  puṭe puṭe ca nāgasya kuryādutthāpanaṃ khalu //Kontext
Ã…K, 1, 25, 54.2
  itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Kontext
Ã…K, 1, 25, 60.2
  piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkaiśca yojayet //Kontext
Ã…K, 1, 25, 62.1
  vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ /Kontext
Ã…K, 1, 25, 74.2
  drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ //Kontext
Ã…K, 1, 25, 78.1
  prativāpyādikaṃ kāryaṃ drutalohe sunirmale /Kontext
Ã…K, 1, 25, 89.1
  kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat /Kontext
Ã…K, 1, 25, 95.1
  evaṃ kṛte raso grāsalolupo mukhavān bhavet /Kontext
Ã…K, 1, 25, 107.1
  lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā /Kontext
Ã…K, 1, 26, 8.1
  adhastād droṇikā kāryā vahniprajvālanocitā /Kontext
Ã…K, 1, 26, 11.2
  kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūrya tām //Kontext
Ã…K, 1, 26, 13.2
  kṛtaḥ kāntāyasā so'yaṃ bhavetkoṭiguṇo rasaḥ //Kontext
Ã…K, 1, 26, 31.2
  ālavālaṃ biḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet //Kontext
Ã…K, 1, 26, 33.2
  kṛtvā lohamayīṃ mūṣāṃ vartulādhārakāriṇīm //Kontext
Ã…K, 1, 26, 36.2
  tale pravihatacchidraṃ bhāṇḍaṃ kṛtvā hyadhomukham //Kontext
Ã…K, 1, 26, 38.2
  anena jārayedgandhaṃ drutiṃ garbhakṛtāmapi //Kontext
Ã…K, 1, 26, 39.1
  tāpīmūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām /Kontext
Ã…K, 1, 26, 48.2
  gartasya paritaḥ kuryātpālikāmaṅgulocchrayām //Kontext
Ã…K, 1, 26, 56.1
  lehavat kṛtabarbūrakvāthena parimiśritam /Kontext
Ã…K, 1, 26, 75.1
  karoti kalpanirdiṣṭānviśiṣṭānakhilānguṇān /Kontext
Ã…K, 1, 26, 86.2
  kāntakāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //Kontext
Ã…K, 1, 26, 91.2
  susaṃdhisaṃdhitaṃ kṛtvā divyabhāṇḍe tu sammukham //Kontext
Ã…K, 1, 26, 92.2
  susaṃdhisaṃdhitaṃ kṛtvā vastramṛttikālepanam //Kontext
Ã…K, 1, 26, 96.2
  nyubjaṃ sandhau tayornālaṃ kuryādgomukhasannibham //Kontext
Ã…K, 1, 26, 100.2
  mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //Kontext
Ã…K, 1, 26, 101.2
  cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet //Kontext
Ã…K, 1, 26, 105.1
  mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdā budhaḥ /Kontext
Ã…K, 1, 26, 107.1
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Kontext
Ã…K, 1, 26, 109.1
  lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /Kontext
Ã…K, 1, 26, 116.2
  sandhitrayaṃ vajramṛdā lepaṃ kuryādyathā dṛḍham //Kontext
Ã…K, 1, 26, 125.1
  kṛtvā mṛdvagninā pākastvetat kāpāliyantrakam /Kontext
Ã…K, 1, 26, 132.1
  kumbhasya pārśve suṣiraṃ kuryādaṅguṣṭhamātrakam /Kontext
Ã…K, 1, 26, 162.1
  kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā /Kontext
Ã…K, 1, 26, 182.2
  andhramūṣā ca kartavyā gostanākārasannibhā //Kontext
Ã…K, 1, 26, 191.1
  yāmadvayaṃ dṛḍhaṃ tena kuryānmūṣāṃ ca sampuṭam /Kontext
Ã…K, 1, 26, 194.1
  raktavargakṛtālepā samuktā svarṇakarmasu /Kontext
Ã…K, 1, 26, 195.1
  śuklavargakṛtālepā śuklaśuddhiṣu śasyate /Kontext
Ã…K, 1, 26, 196.1
  viḍvargeṇa kṛtālepā mūṣā syāddrutijāraṇe /Kontext
Ã…K, 1, 26, 197.1
  kṣāravargakṛtālepā mūṣā nirvahaṇe hitā /Kontext
Ã…K, 1, 26, 205.2
  dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu //Kontext
Ã…K, 2, 1, 22.1
  ityevaṃ saptadhā kuryācchuddhimāyāti gandhakaḥ /Kontext
Ã…K, 2, 1, 31.1
  evaṃ kṛtaṃ saptavāraṃ śuddhaṃ bhavati gandhakam /Kontext
Ã…K, 2, 1, 45.1
  saṃdaṃśenoddhṛtaṃ kṛtvā vartiṃ cādhaḥ pradīpayet /Kontext
Ã…K, 2, 1, 52.2
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena tu ṭaṅkaṇam //Kontext
Ã…K, 2, 1, 56.1
  utpalairdaśabhirdeyaṃ puṭaṃ kuryātpunaḥ punaḥ /Kontext
Ã…K, 2, 1, 78.1
  karoti kuṣṭhaṃ tāpaṃ ca śuddhihīnā manaḥśilā /Kontext
Ã…K, 2, 1, 103.1
  puṭe punaḥ punaḥ kuryādevaṃ dvādaśavāsaram /Kontext
Ã…K, 2, 1, 104.1
  mākṣikaṃ kaṇaśaḥ kṛtvā jālinīmeghanādayoḥ /Kontext
Ã…K, 2, 1, 109.1
  suvarṇavarṇavimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam /Kontext
Ã…K, 2, 1, 110.1
  saindhavair bījapūrāktairyuktaṃ vā poṭṭalīkṛtam /Kontext
Ã…K, 2, 1, 134.1
  puṭanaṃ chagaṇenaiva tāvatkuryādvicakṣaṇaḥ /Kontext
Ã…K, 2, 1, 136.2
  prāgvanmūṣāgataṃ kṛtvā dhamettat khadirāgninā //Kontext
Ã…K, 2, 1, 145.2
  kuryāccatvāri karmāṇi ṭaṅkaṇaṃ ca puṭe puṭe //Kontext
Ã…K, 2, 1, 148.1
  yantraistriḥ saptadhā kuryāttattadrogaharaṃ bhavet /Kontext
Ã…K, 2, 1, 149.1
  pūrvāhne peṣaṇaṃ kāryaṃ madhyāhne gharmapācanam /Kontext
Ã…K, 2, 1, 149.2
  sāyāhne sthālikāpākaṃ kuryād rātrau puṭaṃ kramāt //Kontext
Ã…K, 2, 1, 157.2
  puṭaṃ kuryāttato'mlena secanaṃ mardanaṃ punaḥ //Kontext
Ã…K, 2, 1, 159.1
  puṭaṃ triḥ saptavārāṇi kuryādevaṃ punaḥ punaḥ /Kontext
Ã…K, 2, 1, 174.2
  evaṃ saptapuṭaṃ kāryaṃ dadhnā ca puṭasaptakam //Kontext
Ã…K, 2, 1, 203.2
  sarvalohāni kurvanti suvarṇaṃ tārameva ca //Kontext
Ã…K, 2, 1, 242.1
  rasaśca rasakaś yenāgnisahanau kṛtau /Kontext
Ã…K, 2, 1, 277.1
  tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam /Kontext
Ã…K, 2, 1, 325.1
  pañcatiktaśṛtaiḥ kvāthaiḥ śuddhiṃ kuryātsuguggulum /Kontext
BhPr, 1, 8, 12.2
  asaukhyakṛccāpi sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt //Kontext
BhPr, 1, 8, 13.2
  karoti rogānmṛtyuṃ ca taddhanyādyatnatastataḥ //Kontext
BhPr, 1, 8, 21.1
  tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam /Kontext
BhPr, 1, 8, 37.2
  vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //Kontext
BhPr, 1, 8, 38.2
  kaṇḍūṃ pramehānilasādaśothabhagandarādīnkurutaḥ prayuktau //Kontext
BhPr, 1, 8, 43.1
  ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca /Kontext
BhPr, 1, 8, 43.2
  nānārujānāṃ ca tathā prakopaṃ karoti hṛllāsamaśuddhaloham //Kontext
BhPr, 1, 8, 51.2
  balaṃ vīryaṃ vapuḥpuṣṭiṃ kurute'gniṃ vivardhayet //Kontext
BhPr, 1, 8, 61.2
  tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamaśuddhametat //Kontext
BhPr, 1, 8, 65.2
  tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamidaṃ ca tadvat //Kontext
BhPr, 1, 8, 94.1
  mūrchito harati rujaṃ bandhanamanubhūya khegatiṃ kurute /Kontext
BhPr, 1, 8, 98.2
  ete kurvanti santāpaṃ mṛtiṃ mūrchāṃ nṛṇāṃ kramāt //Kontext
BhPr, 1, 8, 100.1
  saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /Kontext
BhPr, 1, 8, 112.1
  aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre /Kontext
BhPr, 1, 8, 112.2
  saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram //Kontext
BhPr, 1, 8, 119.2
  darduraṃ tvagninikṣiptaṃ kurute darduradhvanim //Kontext
BhPr, 1, 8, 120.1
  golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ /Kontext
BhPr, 1, 8, 126.2
  hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt //Kontext
BhPr, 1, 8, 134.1
  manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /Kontext
BhPr, 1, 8, 134.2
  malānubandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //Kontext
BhPr, 1, 8, 171.2
  śūdro nāśayati vyādhīn vayaḥstambhaṃ karoti ca //Kontext
BhPr, 1, 8, 175.1
  striyaḥ kurvanti kāyasya kāntiṃ strīṇāṃ sukhapradāḥ /Kontext
BhPr, 1, 8, 177.1
  aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā /Kontext
BhPr, 1, 8, 178.1
  āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca /Kontext
BhPr, 2, 3, 5.2
  asaukhyakāryeva sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt //Kontext
BhPr, 2, 3, 8.2
  cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā tu golakam //Kontext
BhPr, 2, 3, 13.1
  nidhāya sandhirodhaṃ ca kṛtvā saṃśoṣya golakam /Kontext
BhPr, 2, 3, 13.2
  vahniṃ kharataraṃ kuryād evaṃ dattvā puṭatrayam //Kontext
BhPr, 2, 3, 20.2
  karoti rogān mṛtyuṃ ca taddhanyādyatnatastataḥ //Kontext
BhPr, 2, 3, 47.2
  dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt //Kontext
BhPr, 2, 3, 59.1
  sūkṣmāṇi tāmrapattrāṇi kṛtvā saṃsvedayedbudhaḥ /Kontext
BhPr, 2, 3, 61.1
  gandhakenāmlaghṛṣṭena tasya kuryācca golakam /Kontext
BhPr, 2, 3, 65.2
  mṛdā lepastu kartavyaḥ sarvato'ṅguṣṭhamātrakaḥ //Kontext
BhPr, 2, 3, 67.2
  vidāhaṃ svedamutkledaṃ na karoti kadācana //Kontext
BhPr, 2, 3, 73.2
  mehāśmarīvidradhimuṣkarogān nāgo 'pi kuryātkathitānvikārān //Kontext
BhPr, 2, 3, 88.2
  vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //Kontext
BhPr, 2, 3, 89.1
  khañjatvakuṣṭhāmayamṛtyukārī hṛdrogaśūlau kurute 'śmarīṃ ca /Kontext
BhPr, 2, 3, 89.2
  nānārujānāṃ ca tathā prakopaṃ kuryācca hṛllāsamaśuddhalauham //Kontext
BhPr, 2, 3, 96.2
  sūtakād dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm //Kontext
BhPr, 2, 3, 97.2
  yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake //Kontext
BhPr, 2, 3, 107.2
  mālāṃ tathaiva vraṇapūrvikāṃ ca kuryādaśuddhaṃ khalamākṣikaṃ ca //Kontext
BhPr, 2, 3, 134.1
  no previewKontext
BhPr, 2, 3, 140.1
  evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ /Kontext
BhPr, 2, 3, 140.3
  catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ //Kontext
BhPr, 2, 3, 158.1
  kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ /Kontext
BhPr, 2, 3, 160.1
  sūtaṃ kṛtena yūṣeṇa vārānsapta vimardayet /Kontext
BhPr, 2, 3, 161.2
  yantre vidyādhare kuryādrasendrasyordhvapātanam //Kontext
BhPr, 2, 3, 162.2
  naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhājanam //Kontext
BhPr, 2, 3, 164.2
  tadā kāryāṇi kurute prayojyaḥ sarvakarmasu //Kontext
BhPr, 2, 3, 166.1
  kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ /Kontext
BhPr, 2, 3, 169.2
  yāmaikaṃ mardayed amlabhāgaṃ kṛtvā samaṃ samam //Kontext
BhPr, 2, 3, 172.1
  niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ /Kontext
BhPr, 2, 3, 182.1
  śuddhasūtasamaṃ kuryātpratyekaṃ gairikaṃ sudhīḥ /Kontext
BhPr, 2, 3, 192.2
  tayoḥ kajjalikāṃ kuryāddinamekaṃ vimardayet //Kontext
BhPr, 2, 3, 204.1
  aśuddho gandhakaḥ kuryātkuṣṭhaṃ pittarujāṃ bhramam /Kontext
BhPr, 2, 3, 209.1
  pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt /Kontext
BhPr, 2, 3, 209.2
  hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt //Kontext
BhPr, 2, 3, 210.2
  bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ /Kontext
BhPr, 2, 3, 211.1
  kṛtvā dhānyābhrakaṃ tacca śoṣayitvātha mardayet /Kontext
BhPr, 2, 3, 219.2
  tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //Kontext
BhPr, 2, 3, 220.1
  tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike pacet /Kontext
BhPr, 2, 3, 228.2
  śodhitaṃ kurute kāntiṃ vīryavṛddhiṃ tathāyuṣam //Kontext
BhPr, 2, 3, 230.1
  manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /Kontext
BhPr, 2, 3, 230.2
  malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //Kontext
BhPr, 2, 3, 240.1
  aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā /Kontext
BhPr, 2, 3, 246.2
  kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi //Kontext
BhPr, 2, 3, 247.1
  āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca /Kontext
RAdhy, 1, 1.2
  natvā tānarhataḥ kurve kaṅkālādhyāyavārttikam //Kontext
RAdhy, 1, 6.2
  gurūnupekṣya no kāryo dhātuvāde pariśramaḥ //Kontext
RAdhy, 1, 11.1
  brahmacaryaṃ tapaḥ kāryaṃ haviṣyānnasya bhojanam /Kontext
RAdhy, 1, 19.2
  kuryātāṃ cilharī dehe vaṅganāgakapālike //Kontext
RAdhy, 1, 20.1
  gajacarmāṇi dadrūṇi kurute kālikā sadā /Kontext
RAdhy, 1, 22.1
  sattvaghātaṃ karotyagnirviṣaṃ karoti ca /Kontext
RAdhy, 1, 22.1
  sattvaghātaṃ karotyagnirviṣaṃ karoti ca /Kontext
RAdhy, 1, 42.2
  kartavyā sūtasaṃśuddhir ekādaśabhirauṣadhaiḥ //Kontext
RAdhy, 1, 46.1
  mūrchitotthāpanaṃ sūte kāryaṃ pañcabhir auṣadhaiḥ /Kontext
RAdhy, 1, 55.1
  saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam /Kontext
RAdhy, 1, 58.1
  sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam /Kontext
RAdhy, 1, 59.1
  ūrdhvasthālīṃ samālipya kartavyaṃ sampuṭaṃ varam /Kontext
RAdhy, 1, 60.1
  kāryā cāsyordhvabhāge 'pi kuṇḍalī vihitā parā /Kontext
RAdhy, 1, 64.1
  pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe /Kontext
RAdhy, 1, 65.2
  dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat //Kontext
RAdhy, 1, 69.1
  saptavelam idaṃ kāryaṃ sūtotthāpanamucyate /Kontext
RAdhy, 1, 70.2
  jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm //Kontext
RAdhy, 1, 71.2
  kṛtaprākkulhaḍīmadhye ākṣipettaṃ samagrakam //Kontext
RAdhy, 1, 72.2
  kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm //Kontext
RAdhy, 1, 74.1
  pratyahaṃ tv aṣṭayāmaṃ ca kāryaṃ saptadināni vai /Kontext
RAdhy, 1, 74.2
  pratyahaṃ śigrupattraiś ca kāryā kulhaḍikā navā //Kontext
RAdhy, 1, 75.2
  dolāyantreṇa kartavyā rasasya svedane vidhiḥ //Kontext
RAdhy, 1, 79.1
  vastraṃ catuṣpuṭaṃ kṛtvā khagenāpi puṭīkṛtam /Kontext
RAdhy, 1, 83.2
  tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet //Kontext
RAdhy, 1, 85.1
  gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam /Kontext
RAdhy, 1, 107.1
  bījapūrasya sadvṛntaṃ protsārya kuru randhrakam /Kontext
RAdhy, 1, 115.1
  tenaiva madhyagaṃ kṛtvā niyamyo'sau punaḥ punaḥ /Kontext
RAdhy, 1, 126.2
  hemakriyā hemamukhe tāre tāramukhaṃ kṛtam //Kontext
RAdhy, 1, 184.3
  ityevaṃ jāraṇā kāryā tataḥ sūtaṃ vimārayet //Kontext
RAdhy, 1, 196.1
  kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet /Kontext
RAdhy, 1, 196.2
  ekaṃ madhye paraṃ bāhye kumbhe kāryo galadghaṭī //Kontext
RAdhy, 1, 209.1
  tāramadhyagataṃ kṛtvā pūrvavatpātayedrasam /Kontext
RAdhy, 1, 211.1
  raktaṣoṭasya yāvanto gadyāṇāḥ sāraṇe kṛte /Kontext
RAdhy, 1, 217.2
  nāgavallyāśca patreṇa ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm //Kontext
RAdhy, 1, 220.2
  cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ //Kontext
RAdhy, 1, 222.2
  svāṅgaśītaṃ gṛhītvā tat kartavyaṃ sūkṣmacūrṇakam //Kontext
RAdhy, 1, 223.2
  evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam //Kontext
RAdhy, 1, 224.2
  bhāgatrayaṃ samāvartapattraṃ kuryāt sujadukam //Kontext
RAdhy, 1, 236.2
  prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam //Kontext
RAdhy, 1, 239.1
  palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet /Kontext
RAdhy, 1, 242.1
  nāgarājir bhavecceyam rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ /Kontext
RAdhy, 1, 247.2
  yantras tumbīnalīnāṃ vai kartavyaḥ sattvapātane //Kontext
RAdhy, 1, 263.1
  ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā /Kontext
RAdhy, 1, 264.1
  pītāṅgādeva dālīṃ ca pañcāṅgāṃ kuru khaṇḍaśaḥ /Kontext
RAdhy, 1, 264.2
  karpare jvālayitvā ca kartavyaṃ bhasma sūkṣmakam //Kontext
RAdhy, 1, 269.1
  tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ /Kontext
RAdhy, 1, 272.1
  pattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ /Kontext
RAdhy, 1, 276.2
  bījapūrasya yadvṛntaṃ kuryāduttārya randhrakam /Kontext
RAdhy, 1, 281.1
  bhartavyā prākkṛtā gartā chāṇakaiḥ sthāpitaiḥ punaḥ /Kontext
RAdhy, 1, 283.1
  tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ /Kontext
RAdhy, 1, 285.1
  nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam /Kontext
RAdhy, 1, 286.2
  yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave //Kontext
RAdhy, 1, 292.2
  tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam //Kontext
RAdhy, 1, 297.2
  karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ //Kontext
RAdhy, 1, 298.2
  dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam //Kontext
RAdhy, 1, 300.1
  karpareṣu navīneṣu gartānkṛtvātha hīrakān /Kontext
RAdhy, 1, 304.2
  turyaḥ suvarṇamākṣīkaḥ kartavyāḥ samatulyakāḥ //Kontext
RAdhy, 1, 305.1
  catvāro vāriṇā piṣṭvā kāryāste rābasadṛśāḥ /Kontext
RAdhy, 1, 306.1
  piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān /Kontext
RAdhy, 1, 306.2
  kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet //Kontext
RAdhy, 1, 307.2
  evamitthaṃvidhiḥ kāryo vārānekacaturdaśa //Kontext
RAdhy, 1, 311.1
  vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām /Kontext
RAdhy, 1, 311.2
  evamicchanmuhuḥ kāryaḥ saptavelam ayaṃ vidhiḥ //Kontext
RAdhy, 1, 313.2
  jvālyamāneṣu teṣu taiśca kartavyā mṛtajīvinaḥ //Kontext
RAdhy, 1, 314.1
  teṣu kāryā yatnena gartakāḥ /Kontext
RAdhy, 1, 319.1
  dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet /Kontext
RAdhy, 1, 320.1
  tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ /Kontext
RAdhy, 1, 325.2
  kṛtvā cātyujjvalaṃ tatra śuddhaṃ rasarantīṃ kṣipet //Kontext
RAdhy, 1, 326.2
  vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ //Kontext
RAdhy, 1, 328.1
  tān kṛtvā kajjalīṃ sūkṣmāṃ vāsasā gālayettataḥ /Kontext
RAdhy, 1, 330.2
  piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam //Kontext
RAdhy, 1, 346.2
  tithivarṇaṃ bhaveddhema kartavyā naiva saṃśayaḥ //Kontext
RAdhy, 1, 352.2
  vartulāṃ vajramūṣāṃ ca pūrvaṃ kuryādvicakṣaṇaḥ //Kontext
RAdhy, 1, 359.2
  evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam //Kontext
RAdhy, 1, 360.1
  nītā ye ca jalaṃ śeṣam atyacchaṃ kurute sudhīḥ /Kontext
RAdhy, 1, 361.1
  taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ /Kontext
RAdhy, 1, 371.2
  mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam //Kontext
RAdhy, 1, 376.2
  dolāyantre tathā kāryā vastraṃ bundhe lagenna hi //Kontext
RAdhy, 1, 380.2
  kuṣmāṇḍaṃ khaṇḍaśaḥ kṛtvā svedayettadrasena ca //Kontext
RAdhy, 1, 382.2
  hṛdutkledamaśuddhyā sā ca karoti ca //Kontext
RAdhy, 1, 383.1
  tāpaṃ ca nāḍisaṃkocam antastāpaṃ karoti ca /Kontext
RAdhy, 1, 387.1
  saṃkīrṇoccatarā culhī tathā kāryā navīnakā /Kontext
RAdhy, 1, 391.1
  saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ /Kontext
RAdhy, 1, 397.2
  mīṇapūpādvayaṃ kṛtvā caikasyāṃ pīṭhikāṃ kṣipet //Kontext
RAdhy, 1, 398.1
  dvitīyāṃ copari dattvā kāryā veḍhinikā budhaiḥ /Kontext
RAdhy, 1, 402.1
  yaḥ karoti ratimātraṃ pratyahaṃ prātarutthitaḥ /Kontext
RAdhy, 1, 406.1
  vidhinānena kartavyaṃ cātyamlaṃ dvitīyaṃ jalam /Kontext
RAdhy, 1, 411.1
  daśa gadyāṇakā mātrāḥ pūpāḥ kāryā anekaśaḥ /Kontext
RAdhy, 1, 417.1
  tatpiṣṭvājyamadhubhyāṃ ca kṛtaṃ lepasya sannibham /Kontext
RAdhy, 1, 419.2
  dvitīyapariṇā tajjñaiḥ kartavyā cābhrakī drutiḥ //Kontext
RAdhy, 1, 422.1
  dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ /Kontext
RAdhy, 1, 437.2
  ṣoṭamadhyād ratimātraṃ yaḥ karoti sadā naraḥ //Kontext
RAdhy, 1, 445.1
  ca taṃ ṣoṭaṃ cūrṇaṃ kāryaṃ susūkṣmakam /Kontext
RAdhy, 1, 450.2
  ṣaṭ gadyāṇāḥ kṛtāḥ pūrvahemavallyādisattvajām //Kontext
RAdhy, 1, 461.2
  ārambhādau phalānte ca tapaḥ kuryādakhaṇḍitam //Kontext
RAdhy, 1, 468.2
  svedayettadguṭīṃ kṛtvā kramāt pañcāmṛtena ca //Kontext
RAdhy, 1, 471.2
  svedane'yaṃ vidhiḥ kāryaḥ stokake cāmṛte kramāt //Kontext
RAdhy, 1, 473.2
  niṣpannā guṭikā kāryā dvipañcāśatsuvallikā //Kontext
RArṇ, 1, 19.2
  baddhaḥ khecaratāṃ kuryāt raso vāyuśca bhairavi //Kontext
RArṇ, 1, 31.2
  tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye //Kontext
RArṇ, 1, 52.1
  ālāpaṃ gātrasaṃsparśaṃ yaḥ kuryād rasanindakaiḥ /Kontext
RArṇ, 1, 55.1
  gurusevāṃ vinā karma yaḥ kuryān mūḍhacetanaḥ /Kontext
RArṇ, 1, 56.1
  yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade /Kontext
RArṇ, 10, 11.2
  cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet //Kontext
RArṇ, 10, 26.2
  jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca //Kontext
RArṇ, 10, 37.0
  palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu //Kontext
RArṇ, 10, 55.1
  tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane /Kontext
RArṇ, 11, 6.2
  dravanti tasya pāpāni kurvannapi na lipyate //Kontext
RArṇ, 11, 12.2
  jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho //Kontext
RArṇ, 11, 13.0
  kuruṣveti śivenoktaṃ grāhyameva subuddhinā //Kontext
RArṇ, 11, 18.1
  taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam /Kontext
RArṇ, 11, 33.2
  chāyāśuṣkaṃ tataḥ kṛtvā caṇakāmlena saṃyutam //Kontext
RArṇ, 11, 40.2
  jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //Kontext
RArṇ, 11, 41.2
  mardanājjāyate piṣṭī nātra kāryā vicāraṇā //Kontext
RArṇ, 11, 60.1
  cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase /Kontext
RArṇ, 11, 73.2
  jīrṇena nāśamāyānti nātra kāryā vicāraṇā //Kontext
RArṇ, 11, 77.2
  vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak //Kontext
RArṇ, 11, 96.2
  tribhāgasāritaṃ kṛtvā punastatraiva jārayet //Kontext
RArṇ, 11, 100.1
  mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ /Kontext
RArṇ, 11, 129.1
  mūṣā vallākṛtiścaiva kartavyā chādanaiḥ saha /Kontext
RArṇ, 11, 160.1
  tatra mayā kṣaṇaṃ dhyātvā dṛṣṭvā tanmāyayā kṛtam /Kontext
RArṇ, 11, 167.1
  kṛtvā kaṇṭakavedhyāni tasya pattrāṇi sundari /Kontext
RArṇ, 11, 172.1
  kṛtvā gostanamūṣāyāṃ liptāyāṃ śilayā rasam /Kontext
RArṇ, 11, 179.1
  bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ /Kontext
RArṇ, 11, 221.1
  sa hi krāmati loheṣu tena kuryādrasāyanam /Kontext
RArṇ, 12, 11.2
  punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru //Kontext
RArṇ, 12, 23.1
  kaṭukaṃ kaṅkaṇaṃ kāryaṃ rasaliṅge varānane /Kontext
RArṇ, 12, 23.2
  saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam //Kontext
RArṇ, 12, 29.2
  śatāṃśenaiva vedhena kurute divyakāñcanam //Kontext
RArṇ, 12, 34.2
  anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye //Kontext
RArṇ, 12, 56.1
  taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru /Kontext
RArṇ, 12, 61.2
  rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru //Kontext
RArṇ, 12, 76.1
  na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ /Kontext
RArṇ, 12, 77.2
  na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye //Kontext
RArṇ, 12, 99.2
  mūṣāyāṃ pūrvayogena kurute rasabandhanam //Kontext
RArṇ, 12, 103.2
  rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ //Kontext
RArṇ, 12, 131.1
  kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru /Kontext
RArṇ, 12, 147.1
  taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam /Kontext
RArṇ, 12, 153.2
  tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ //Kontext
RArṇ, 12, 154.2
  sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt //Kontext
RArṇ, 12, 155.2
  kurute kāñcanaṃ divyaṃ devābharaṇabhūṣaṇam //Kontext
RArṇ, 12, 181.2
  mūrchayed bandhayet kṣipraṃ śulvaṃ hema karoti ca //Kontext
RArṇ, 12, 182.2
  toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt //Kontext
RArṇ, 12, 185.2
  vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā //Kontext
RArṇ, 12, 186.1
  namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā /Kontext
RArṇ, 12, 186.1
  namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā /Kontext
RArṇ, 12, 193.1
  kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram /Kontext
RArṇ, 12, 205.1
  kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati /Kontext
RArṇ, 12, 231.1
  etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru /Kontext
RArṇ, 12, 231.2
  niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam //Kontext
RArṇ, 12, 243.3
  saptābhimantritānkṛtvā sādhako dikṣu nikṣipet //Kontext
RArṇ, 12, 244.1
  kaṭukālābuke toyaṃ kṛtarakṣaṃ samāhitaḥ /Kontext
RArṇ, 12, 245.1
  oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā /Kontext
RArṇ, 12, 245.1
  oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā /Kontext
RArṇ, 12, 245.2
  saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /Kontext
RArṇ, 12, 262.3
  paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ //Kontext
RArṇ, 12, 275.2
  snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam //Kontext
RArṇ, 12, 280.2
  eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam //Kontext
RArṇ, 12, 292.1
  aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim /Kontext
RArṇ, 12, 299.2
  māsamekaṃ tato mardyaṃ dehasiddhiṃ karoti ca //Kontext
RArṇ, 12, 311.1
  kūṣmāṇḍaṃ māritaṃ kṛtvā yāni kāni phalāni ca /Kontext
RArṇ, 12, 314.1
  ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca /Kontext
RArṇ, 12, 331.1
  pūrvavat sāraṇā kāryā pūrvavat siddhidā bhavet /Kontext
RArṇ, 12, 351.2
  kumārīrasasaṃghṛṣṭā kṛtaikā guṭikā śubhā /Kontext
RArṇ, 12, 365.2
  ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham //Kontext
RArṇ, 12, 371.2
  śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate //Kontext
RArṇ, 12, 380.1
  kardamaṃ ca kumāryāśca rasena kṛtagolakam /Kontext
RArṇ, 12, 382.2
  rasenaiva tu kāle tu kuryādeva rasāyanam //Kontext
RArṇ, 13, 5.1
  sāmānyaḥ prathamaṃ kāryaḥ sagrāsastu susaṃmataḥ /Kontext
RArṇ, 13, 23.2
  sahasravedhī sa bhavet nātra kāryā vicāraṇā //Kontext
RArṇ, 14, 5.2
  abhrakamaṣṭamāṃśena khalle kṛtvā vimardayet //Kontext
RArṇ, 14, 35.2
  icchayā kurute sṛṣṭimicchayā saṃharejjagat //Kontext
RArṇ, 14, 56.2
  vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ //Kontext
RArṇ, 14, 87.2
  tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā //Kontext
RArṇ, 14, 135.2
  anena kramayogeṇa saptasaṃkalikāṃ kuru //Kontext
RArṇ, 14, 160.1
  mūṣālepaṃ tataḥ kṛtvā vajre hema ca dāpayet /Kontext
RArṇ, 14, 169.2
  ātape dhārayitvā tu adhaḥ kuryādathānalam //Kontext
RArṇ, 14, 170.1
  oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ /Kontext
RArṇ, 14, 170.1
  oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ /Kontext
RArṇ, 15, 6.2
  vaikrānto vajravat jñeyo nātra kāryā vicāraṇā /Kontext
RArṇ, 15, 16.1
  sparśanāt sarvalohāni rajataṃ ca kariṣyati /Kontext
RArṇ, 15, 41.1
  caturdinamidaṃ kṛtvā samaṃ sūtaṃ samānayet /Kontext
RArṇ, 15, 52.2
  naṣṭapiṣṭaṃ tu tat kuryāt andhamūṣāgataṃ dhamet //Kontext
RArṇ, 15, 63.2
  sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet /Kontext
RArṇ, 15, 71.1
  punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru /Kontext
RArṇ, 15, 72.1
  rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam /Kontext
RArṇ, 15, 77.1
  kuryāt saṃkalikāyogāt vedhaṃ daśaguṇottaram /Kontext
RArṇ, 15, 79.2
  kurute kāñcanaṃ divyamaṣṭau lohāni sundari //Kontext
RArṇ, 15, 125.2
  golakaṃ kārayettena mardayitvā drutaṃ kṛtam //Kontext
RArṇ, 15, 130.2
  saptasaṃkalikād ūrdhvaṃ kṛtvā vaktre tu golakam /Kontext
RArṇ, 15, 132.1
  viśuddhaṃ golakaṃ kṛtvā mūkamūṣāgataṃ puṭet /Kontext
RArṇ, 15, 146.2
  naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet //Kontext
RArṇ, 15, 156.2
  taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram //Kontext
RArṇ, 15, 161.1
  ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām /Kontext
RArṇ, 15, 166.1
  piṣṭikāveṣṭanaṃ kṛtvā kalkenānena sundari /Kontext
RArṇ, 15, 166.2
  bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām //Kontext
RArṇ, 15, 176.0
  piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet //Kontext
RArṇ, 15, 185.2
  lohamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet //Kontext
RArṇ, 15, 199.1
  pūrvavannigalopetaṃ khoṭaṃ kṛtvā tu vedhayet /Kontext
RArṇ, 15, 206.3
  varṇānyatvaṃ ca kurute sphoṭayedvaravarṇini //Kontext
RArṇ, 15, 207.1
  bandhamevaṃ drutaṃ kṛtvā kurute vajrajāraṇam /Kontext
RArṇ, 15, 207.1
  bandhamevaṃ drutaṃ kṛtvā kurute vajrajāraṇam /Kontext
RArṇ, 16, 9.1
  evaṃ baddhaṃ drutaṃ kṛtvā samadvitriguṇādikam /Kontext
RArṇ, 16, 9.2
  tasmin drute jāraṇā ca kartavyā karmavedibhiḥ //Kontext
RArṇ, 16, 62.1
  pūrvakalkena saṃyuktaṃ khoṭaṃ kurvīta pūrvataḥ /Kontext
RArṇ, 16, 66.0
  anena kurute tāraṃ kanakena tu kāñcanam //Kontext
RArṇ, 16, 67.2
  tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt //Kontext
RArṇ, 16, 85.2
  triphalābījamadhvājyaṃ nasyaṃ kṛtvā niśāsu ca //Kontext
RArṇ, 16, 101.1
  vaṅgatārābhrarasakasnukkṣīrakṛtagolakam /Kontext
RArṇ, 16, 102.2
  mardanaṃ svedanaṃ kuryāttrivārānevameva ca //Kontext
RArṇ, 16, 110.1
  rasendro rañjati hy evaṃ kartavyaṃ sāraṇādikam /Kontext
RArṇ, 17, 2.2
  mūṣāṃ tu gostanīṃ kṛtvā dhattūrakusumākṛtim /Kontext
RArṇ, 17, 41.1
  śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet /Kontext
RArṇ, 17, 46.2
  sarvaṃ tato raktagaṇena siktaṃ tārāvaśeṣaṃ kanakaṃ karoti //Kontext
RArṇ, 17, 66.2
  āvartitāni bahudhā kuryāt kuṇḍavarāṭakaiḥ //Kontext
RArṇ, 17, 78.2
  aṣṭāviṃśatikṛtvā vā taile bhūnāgasambhave /Kontext
RArṇ, 17, 80.0
  evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam //Kontext
RArṇ, 17, 82.2
  bhujaṃgaṃ kanakaṃ kuryācchatavāraṃ niṣecanāt //Kontext
RArṇ, 17, 88.2
  bhujago hematāṃ yāti nātra kāryā vicāraṇā //Kontext
RArṇ, 17, 97.3
  niṣeke kriyamāṇe tu jāyate śulvaśodhanam //Kontext
RArṇ, 17, 103.1
  tālaṃ sūtaṃ samaṃ kṛtvā vajrīkṣīreṇa marditam /Kontext
RArṇ, 17, 117.2
  niṣekāt kurute hema bālārkasadṛśaprabham //Kontext
RArṇ, 17, 125.2
  puṭanācchvetakanakaṃ kurute kuṅkumaprabham //Kontext
RArṇ, 17, 127.2
  mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt //Kontext
RArṇ, 17, 131.1
  raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam /Kontext
RArṇ, 17, 141.2
  kṛtvā palāśapatre tu taddahenmṛduvahninā //Kontext
RArṇ, 17, 142.2
  tatastacchītale kṛtvā toye nirvāpayettataḥ //Kontext
RArṇ, 17, 143.0
  tāvadeva vidhiḥ kāryo yāvadvarṇaḥ samāgataḥ //Kontext
RArṇ, 17, 154.1
  mūṣāṃ tu gostanīṃ kṛtvā dalapūrṇāṃ tathā dṛḍhām /Kontext
RArṇ, 17, 165.1
  yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā /Kontext
RArṇ, 17, 165.2
  samānaṃ kurute devi praviśandehalohayoḥ //Kontext
RArṇ, 4, 1.3
  kiṃ karoti mahādeva tāni me vaktumarhasi //Kontext
RArṇ, 4, 7.2
  mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam /Kontext
RArṇ, 4, 8.1
  lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /Kontext
RArṇ, 4, 11.1
  sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru /Kontext
RArṇ, 4, 13.1
  evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet /Kontext
RArṇ, 4, 13.2
  taptodake taptacullyāṃ na kuryācchītale kriyām //Kontext
RArṇ, 4, 14.2
  anena kramayogena kuryādgandhakajāraṇam //Kontext
RArṇ, 4, 18.2
  mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet //Kontext
RArṇ, 4, 23.1
  mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam /Kontext
RArṇ, 4, 24.0
  ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet //Kontext
RArṇ, 4, 28.1
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Kontext
RArṇ, 4, 31.2
  vakranālakṛtā vāpi śasyate surasundari //Kontext
RArṇ, 4, 40.1
  andhamūṣā tu kartavyā gostanākārasaṃnibhā /Kontext
RArṇ, 4, 44.2
  raktavargakṛtālepā sarvaśuddhiṣu śobhanā //Kontext
RArṇ, 4, 45.2
  śuklavargakṛtālepā śuklaśuddhiṣu śobhanā //Kontext
RArṇ, 4, 53.3
  abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat //Kontext
RArṇ, 4, 60.1
  sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ /Kontext
RArṇ, 5, 44.2
  kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ //Kontext
RArṇ, 6, 7.2
  nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagaṃdaram //Kontext
RArṇ, 6, 10.1
  ekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike /Kontext
RArṇ, 6, 14.1
  dhānyābhrakaṃ purā kṛtvā suślakṣṇaṃ navanītavat /Kontext
RArṇ, 6, 58.3
  kāntalohaṃ draveddhmātaṃ nātra kāryā vicāraṇā //Kontext
RArṇ, 6, 59.2
  tenaiva kṣālanaṃ kāryaṃ pañcaniṣkaṃ tu ṭaṅkaṇam //Kontext
RArṇ, 6, 62.2
  mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam //Kontext
RArṇ, 6, 63.1
  śivapañcamukhīkāryamūṣāṃ prati samaṃ tataḥ /Kontext
RArṇ, 6, 64.1
  tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ /Kontext
RArṇ, 6, 76.2
  vyādhipraśamanaṃ śūdro vayaḥstambhaṃ karoti ca //Kontext
RArṇ, 6, 78.3
  yathā varastathā varṇaṃ kurvanti kuliśāḥ priye //Kontext
RArṇ, 6, 117.1
  asthiśṛṅkhalamadhyasthaṃ kṛtvā vajraṃ virandhritam /Kontext
RArṇ, 6, 131.2
  chāyāśuṣkaṃ tataḥ kuryādidaṃ vaikrāntamuttamam //Kontext
RArṇ, 7, 11.2
  prakaṭāṃ mūṣikāṃ kṛtvā dhamet sattvam apekṣitam //Kontext
RArṇ, 7, 26.2
  dehabandhaṃ karotyeva viśeṣād rasabandhanam //Kontext
RArṇ, 7, 27.1
  capalaścapalāvedhaṃ karoti ghanavaccalaḥ /Kontext
RArṇ, 7, 31.2
  krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam //Kontext
RArṇ, 7, 31.2
  krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam //Kontext
RArṇ, 7, 52.2
  sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Kontext
RArṇ, 7, 120.2
  āvāpāt kurute devi kanakaṃ jalasaṃnibham //Kontext
RArṇ, 7, 132.2
  kurute prativāpena balavajjalavat sthiram //Kontext
RArṇ, 8, 34.2
  mūṣālepena kurute sarvadvaṃdveṣu melanam //Kontext
RArṇ, 8, 45.2
  kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam //Kontext
RArṇ, 8, 48.2
  drutaṃ hemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ //Kontext
RArṇ, 8, 68.1
  nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām /Kontext
RArṇ, 8, 71.1
  puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet /Kontext
RājNigh, 13, 95.2
  tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam //Kontext
RājNigh, 13, 123.2
  kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam //Kontext
RājNigh, 13, 148.2
  iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute //Kontext
RājNigh, 13, 169.2
  āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām //Kontext
RājNigh, 13, 213.2
  saubhāgyaṃ kurute nÂṝṇāṃ bhūṣaṇeṣu prayojitaḥ //Kontext
RājNigh, 13, 220.1
  kurvanti ye nijaguṇena rasādhvagena nÂṝṇāṃ jarantyapi vapūṃṣi punarnavāni /Kontext
RājNigh, 13, 221.2
  tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ //Kontext
RCint, 2, 3.0
  no previewKontext
RCint, 2, 18.2
  kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ //Kontext
RCint, 2, 28.1
  kṛtvā parpaṭamucitaṃ taduparyādhāya tadvadeva punaḥ /Kontext
RCint, 3, 14.1
  rasaṃ caturguṇe vastre baddhvā dolākṛtaṃ pacet /Kontext
RCint, 3, 20.2
  kṛtvālavālaṃ kenāpi dattvā vārdraṃ hi plotakam //Kontext
RCint, 3, 22.3
  tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake //Kontext
RCint, 3, 26.1
  saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet /Kontext
RCint, 3, 27.3
  tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ //Kontext
RCint, 3, 30.2
  tanmuktaye'sya kriyate bodhanaṃ kathyate hi tat //Kontext
RCint, 3, 41.0
  kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam //Kontext
RCint, 3, 46.1
  dravanti tasya pāpāni kurvannapi na lipyate /Kontext
RCint, 3, 57.2
  etatprakriyādvayamapi kṛtvā vyavaharantyanye //Kontext
RCint, 3, 73.3
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet /Kontext
RCint, 3, 97.2
  yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute //Kontext
RCint, 3, 101.1
  bījānāṃ saṃskāraḥ kartavyastāpyasattvasaṃyogāt /Kontext
RCint, 3, 116.3
  kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //Kontext
RCint, 3, 121.1
  sattvaṃ tālodbhavaṃ vaṅgaṃ samaṃ kṛtvā tu dhārayet /Kontext
RCint, 3, 129.2
  tilaṃ vipācayettena kuryād bījādirañjanam //Kontext
RCint, 3, 141.1
  tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam /Kontext
RCint, 3, 151.2
  kīlālāyaḥkṛto yogaḥ khaṭikālavaṇādhikaḥ //Kontext
RCint, 3, 153.2
  tālaṃ kṛtvā turyavaṅgāntarāle rūpyasyāntastacca siddhoktabīje //Kontext
RCint, 3, 155.1
  drutadardurapūtilauhatāpaḥ kurute hiṅgulakhaṇḍapakṣakhaṇḍam /Kontext
RCint, 3, 158.1
  andhamūṣā tu kartavyā gostanākārasannibhā /Kontext
RCint, 3, 177.1
  karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /Kontext
RCint, 3, 183.1
  no previewKontext
RCint, 3, 188.1
  kartavyaṃ kṣetrakaraṇaṃ sarvasmiṃśca rasāyane /Kontext
RCint, 3, 188.2
  na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam //Kontext
RCint, 3, 189.2
  kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ matimān //Kontext
RCint, 3, 203.0
  yuvatyā jalpanaṃ kāryaṃ tāvattanmaithunaṃ tyajet //Kontext
RCint, 3, 210.2
  pātakaṃ ca na kartavyaṃ paśusaṅgaṃ ca varjayet //Kontext
RCint, 3, 215.2
  na vādajalpanaṃ kuryāddivā cāpi na paryaṭet //Kontext
RCint, 3, 225.1
  niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt /Kontext
RCint, 4, 16.2
  bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ /Kontext
RCint, 4, 18.1
  kṛtvā dhānyābhrakaṃ tattu śoṣayitvā tu mardayet /Kontext
RCint, 4, 30.2
  rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti /Kontext
RCint, 4, 42.2
  kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ priye //Kontext
RCint, 4, 44.2
  kṛtā dhmātāḥ kharāṅgāraiḥ sattvaṃ muñcanti nānyathā //Kontext
RCint, 5, 6.3
  cūrṇaṃ pāṣāṇagaṃ kṛtvā śanair gandhaṃ kharātape //Kontext
RCint, 5, 17.2
  anena piṇḍikā kāryā rasendrasyoktakarmasu //Kontext
RCint, 5, 23.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RCint, 6, 15.1
  kṛtvā patrāṇi taptāni saptavārānniṣecayet /Kontext
RCint, 6, 23.1
  samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam /Kontext
RCint, 6, 25.1
  śuddhasūtasamaṃ svarṇaṃ khalve kṛtvā tu golakam /Kontext
RCint, 6, 36.2
  sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam //Kontext
RCint, 6, 39.1
  capalena vinā lauhaṃ yaḥ karoti pumāniha /Kontext
RCint, 6, 44.1
  rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ /Kontext
RCint, 6, 46.2
  iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu //Kontext
RCint, 6, 48.1
  vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayet sudhīḥ /Kontext
RCint, 6, 58.1
  puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /Kontext
RCint, 6, 58.1
  puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt /Kontext
RCint, 6, 59.1
  sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm /Kontext
RCint, 6, 60.1
  yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake /Kontext
RCint, 6, 66.3
  ityevaṃ sarvalauhānāṃ kartavyeyaṃ nirutthitiḥ //Kontext
RCint, 7, 21.1
  viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane /Kontext
RCint, 7, 24.2
  yojayet sarvarogeṣu na vikāraṃ karoti tat //Kontext
RCint, 7, 58.2
  piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet /Kontext
RCint, 7, 61.2
  bhasmībhāvagataṃ yuktyā vajravat kurute tanum //Kontext
RCint, 7, 77.0
  sa śuddhaḥ kāntivīrye ca kurute mṛtyunāśanaḥ //Kontext
RCint, 7, 84.2
  saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ /Kontext
RCint, 7, 90.2
  athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāgatam //Kontext
RCint, 7, 94.2
  kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā //Kontext
RCint, 7, 105.1
  kṛtvā tadāyase pātre lauhadarvyā ca cālayet /Kontext
RCint, 7, 106.2
  urūvūkasya tailena tataḥ kuryātsucakrikām //Kontext
RCint, 8, 4.1
  mātrāvṛddhiḥ kāryā tulyāyāmupakṛtau kramādviduṣā /Kontext
RCint, 8, 4.2
  mātrāhrāsaḥ kāryo vaiguṇye tyāgasamaye ca //Kontext
RCint, 8, 6.1
  kacakaciti na dantāgre kurvanti samāni ketakīrajasā /Kontext
RCint, 8, 9.0
  yadi kāryam ayoyantraṃ tadā tatsāra iṣyate //Kontext
RCint, 8, 25.2
  mānahāniṃ karotyeṣa pramadānāṃ suniścitam //Kontext
RCint, 8, 29.1
  baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ /Kontext
RCint, 8, 31.1
  piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam /Kontext
RCint, 8, 33.1
  tatsūtake giriśalocanayugmagandhaṃ yuktyāvajārya kuru bhasma samaṃ ca tasya /Kontext
RCint, 8, 40.2
  golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam //Kontext
RCint, 8, 42.1
  vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti /Kontext
RCint, 8, 46.1
  ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt /Kontext
RCint, 8, 62.2
  kṛtvā nirmalam ādau tu kunaṭyā mākṣikeṇa ca //Kontext
RCint, 8, 68.2
  kṛtvā lohamaye pātre sārdre vā liptarandhake //Kontext
RCint, 8, 69.1
  rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā /Kontext
RCint, 8, 75.1
  ārabheta vidhānena kṛtakautukamaṅgalaḥ /Kontext
RCint, 8, 108.2
  tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam //Kontext
RCint, 8, 120.2
  yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase //Kontext
RCint, 8, 123.2
  ādau tadaśmasāraṃ nirmalamekāntataḥ kuryāt //Kontext
RCint, 8, 134.1
  atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā /Kontext
RCint, 8, 135.2
  prāgvat sthālīpākaṃ kuryātpratyekamekaṃ vā //Kontext
RCint, 8, 136.2
  kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca //Kontext
RCint, 8, 137.2
  paścādayasaścūrṇaṃ ślakṣṇaṃ paṅkopamaṃ kuryāt //Kontext
RCint, 8, 161.1
  kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā /Kontext
RCint, 8, 161.2
  kāṣṭhamayodūkhalake cūrṇaṃ muśalena kurvīta //Kontext
RCint, 8, 164.1
  maṇḍūkaparṇikāyāḥ pūrvarasenaiva mardanaṃ kuryāt /Kontext
RCint, 8, 165.1
  arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau /Kontext
RCint, 8, 166.2
  piṣṭvā ghṛṣṭvā gālya vastre cūrṇaṃ niścandrakaṃ kuryāt //Kontext
RCint, 8, 193.1
  kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat /Kontext
RCint, 8, 194.1
  bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram /Kontext
RCint, 8, 196.2
  vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti //Kontext
RCint, 8, 201.1
  recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā /Kontext
RCint, 8, 207.2
  niṣpiṣya vaṭikā kāryā triguñjāphalamānataḥ //Kontext
RCint, 8, 225.2
  tṛṇātyagre kṛtaṃ śreṣṭhamadho galati tantuvat //Kontext
RCint, 8, 244.2
  pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam //Kontext
RCint, 8, 246.1
  pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān /Kontext
RCint, 8, 248.3
  caṇakābhā vaṭī kāryā syājjayā yogavāhikā //Kontext
RCint, 8, 250.1
  uṣṇaścettulyagandhena kuryāt saṃmardya parpaṭīm /Kontext
RCint, 8, 264.1
  tena tailena taccūrṇaṃ piṇḍīkāryaṃ vimardanāt /Kontext
RCint, 8, 267.1
  kajjalīkṛtasugandhakaśambhos tulyabhāgakanakasya bījam /Kontext
RCint, 8, 277.2
  ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam //Kontext
RCūM, 10, 6.1
  nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam /Kontext
RCūM, 10, 6.2
  tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //Kontext
RCūM, 10, 7.2
  tatkuryādaśmarīrogamasādhyaṃ śastrato'nyathā //Kontext
RCūM, 10, 15.2
  anyathā tvaguṇaṃ kṛtvā vikarotyeva niścitam //Kontext
RCūM, 10, 17.2
  tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //Kontext
RCūM, 10, 18.1
  cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe /Kontext
RCūM, 10, 19.1
  abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /Kontext
RCūM, 10, 28.2
  kṣudhaṃ karoti cātyarthaṃ guñjārdhamiti sevayā /Kontext
RCūM, 10, 30.2
  śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam //Kontext
RCūM, 10, 50.2
  bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam //Kontext
RCūM, 10, 79.2
  tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet //Kontext
RCūM, 10, 91.1
  etatsattvaṃ sūtasaṃyuktaṃ piṣṭīkṛtvā sumarditam /Kontext
RCūM, 10, 114.1
  rasaśca rasakaścobhau yenāgnisahanau kṛtau /Kontext
RCūM, 10, 120.2
  tadā sandaṃśato mūṣāṃ dhṛtvā kṛtvā hyadhomukhīm //Kontext
RCūM, 10, 139.1
  mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya /Kontext
RCūM, 11, 15.2
  gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Kontext
RCūM, 11, 15.2
  gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Kontext
RCūM, 11, 20.1
  karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet /Kontext
RCūM, 11, 60.2
  kāravellīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet //Kontext
RCūM, 11, 102.1
  hatvā hatvā guṇān bhūyo vikārān kurvate na hi /Kontext
RCūM, 11, 110.1
  saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /Kontext
RCūM, 12, 32.1
  anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ /Kontext
RCūM, 12, 39.2
  kṛtakalkena saṃlipya puṭed viṃśativārakam //Kontext
RCūM, 12, 42.2
  mukhe dhṛtaṃ karotyāśu caladantavibandhanam //Kontext
RCūM, 12, 60.2
  bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //Kontext
RCūM, 13, 8.1
  jīvedvarṣaśataṃ caiva trivārakṛtabhojanaḥ /Kontext
RCūM, 13, 11.2
  sarvatulyena balinā rasena kṛtakajjalīm //Kontext
RCūM, 13, 14.1
  rasāyanavidhānena kurute vatsareṇa hi /Kontext
RCūM, 13, 34.3
  karoti kṣudhamatyarthaṃ bhuktaṃ jarayati kṣaṇāt //Kontext
RCūM, 13, 42.1
  tāvanmātraṃ ca kāntāyaḥ sarvaṃ vāritaraṃ kṛtam /Kontext
RCūM, 13, 48.2
  paṭacūrṇaṃ tataḥ kṛtvā kṣipedantaḥkaraṇḍake //Kontext
RCūM, 13, 51.2
  dehasiddhiṃ karotyeva viśvavismayakāriṇīm /Kontext
RCūM, 13, 52.1
  nīlaratnakṛtaṃ bhasma palamātraṃ ca hīrakam /Kontext
RCūM, 13, 61.1
  tadardhasūtagandhābhyāṃ kṛtakajjalikādrutau /Kontext
RCūM, 13, 64.1
  karoti dīpanaṃ tīvraṃ sarvārhaṃ ca priyaṃkaram /Kontext
RCūM, 13, 77.2
  haranti ratnānyakhilaṃ duriṣṭaṃ kurvantyabhīṣṭaṃ satataṃ yatheṣṭam //Kontext
RCūM, 14, 6.2
  dhāraṇādeva tat kuryāccharīram ajarāmaram //Kontext
RCūM, 14, 15.2
  kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet //Kontext
RCūM, 14, 19.1
  sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake /Kontext
RCūM, 14, 64.2
  tattadaucityayogena kuryācchītāṃ pratikriyām //Kontext
RCūM, 14, 73.2
  kṛtvā cūrṇaṃ hi jambīradraveṇātidravīkṛtam //Kontext
RCūM, 14, 74.2
  kṛtakaṇṭakavedhyāni palatāmradalānyatha /Kontext
RCūM, 14, 106.2
  śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //Kontext
RCūM, 14, 116.2
  anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam //Kontext
RCūM, 14, 196.2
  suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //Kontext
RCūM, 14, 197.1
  bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām /Kontext
RCūM, 14, 199.1
  purāṇāṅkolabījānāṃ peṣaṃ kṛtvā tu durghanam /Kontext
RCūM, 14, 210.1
  tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam /Kontext
RCūM, 14, 215.1
  kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /Kontext
RCūM, 15, 13.3
  tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //Kontext
RCūM, 15, 25.2
  unmādaṃ ca mahāśūlaṃ kramātkurvanti kañcukāḥ //Kontext
RCūM, 15, 42.2
  rasasya kurute vīryaśaityaṃ tadvīryanāśanam //Kontext
RCūM, 15, 54.2
  bhakṣituṃ sarvalohāni mukhaṃ kartuṃ viniścitam //Kontext
RCūM, 15, 60.2
  rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham //Kontext
RCūM, 15, 66.2
  tāvacchuddhiṃ kṛtabahuguṇāṃ nandinoktāṃ susādhyāṃ pathyāyuktāṃ puravarapatiḥ somadevo'bhidhatte //Kontext
RCūM, 15, 71.2
  mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase //Kontext
RCūM, 16, 1.2
  sukarā sulabhadravyā kṛtapūrvā nigadyate //Kontext
RCūM, 16, 14.2
  abhraśeṣaṃ kṛtaṃ dhmānādbhavetsukarajāraṇam //Kontext
RCūM, 16, 37.2
  khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret //Kontext
RCūM, 16, 39.1
  jāraṇaṃ cāpi kartavyaṃ kūrmanāmani yantrake /Kontext
RCūM, 16, 43.3
  nirudhya jāraṇāṃ kuryāt dravyasya vārttikaḥ //Kontext
RCūM, 16, 48.1
  valīpalitanirmuktaṃ manuṣyaṃ kurute dhruvam /Kontext
RCūM, 16, 57.2
  māsena kurute dehaṃ tacchatāyuṣajīvinam //Kontext
RCūM, 16, 58.1
  baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim /Kontext
RCūM, 16, 64.3
  kurute nātra sandeho nandino vacanaṃ yataḥ //Kontext
RCūM, 16, 65.2
  dhūmavedhī bhavennūnaṃ nātra kāryā vicāraṇā //Kontext
RCūM, 16, 89.1
  tridoṣaiḥ kṛtaniḥśeṣaṃ raso'yaṃ jīvayatyalam /Kontext
RCūM, 16, 89.3
  kuryādbhīmasamaṃ martyaṃ mukte ca vikramam //Kontext
RCūM, 16, 91.2
  karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram //Kontext
RCūM, 16, 97.2
  bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ agniṃ ca kuryāt //Kontext
RCūM, 16, 98.2
  vinihanti na sandehaḥ kuryācchatadhanaṃ naram //Kontext
RCūM, 3, 5.2
  padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ //Kontext
RCūM, 3, 20.1
  tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ /Kontext
RCūM, 4, 10.1
  caturthāṃśasuvarṇena rasena kṛtapiṣṭikā /Kontext
RCūM, 4, 12.2
  svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam //Kontext
RCūM, 4, 17.1
  ābhāsakṛtabaddhena rasena saha yojitam /Kontext
RCūM, 4, 20.2
  rasena sāraṇāyantre tadīyā guṭikā kṛtā //Kontext
RCūM, 4, 21.2
  kurute dantadārḍhyaṃ ca dṛṣṭiṃ gṛdhradṛśāviva /Kontext
RCūM, 4, 44.1
  palaviṃśati nāgasya śuddhasya kṛtacakrikam /Kontext
RCūM, 4, 47.1
  cakrāntena punaḥ kṛtvā palapramitapāradaiḥ /Kontext
RCūM, 4, 48.2
  puṭe puṭe hi nāgasya kuryādutthānaṃ khalu //Kontext
RCūM, 4, 56.2
  itthaṃ ca capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Kontext
RCūM, 4, 62.2
  piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkena yojayet //Kontext
RCūM, 4, 64.1
  vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ /Kontext
RCūM, 4, 76.1
  drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ /Kontext
RCūM, 4, 78.2
  pratīvāpādikaṃ kāryaṃ drutalohe sunirmale //Kontext
RCūM, 4, 89.2
  kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat //Kontext
RCūM, 4, 95.2
  evaṃ kṛte raso grāsalolupo mukhavānbhavet //Kontext
RCūM, 4, 107.2
  lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā //Kontext
RCūM, 4, 117.2
  rasakarmāṇi kurvāṇo na sa muhyati kutracit //Kontext
RCūM, 5, 11.2
  kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūryatām //Kontext
RCūM, 5, 13.2
  kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ //Kontext
RCūM, 5, 31.2
  ālavālaṃ viḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet //Kontext
RCūM, 5, 33.2
  kṛtvā lohamayīṃ mūṣāṃ vṛntākākāradhāriṇīm //Kontext
RCūM, 5, 36.2
  tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham //Kontext
RCūM, 5, 39.1
  tāpīṃ mūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām /Kontext
RCūM, 5, 48.2
  gartasya paritaḥ kuryāt pālikāmaṅgulocchrayām //Kontext
RCūM, 5, 57.2
  lehavat kṛtabarbūrakvāthena parimarditam //Kontext
RCūM, 5, 76.2
  karoti kalpanirdiṣṭānviśiṣṭān sakalān guṇān //Kontext
RCūM, 5, 108.2
  kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā //Kontext
RCūM, 5, 131.1
  dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu /Kontext
RHT, 10, 9.2
  gandhāśmano'pi tadvatkāryaṃ yatnena mṛdubhāvam //Kontext
RHT, 10, 14.2
  chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau //Kontext
RHT, 11, 4.2
  kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt //Kontext
RHT, 11, 9.1
  bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam /Kontext
RHT, 11, 10.2
  bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca //Kontext
RHT, 11, 13.1
  chāgāsthibhasmanirmitamūṣāṃ kṛtvaiva mallakākārām /Kontext
RHT, 11, 13.2
  dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām //Kontext
RHT, 12, 8.1
  sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā /Kontext
RHT, 12, 10.1
  kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām /Kontext
RHT, 13, 7.1
  sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam /Kontext
RHT, 14, 1.1
  samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā /Kontext
RHT, 14, 1.2
  kartavyaṃ tatkaraṇaṃ yasmātkhalu jāyate hema //Kontext
RHT, 14, 2.2
  svarasena cauṣadhīnāṃ vaṭikāṃ niṣpiṣya kurvīta //Kontext
RHT, 14, 4.1
  lavaṇārdramṛdā liptāṃ sudṛḍhaṃ kurvīta dhūmrarodhāya /Kontext
RHT, 14, 8.2
  tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ //Kontext
RHT, 14, 9.1
  evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam /Kontext
RHT, 14, 11.2
  niyāmakadivyauṣadhibhiśchāyāśuṣkā kṛtā vaṭikā //Kontext
RHT, 14, 13.2
  madhye gartā kāryā sūtabhṛtācchāditā tadanu //Kontext
RHT, 14, 15.2
  mriyate puṭasaṃyogād dhmātaṃ khoṭaṃ kṛtaṃ vimalam //Kontext
RHT, 14, 18.1
  evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam /Kontext
RHT, 14, 18.1
  evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam /Kontext
RHT, 15, 4.1
  nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam /Kontext
RHT, 15, 9.1
  suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam /Kontext
RHT, 15, 9.2
  vāpena salilasadṛśaṃ kurute mūṣāgataṃ tīkṣṇam //Kontext
RHT, 15, 13.2
  ekenaiva palena tu kalpāyutajīvitaṃ kurute //Kontext
RHT, 16, 11.1
  kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca /Kontext
RHT, 16, 13.1
  kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām /Kontext
RHT, 16, 13.2
  mūṣāpyadho vilagnā kartavyā vai mṛdā lepyā //Kontext
RHT, 16, 14.1
  aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā /Kontext
RHT, 16, 14.2
  madhye praviśati ca yathā tadvatkāryā ca dṛḍhamukhā //Kontext
RHT, 16, 16.1
  tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt /Kontext
RHT, 16, 17.1
  kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām /Kontext
RHT, 16, 17.2
  aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā //Kontext
RHT, 16, 18.1
  niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam /Kontext
RHT, 16, 18.2
  nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā //Kontext
RHT, 16, 19.1
  vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe /Kontext
RHT, 16, 19.2
  uttānaikā kāryā niśchidrā chidramudritā ca tanau //Kontext
RHT, 16, 21.1
  svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt /Kontext
RHT, 16, 22.1
  sā ca prakāśamūṣā nyubjā kāryārdhāṅgulasaṃniviṣṭā /Kontext
RHT, 16, 22.2
  nalikā kāryā vidhinā ūrdhve sūtastvadho bījam //Kontext
RHT, 16, 26.2
  capalatvātilaghutvādbījaṃ yato'tha vipluṣaḥ kāryaḥ //Kontext
RHT, 16, 34.2
  evaṃ sāraṇayogātkurute vedhaṃ yathepsitaṃ vidhinā //Kontext
RHT, 17, 1.1
  iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt /Kontext
RHT, 18, 12.2
  sadyaḥ karoti raktaṃ sitakanakam aśītibhāgena //Kontext
RHT, 18, 14.2
  karoti puṭapākena hema sindūrasannibham //Kontext
RHT, 18, 15.2
  tattāraṃ ca daśāṃśena tārotkarṣaṃ karoti hi //Kontext
RHT, 18, 16.1
  nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ /Kontext
RHT, 18, 19.2
  vidhyati kanakaṃ kurute tannirvyūḍhaṃ marditaṃ sudṛḍham //Kontext
RHT, 18, 20.2
  mākṣikasattvaṃ hemnā karoti jīrṇo rasaḥ śatāṃśena //Kontext
RHT, 18, 29.1
  etair dvandvaṃ kṛtvā mākṣikavāpena rañjayecchulvam /Kontext
RHT, 18, 30.1
  nirguṇḍīkākamācīkanyārasamelanaṃ kṛtvā /Kontext
RHT, 18, 34.1
  tena samaṃ bījavare piṣṭiḥ pādāṃśataḥ kāryā /Kontext
RHT, 18, 36.1
  tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti /Kontext
RHT, 18, 38.2
  uddhṛtya tato yatnāt piṣṭvā sucūrṇitāṃ kṛtvā //Kontext
RHT, 18, 39.2
  pratisāraṇā ca kāryā jāritasūtena bījayuktena //Kontext
RHT, 18, 43.1
  pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā /Kontext
RHT, 18, 47.2
  sūte piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā //Kontext
RHT, 18, 53.2
  kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam //Kontext
RHT, 18, 53.2
  kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam //Kontext
RHT, 18, 56.1
  tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā /Kontext
RHT, 18, 56.2
  śulbasya guptamūṣā kāryā puṭitāpyatha ca dhmātā //Kontext
RHT, 18, 60.1
  kṛtvālaktakavastraṃ liptamanusnehamupari cūrṇena /Kontext
RHT, 18, 60.2
  avacūrṇitaṃ tu kṛtvā gandhakaśilayā vidhānena //Kontext
RHT, 18, 61.2
  paścādvartiḥ kāryā pātre dhṛtvāyase ca same //Kontext
RHT, 18, 62.2
  pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam //Kontext
RHT, 18, 74.2
  tāraṃ karoti vimalaṃ lepaṃ vā pādajīrṇādi //Kontext
RHT, 18, 76.2
  jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena //Kontext
RHT, 2, 5.2
  mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca //Kontext
RHT, 2, 8.1
  kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ /Kontext
RHT, 2, 9.2
  kaṇṭhādadhaḥ samucchritaṃ caturaṅgulaṃ kṛtajalādhāram //Kontext
RHT, 2, 12.1
  kṛtvā ca naṣṭapiṣṭiṃ triphalāśikhiśigrurājikāpaṭubhiḥ /Kontext
RHT, 2, 15.1
  kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau /Kontext
RHT, 3, 17.1
  anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam /Kontext
RHT, 3, 22.2
  truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim //Kontext
RHT, 4, 4.1
  pakṣacchedamakṛtvā rasabandhaṃ kartum īhate yastu /Kontext
RHT, 4, 23.1
  iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam /Kontext
RHT, 4, 25.2
  yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute //Kontext
RHT, 5, 2.2
  ekībhāvena vinā na jīryate tena sā kāryā //Kontext
RHT, 5, 3.1
  bījānāṃ saṃskāraḥ kartavyaḥ ko'pi tādṛśaḥ prathamam /Kontext
RHT, 5, 4.1
  samamākṣikakṛtavāpaṃ samamākṣikasatvasaṃyutaṃ hema /Kontext
RHT, 5, 5.2
  tārāriṣṭaṃ kurute varakanakaṃ pattralepena //Kontext
RHT, 5, 16.2
  sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ //Kontext
RHT, 5, 25.1
  ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā /Kontext
RHT, 5, 28.1
  kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva /Kontext
RHT, 5, 34.1
  jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje /Kontext
RHT, 5, 35.2
  tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam //Kontext
RHT, 5, 36.2
  tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ //Kontext
RHT, 5, 38.2
  taile magnaṃ kṛtvā nirnāgaṃ jāyate kṣipram //Kontext
RHT, 5, 39.1
  kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām /Kontext
RHT, 5, 41.2
  paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu //Kontext
RHT, 5, 44.1
  piṣṭīstambhaṃ kṛtvā bījavareṇaiva sāritaṃ tadanu /Kontext
RHT, 5, 44.2
  athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā //Kontext
RHT, 5, 46.1
  sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe /Kontext
RHT, 5, 48.1
  tāvatpuṭitaṃ kṛtvā yāvatsindūrasaprabhaṃ bhavati /Kontext
RHT, 5, 53.2
  kartavyaḥ saṃsvedyo yāvatpiṣṭī bhavecchlakṣṇā //Kontext
RHT, 5, 55.1
  pāko vaṭakavidhinā kartavyastailayogena /Kontext
RHT, 6, 1.2
  lavaṇakṣārāmlasudhāsurabhīmūtreṇa kṛtalepe //Kontext
RHT, 6, 10.1
  nādau kartuṃ śakyo'tra grāsapramāṇaniyamastu /Kontext
RHT, 6, 17.1
  laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya /Kontext
RHT, 6, 19.1
  evaṃ dattvā jīryati na kṣayati raso yathā tathā kāryaḥ /Kontext
RHT, 7, 5.1
  ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /Kontext
RHT, 7, 9.2
  kuryājjāraṇamevaṃ kramakramādvardhayedagnim //Kontext
RHT, 8, 3.2
  kramaśo hi vakṣyamāṇairnirṇikto raṃjanaṃ kurute //Kontext
RHT, 8, 6.1
  tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam /Kontext
RHT, 8, 11.1
  raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam /Kontext
RHT, 8, 11.2
  cāraṇajāraṇamātrātkurute rasamindragopanibham //Kontext
RHT, 8, 12.1
  athavā kevalam amalaṃ kamalaṃ daradena vāpitaṃ kurute /Kontext
RHT, 9, 3.1
  yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya /Kontext
RHT, 9, 6.2
  kathitāstu pūtisaṃjñāsteṣāṃ saṃśodhanaṃ kāryam //Kontext
RKDh, 1, 1, 9.2
  anyatra tu kṛtaḥ kāntāyase khalve bhavet koṭiguṇo rasaḥ //Kontext
RKDh, 1, 1, 13.2
  sudṛḍho mardakaḥ kāryaś caturaṅgulakoṭikaḥ //Kontext
RKDh, 1, 1, 16.1
  anyatkāryaṃ dṛḍhaṃ khalvaṃ śilāpaṭṭaṃ saloṣṭakam /Kontext
RKDh, 1, 1, 19.1
  kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām /Kontext
RKDh, 1, 1, 20.2
  kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //Kontext
RKDh, 1, 1, 22.2
  mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //Kontext
RKDh, 1, 1, 23.3
  kaṇṭhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //Kontext
RKDh, 1, 1, 25.2
  mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //Kontext
RKDh, 1, 1, 35.2
  yāmaikena tamuttārya kartavyaḥ śītalo rasaḥ //Kontext
RKDh, 1, 1, 36.1
  kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /Kontext
RKDh, 1, 1, 58.1
  dīptair vanopalaiḥ kuryād adhaḥpātaṃ prayatnataḥ /Kontext
RKDh, 1, 1, 72.1
  kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam /Kontext
RKDh, 1, 1, 77.2
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Kontext
RKDh, 1, 1, 87.1
  athavāntaḥ kṛtarasālepatāmrapātramukhasya ca /Kontext
RKDh, 1, 1, 95.1
  gartasya paritaḥ kuryāt pālikām aṅgulocchritām /Kontext
RKDh, 1, 1, 98.2
  mṛnmayaṃ saṃpuṭaṃ kṛtvā chāyāśuṣkaṃ ca kārayet //Kontext
RKDh, 1, 1, 103.3
  paścāllohadaṇḍenaikīkṛtya karaṇīyam /Kontext
RKDh, 1, 1, 103.5
  ālavālaṃ mṛdā kṛtvā tanmadhye pāradaṃ nyaset //Kontext
RKDh, 1, 1, 113.1
  laghulohakaṭorikayā kṛtapaṭumṛtsaṃdhilepayācchādya /Kontext
RKDh, 1, 1, 142.1
  lehavatkṛtababbūlakvāthena paribhāvitam /Kontext
RKDh, 1, 1, 146.2
  cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //Kontext
RKDh, 1, 1, 149.1
  kṛtasandhivilepanam ambumṛdā khalu khādirakokilakair jvalanam /Kontext
RKDh, 1, 1, 159.2
  dīptair vanotpalaiḥ kuryād adhaḥpātaṃ prayatnataḥ //Kontext
RKDh, 1, 1, 185.2
  mūṣādisaṃpuṭaṃ kuryāt sarvasaṃdhipralepanam //Kontext
RKDh, 1, 1, 188.1
  andhabhūtā tu kartavyā gostanākārasaṃnibhā /Kontext
RKDh, 1, 1, 190.2
  saṃpuṭaṃ saghanaṃ kuryāccharāvā dahane hitāḥ //Kontext
RKDh, 1, 1, 191.1
  sārdhahastapramāṇena mūṣā kāryā sulohajā /Kontext
RKDh, 1, 1, 191.2
  mūṣordhvaṃ saṃpuṭaṃ kṛtvā saṃdhilepaṃ tu kārayet //Kontext
RKDh, 1, 1, 200.2
  vakranālakṛtā vāpi śasyate surasundari //Kontext
RKDh, 1, 1, 205.2
  lehavatkṛtababbūlakvāthena parimarditam //Kontext
RKDh, 1, 1, 215.2
  raktavargakṛtālepā sarvaśuddhiṣu śobhanā //Kontext
RKDh, 1, 1, 216.2
  śuklavargakṛtālepā śuklaśuddhiṣu śobhanā //Kontext
RKDh, 1, 1, 224.1
  rasapaddhatiṭīkākārastvāha vālukāyantrakūpaṃ tu mṛttikayā dṛḍhāgnisahaṃ kāryam /Kontext
RKDh, 1, 1, 225.3
  tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /Kontext
RKDh, 1, 1, 225.5
  evaṃ vālukāyantrasyāpi mṛtkarpaṭāni madhye chidraṃ ca kāryam /Kontext
RKDh, 1, 1, 225.9
  kīlālāyaḥkṛto lepaḥ khaṭikālavaṇādhikaḥ /Kontext
RKDh, 1, 1, 226.1
  narakeśaṃ samaṃ kṛtvā kiṃcit tāvat prakuṭṭayet /Kontext
RKDh, 1, 1, 228.2
  jalaṃ babbūlaniryāsaṃ samitāṃ tatsamaṃ kuru //Kontext
RKDh, 1, 1, 229.2
  mudrāṃ vai vāriyantrasya siddhyarthaṃ durlabhāṃ kuru //Kontext
RKDh, 1, 1, 240.2
  piṣṭakāveṣṭanaṃ kṛtvā kalkenānena sundari //Kontext
RKDh, 1, 1, 241.1
  bilvapramāṇāṃ kṛtvā tu mūṣāmatidṛḍhāṃ navām /Kontext
RKDh, 1, 1, 248.0
  lohamūṣāgataṃ prāgvatkhoṭaṃ kṛtvā tu vedhayet //Kontext
RKDh, 1, 1, 260.1
  jīrṇasūkṣmasya vastrasya kuryātkhaṇḍadvayaṃ budhaḥ /Kontext
RKDh, 1, 1, 261.1
  pakvapādāṃśato madhye dvidhā kurvīta vistṛtam /Kontext
RKDh, 1, 1, 265.2
  rasādipiṣṭiṃ kṣipya mudrāṃ kuryāt prayatnataḥ //Kontext
RKDh, 1, 1, 268.2
  mudrāṃ galitakācasya kuryādgorakṣanirmitām //Kontext
RKDh, 1, 2, 19.1
  abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat /Kontext
RKDh, 1, 2, 25.1
  śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt /Kontext
RKDh, 1, 2, 25.1
  śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt /Kontext
RKDh, 1, 2, 26.3
  bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā /Kontext
RKDh, 1, 2, 43.4
  evaṃ yāvad vihitapuṭaparyantaṃ kuryāt /Kontext
RKDh, 1, 2, 44.2
  triśaḥ samastam athavā prākkṛtaṃ sthāpayetpunaḥ /Kontext
RKDh, 1, 2, 48.2
  tryādyaikādaśakāntair adhikaṃ tadvāri kartavyam //Kontext
RKDh, 1, 2, 67.1
  saṃdaṃśī dvividhā kāryā śukacañcuśca vāyasī /Kontext
RKDh, 1, 2, 69.2
  dvividhā hariṇī kāryā laghuḥ sthūlā ca śobhanā //Kontext
RKDh, 1, 2, 70.1
  dvimukhī kāryā yantrākārā ca vartulā /Kontext
RMañj, 1, 4.2
  anekarasapūrṇeyaṃ kriyate rasamañjarī //Kontext
RMañj, 1, 8.2
  vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet //Kontext
RMañj, 1, 9.1
  gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ /Kontext
RMañj, 1, 18.2
  mṛtyuṃ sphoṭaṃ rogapuñjaṃ kurvantyete kramānnṛṇām //Kontext
RMañj, 1, 20.2
  palād ūnaṃ na kartavyaṃ rasasaṃskāramuttamam //Kontext
RMañj, 1, 37.1
  saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām /Kontext
RMañj, 2, 5.1
  bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ /Kontext
RMañj, 2, 6.2
  samyak kurvīta sūtasya devi ṣaḍguṇajāraṇam //Kontext
RMañj, 2, 16.2
  vidhivat kajjalīṃ kṛtvā nyagrodhāṅkuravāribhiḥ //Kontext
RMañj, 2, 18.2
  anupānaviśeṣeṇa karoti vividhān guṇān //Kontext
RMañj, 2, 22.2
  pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā //Kontext
RMañj, 2, 30.2
  saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt //Kontext
RMañj, 2, 31.1
  saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā /Kontext
RMañj, 2, 33.2
  tulyaṃ sucūrṇitaṃ kṛtvā kākamācīdravaṃ punaḥ //Kontext
RMañj, 2, 37.1
  idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet /Kontext
RMañj, 2, 42.1
  kalkādiveṣṭitaṃ kṛtvā upadaṃśake /Kontext
RMañj, 3, 7.1
  aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti /Kontext
RMañj, 3, 7.1
  aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti /Kontext
RMañj, 3, 12.3
  agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca //Kontext
RMañj, 3, 15.2
  agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca //Kontext
RMañj, 3, 26.2
  evaṃ saptapuṭaṃ kṛtvā kuliśaṃ mriyate dhruvam //Kontext
RMañj, 3, 29.2
  bhasmībhavati tadbhuktaṃ vajravatkurute tanum //Kontext
RMañj, 3, 37.1
  phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat /Kontext
RMañj, 3, 42.2
  bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ /Kontext
RMañj, 3, 57.2
  kurute nāśayenmṛtyuṃ jarārogakadambakam //Kontext
RMañj, 3, 60.2
  sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ //Kontext
RMañj, 3, 63.2
  kṛtvā dhmātā kharāṅgāraiḥ sarvasattvāni pātayet //Kontext
RMañj, 3, 65.2
  kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi //Kontext
RMañj, 3, 66.2
  athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāśritam //Kontext
RMañj, 3, 69.2
  vāntisphoṭāṅgasaṃkocaṃ kurute tena śodhayet //Kontext
RMañj, 3, 71.2
  saṃśuddhaḥ kāntivīryaṃ ca kurute hyāyurvardhanam //Kontext
RMañj, 3, 80.2
  kṛtvā tadāyase pātre lohadarvyātha cālayet //Kontext
RMañj, 3, 82.2
  ūrubūkasya tailena tataḥ kāryā sucakrikā //Kontext
RMañj, 3, 83.1
  śarāvasampuṭe kṛtvā puṭed gajapuṭena ca /Kontext
RMañj, 4, 11.2
  yojayet sarvarogeṣu na vikāraṃ karoti hi //Kontext
RMañj, 4, 12.1
  viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane /Kontext
RMañj, 4, 13.1
  śoṣayet tridinādūrdhvaṃ kṛtvā tīvrātape tataḥ /Kontext
RMañj, 4, 31.1
  deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt /Kontext
RMañj, 5, 5.1
  śuddhasūtasamaṃ hema khalve kuryācca golakam /Kontext
RMañj, 5, 7.1
  kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /Kontext
RMañj, 5, 9.1
  saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam /Kontext
RMañj, 5, 51.1
  kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /Kontext
RMañj, 5, 61.1
  lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet /Kontext
RMañj, 5, 64.3
  ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ //Kontext
RMañj, 5, 71.2
  tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam //Kontext
RMañj, 6, 14.1
  sarvaṃ tadgolakaṃ kṛtvā kāñjikenāvaśoṣayet /Kontext
RMañj, 6, 22.1
  markaṭīpatracūrṇasya guṭikāṃ madhunā kṛtām /Kontext
RMañj, 6, 59.2
  vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane //Kontext
RMañj, 6, 74.2
  vāñchitaṃ bhojanaṃ dadyāt kuryāccandanalepanam //Kontext
RMañj, 6, 106.1
  nodghaṭante yadā dantāstadā kuryādamuṃ vidhim /Kontext
RMañj, 6, 108.2
  evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca //Kontext
RMañj, 6, 109.1
  sacandracandanarasollepanaṃ kuru śītalam /Kontext
RMañj, 6, 125.2
  kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati /Kontext
RMañj, 6, 134.2
  mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā //Kontext
RMañj, 6, 139.2
  tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā //Kontext
RMañj, 6, 154.1
  golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham /Kontext
RMañj, 6, 159.1
  agnimanthaṃ vacāṃ kuryāt sūtatulyām imāṃ sudhīḥ /Kontext
RMañj, 6, 160.1
  trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet /Kontext
RMañj, 6, 161.1
  adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet /Kontext
RMañj, 6, 222.1
  dinānte vaṭikā kāryā māṣamātrā pramehahā /Kontext
RMañj, 6, 230.2
  dātavyā kuppikāṃ kṛtvā samyak saṃśoṣya cātape //Kontext
RMañj, 6, 232.1
  puṇḍarīkaṃ nihantyeva nātra kāryā vicāraṇā /Kontext
RMañj, 6, 240.2
  kartavyo dṛṣṭirogeṣu kuṣṭhināṃ ca viśeṣataḥ //Kontext
RMañj, 6, 249.1
  pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ /Kontext
RMañj, 6, 266.1
  bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā /Kontext
RMañj, 6, 272.2
  itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet //Kontext
RMañj, 6, 279.1
  bhasma kuryādrasendrasya navārkakiraṇopamam /Kontext
RMañj, 6, 283.2
  karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ //Kontext
RMañj, 6, 285.2
  madahāniṃ karotyeṣa pramadānāṃ suniścitam //Kontext
RMañj, 6, 288.2
  lohaṃ ca kramavṛddhāni kuryādetāni mātrayā //Kontext
RMañj, 6, 290.2
  vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet //Kontext
RMañj, 6, 297.1
  dinaikaṃ śālmalidrāvair mardayitvā vaṭīṃ kṛtām /Kontext
RMañj, 6, 309.1
  piṣṭvā pañcāmṛtaiḥ kuryādvaṭikāṃ badarākṛtim /Kontext
RMañj, 6, 325.2
  asādhyasyāpi kartavyā cikitsā śaṅkaroditā //Kontext
RPSudh, 1, 26.3
  mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam //Kontext
RPSudh, 1, 29.3
  tasmāddoṣāpaharaṇaṃ kartavyaṃ bhiṣaguttamaiḥ //Kontext
RPSudh, 1, 30.1
  tatra svedanakaṃ kuryād yathāvacca śubhe dine /Kontext
RPSudh, 1, 30.2
  sūtasya svedanaṃ kāryaṃ dolāyaṃtreṇa vārtikaiḥ //Kontext
RPSudh, 1, 33.1
  kṛtvāndhamūṣāṃ teṣāṃ tu tanmadhye pāradaṃ kṣipet /Kontext
RPSudh, 1, 38.2
  vistareṇa tathā kuryānnimnatvena ṣaḍaṅgulam //Kontext
RPSudh, 1, 45.2
  karaṇīyaṃ prayatnena rasaśāstrasya vartmanā //Kontext
RPSudh, 1, 48.3
  mṛṇmayī sthālikā kāryā cocchritā tu ṣaḍaṃgulā //Kontext
RPSudh, 1, 49.2
  iyanmānā dvitīyā ca kartavyā sthālikā śubhā //Kontext
RPSudh, 1, 53.1
  tasyopari jalādhānaṃ kāryaṃ yāmacatuṣṭayam /Kontext
RPSudh, 1, 64.0
  anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ //Kontext
RPSudh, 1, 66.2
  bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate //Kontext
RPSudh, 1, 69.2
  balavattvaṃ viśeṣeṇa kṛte samyak prajāyate //Kontext
RPSudh, 1, 78.2
  karoṭividhinā samyak kartavyaṃ lohasaṃpuṭam //Kontext
RPSudh, 1, 81.1
  tanmadhye sudṛḍhaṃ samyak kartavyaṃ lohasaṃpuṭam /Kontext
RPSudh, 1, 85.1
  evaṃ kṛte grāsamānaṃ bhakṣayennātra saṃśayaḥ /Kontext
RPSudh, 1, 86.2
  mānaṃ mānavihīnena kartuṃ kena na śakyate //Kontext
RPSudh, 1, 92.2
  gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet //Kontext
RPSudh, 1, 98.2
  abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam //Kontext
RPSudh, 1, 101.2
  abhrakaṃ tāpyasatvaṃ ca samaṃ kṛtvā tu saṃdhamet //Kontext
RPSudh, 1, 102.1
  abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase /Kontext
RPSudh, 1, 114.1
  evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam /Kontext
RPSudh, 1, 114.2
  svahastena kṛtaṃ samyak jāraṇaṃ na śrutaṃ mayā //Kontext
RPSudh, 1, 121.2
  mukhe suvistṛtā kāryā caturaṃgulasaṃmitā //Kontext
RPSudh, 1, 126.1
  paṭena gālitaṃ kṛtvā tailamadhye niyojayet /Kontext
RPSudh, 1, 126.2
  sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet //Kontext
RPSudh, 1, 127.1
  bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset /Kontext
RPSudh, 1, 132.0
  hastānubhavayogena kṛtaṃ samyak śrutaṃ nahi //Kontext
RPSudh, 1, 133.2
  śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam //Kontext
RPSudh, 1, 134.2
  etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam //Kontext
RPSudh, 1, 151.2
  tathā raktagaṇenaiva kartavyaṃ śāstravartmanā //Kontext
RPSudh, 1, 152.1
  gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam /Kontext
RPSudh, 1, 160.1
  ādau tu vamanaṃ kṛtvā paścādrecanamācaret /Kontext
RPSudh, 10, 19.1
  saṃsthitā pakṣamātraṃ hi paścānmūṣā kṛtā tayā /Kontext
RPSudh, 10, 21.1
  vṛntākākāramūṣāyāṃ nālaṃ kṛtvā daśāṃgulam /Kontext
RPSudh, 10, 33.1
  prādeśamātraṃ kartavyaṃ dvāraṃ tasyopari dhruvam /Kontext
RPSudh, 10, 50.2
  upariṣṭādadhastācca vahniṃ kuryātprayatnataḥ /Kontext
RPSudh, 2, 9.1
  kāṃjike svedanaṃ kuryānniyataṃ saptavāsaram /Kontext
RPSudh, 2, 9.2
  pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi //Kontext
RPSudh, 2, 11.2
  vaṃgasya stambhanaṃ samyak karotyeva na saṃśayaḥ /Kontext
RPSudh, 2, 14.1
  vastreṇa baṃdhanaṃ kṛtvā phale dhaurte niveśayet /Kontext
RPSudh, 2, 19.1
  vajramūṣā tataḥ kāryā sudṛḍhā masṛṇīkṛtā /Kontext
RPSudh, 2, 22.2
  mūlikābaṃdhanaṃ satyaṃ kṛtaṃ nāgārjunādibhiḥ //Kontext
RPSudh, 2, 44.1
  vajrabhasma tathā sūtaṃ samaṃ kṛtvā tu mardayet /Kontext
RPSudh, 2, 48.1
  saptamṛtkarpaṭaiḥ samyaglepitaṃ sudṛḍhaṃ kuru /Kontext
RPSudh, 2, 60.2
  kṛtvā mūṣāṃ samāṃ śuddhāṃ dahanopalanirmitām //Kontext
RPSudh, 2, 61.2
  pidhānaṃ tādṛśaṃ kuryānmukhaṃ tenātha rundhayet //Kontext
RPSudh, 2, 71.1
  dhātubandhastṛtīyo'sau svahastena kṛto mayā /Kontext
RPSudh, 2, 73.2
  tatastadgolakaṃ kṛtvā kharparopari vinyaset //Kontext
RPSudh, 2, 74.1
  culyāmāropaṇaṃ kāryaṃ dhānyāmlena niṣiñcayet /Kontext
RPSudh, 2, 74.2
  piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi //Kontext
RPSudh, 2, 92.1
  vaṃgatīkṣṇe same kṛtvā dhmāpayedvajramūṣayā /Kontext
RPSudh, 2, 94.2
  golasya svedanaṃ kāryamahobhiḥ saptabhistathā //Kontext
RPSudh, 2, 99.2
  mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ //Kontext
RPSudh, 2, 101.0
  prakāśito mayā samyak nātra kāryā vicāraṇā //Kontext
RPSudh, 2, 108.2
  kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ //Kontext
RPSudh, 3, 3.2
  supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam //Kontext
RPSudh, 3, 7.2
  uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai //Kontext
RPSudh, 3, 10.1
  vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau /Kontext
RPSudh, 3, 11.2
  kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ //Kontext
RPSudh, 3, 14.1
  rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ /Kontext
RPSudh, 3, 14.2
  vimalalohamaye kṛtakharpare hyamalasārarajaḥ parimucyatām //Kontext
RPSudh, 3, 16.2
  dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt //Kontext
RPSudh, 3, 19.2
  satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak //Kontext
RPSudh, 3, 21.1
  divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ /Kontext
RPSudh, 3, 24.1
  sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai /Kontext
RPSudh, 3, 25.2
  vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute //Kontext
RPSudh, 3, 27.2
  dṛḍhatarāmupakalpaya parpaṭīṃ vasanabaddhakṛtāmapi poṭalīm //Kontext
RPSudh, 3, 30.2
  dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī /Kontext
RPSudh, 3, 32.2
  karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ //Kontext
RPSudh, 3, 33.2
  tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam //Kontext
RPSudh, 3, 37.1
  rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam /Kontext
RPSudh, 3, 38.2
  dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet //Kontext
RPSudh, 3, 39.2
  balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam //Kontext
RPSudh, 3, 40.2
  drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm //Kontext
RPSudh, 3, 42.0
  kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā //Kontext
RPSudh, 3, 53.1
  śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ /Kontext
RPSudh, 3, 55.1
  tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre /Kontext
RPSudh, 3, 56.1
  kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre /Kontext
RPSudh, 3, 62.1
  yāmāṣṭakenāgnikṛtena dolayā paścād rasenābhivimardito'sau /Kontext
RPSudh, 3, 65.1
  yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /Kontext
RPSudh, 4, 9.2
  āraṇyotpalakaiḥ kāryā koṣṭhikā nātivistṛtā //Kontext
RPSudh, 4, 13.2
  rogānhinasti sakalān nātra kāryā vicāraṇā //Kontext
RPSudh, 4, 19.2
  jāyate nātra saṃdeho raṃjanaṃ kurute dhruvam /Kontext
RPSudh, 4, 20.1
  etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā /Kontext
RPSudh, 4, 20.2
  rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān /Kontext
RPSudh, 4, 20.4
  doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //Kontext
RPSudh, 4, 32.3
  raṃjanaṃ kurute'tyarthaṃ raktaṃ śvetatvamādiśet //Kontext
RPSudh, 4, 36.2
  paścānmāraṇakaṃ samyak kartavyaṃ rasavādinā //Kontext
RPSudh, 4, 37.1
  kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet /Kontext
RPSudh, 4, 38.1
  sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā /Kontext
RPSudh, 4, 44.2
  śuddhatāmrasya patrāṇi kartavyāni prayatnataḥ //Kontext
RPSudh, 4, 52.2
  cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //Kontext
RPSudh, 4, 53.1
  śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe /Kontext
RPSudh, 4, 54.4
  agnisādakṣayakṛtān mehādīn grahaṇīgadān //Kontext
RPSudh, 4, 70.2
  anena vidhinā kāryaṃ sarvalohasya sādhanam //Kontext
RPSudh, 4, 73.2
  sarvarogānnihantyeva nātra kāryā vicāraṇā //Kontext
RPSudh, 4, 78.2
  jarādoṣakṛtān rogānvinihanti śarīriṇām //Kontext
RPSudh, 4, 81.1
  chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet /Kontext
RPSudh, 4, 86.1
  kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak /Kontext
RPSudh, 4, 98.3
  evaṃ kṛte trivāreṇa nāgabhasma prajāyate //Kontext
RPSudh, 4, 118.2
  anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak //Kontext
RPSudh, 5, 7.2
  sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ //Kontext
RPSudh, 5, 8.2
  sevitaṃ caikamāsena kṛmiṃ kuṣṭhaṃ karotyalam //Kontext
RPSudh, 5, 16.1
  sūkṣmacūrṇaṃ tataḥ kṛtvā piṣṭvā haṃsapadīrasaiḥ /Kontext
RPSudh, 5, 16.2
  cakrākāraṃ kṛtaṃ śuṣkaṃ dadyādardhagajāhvaye //Kontext
RPSudh, 5, 18.1
  punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu /Kontext
RPSudh, 5, 20.2
  śatavāreṇa mriyate nātra kāryā vicāraṇā //Kontext
RPSudh, 5, 34.1
  varākaṣāyairmatimān tathā kuru bhiṣagvara /Kontext
RPSudh, 5, 37.1
  dhānyābhrakaṃ tataḥ kṛtvā dvātriṃśatpalamātrakam /Kontext
RPSudh, 5, 42.1
  pṛthak kṛtvā tu ravakān kāṃsyavarṇān viśeṣataḥ /Kontext
RPSudh, 5, 43.2
  anena vidhinā kāryaṃ pañcagavyena miśritam //Kontext
RPSudh, 5, 44.1
  pañcājenātha mahiṣīpañcakena samaṃ kuru /Kontext
RPSudh, 5, 63.2
  vegaprado vīryakartā prajñāvarṇau karoti hi //Kontext
RPSudh, 5, 76.1
  vāntiṃ karoti rekaṃ ca śvitrakuṣṭhāpahaṃ tathā /Kontext
RPSudh, 5, 77.2
  anayormudraikā kāryā śūlaghnī sā bhavet khalu //Kontext
RPSudh, 5, 85.1
  gharṣayet triguṇaṃ sūtaṃ muktvā saṃgharṣaṇaṃ kuru /Kontext
RPSudh, 5, 91.2
  melanaṃ kurute lohe paramaṃ ca rasāyanam //Kontext
RPSudh, 5, 99.1
  vahniṃ kuryādaṣṭayāmaṃ svāṃgaśītaṃ samuddharet /Kontext
RPSudh, 5, 112.0
  chagaṇairaṣṭabhiḥ kṛtvā bhasmībhūtaṃ śilājatu //Kontext
RPSudh, 5, 121.1
  kṛtau yenāgnisahanau sūtakharparakau śubhau /Kontext
RPSudh, 5, 127.2
  lohasaṃdaṃśake kṛtvā dhṛtvā mūṣāmadhomukhīm //Kontext
RPSudh, 5, 129.1
  anenaiva prakāreṇa trivāraṃ hi kṛte sati /Kontext
RPSudh, 6, 7.2
  yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca //Kontext
RPSudh, 6, 33.2
  dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam //Kontext
RPSudh, 6, 33.2
  dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam //Kontext
RPSudh, 6, 34.1
  yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ /Kontext
RPSudh, 6, 42.1
  triphalā ṣaḍguṇā kāryā mardayetkṛtamālakaiḥ /Kontext
RPSudh, 6, 47.1
  snānaṃ kuryāduṣasyevaṃ kaṇḍūḥ pāmā ca naśyati /Kontext
RPSudh, 6, 52.1
  kāmasya dīptiṃ kurute kṣayapāṇḍuvināśanam /Kontext
RPSudh, 6, 59.1
  kaṅkuṣṭhakaṃ tiktakaṭūṣṇavīryaṃ viśeṣato recanakaṃ karoti /Kontext
RPSudh, 6, 69.2
  agnisaṃdhukṣaṇaṃ kuryāt valīpalitanāśanam /Kontext
RPSudh, 6, 71.2
  māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat //Kontext
RPSudh, 7, 13.2
  bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca //Kontext
RPSudh, 7, 37.2
  vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām //Kontext
RPSudh, 7, 38.2
  aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā //Kontext
RPSudh, 7, 52.1
  gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā /Kontext
RRÃ…, R.kh., 1, 22.1
  vaidye vāde prayoge ca yasmādyatno mayā kṛtaḥ /Kontext
RRÃ…, R.kh., 1, 23.2
  anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //Kontext
RRÃ…, R.kh., 1, 25.3
  tataḥ kuryāt prayatnena rasasaṃskāram uttamam //Kontext
RRÃ…, R.kh., 1, 32.1
  palādūnaṃ na kartavyaṃ rasasaṃskāram uttamam /Kontext
RRÃ…, R.kh., 2, 29.2
  saptadhā sūtakaṃ tena kuryāddhamanam utthitam //Kontext
RRÃ…, R.kh., 2, 30.1
  taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam /Kontext
RRÃ…, R.kh., 3, 12.2
  ityevaṃ jāraṇā kāryā tataḥ sūtaṃ ca mārayet //Kontext
RRÃ…, R.kh., 3, 22.2
  kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet //Kontext
RRÃ…, R.kh., 3, 27.1
  piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet /Kontext
RRÃ…, R.kh., 3, 31.1
  kṛtvā tanmadhyataḥ kṣiptvā sampuṭaṃ cāndhayetpunaḥ /Kontext
RRÃ…, R.kh., 3, 43.2
  parīkṣā mārite sūte kartavyā ca yathoditā //Kontext
RRÃ…, R.kh., 4, 8.2
  kṛtvā golaṃ ca saṃśoṣya kṣiptvā mūṣāṃ nirundhayet //Kontext
RRÃ…, R.kh., 4, 11.1
  kṛtvā taṃ bandhayedvastre dolāyantragataṃ pacet /Kontext
RRÃ…, R.kh., 4, 11.2
  gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam //Kontext
RRÃ…, R.kh., 4, 13.1
  ūrdhvabhāgamadhaḥ kṛtvā adhobhāgaṃ ca ūrdhvagam /Kontext
RRÃ…, R.kh., 4, 22.1
  kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛnmayīṃ dṛḍhām /Kontext
RRÃ…, R.kh., 4, 35.2
  ūrdhvabhāgamadhaḥ kuryādityevaṃ parivartayet //Kontext
RRÃ…, R.kh., 4, 39.3
  apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā //Kontext
RRÃ…, R.kh., 4, 48.2
  valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge //Kontext
RRÃ…, R.kh., 4, 54.1
  rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā /Kontext
RRÃ…, R.kh., 4, 54.2
  sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā //Kontext
RRÃ…, R.kh., 4, 54.2
  sā mānuṣī mantrakṛtā śiphādyaiḥ sā rākṣasī śastrakṛtādibhiryā //Kontext
RRÃ…, R.kh., 5, 4.1
  apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti /Kontext
RRÃ…, R.kh., 5, 4.1
  apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti /Kontext
RRÃ…, R.kh., 5, 9.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RRÃ…, R.kh., 5, 12.2
  bhasmībhavati tadvajraṃ vajravatkurute tanum //Kontext
RRÃ…, R.kh., 5, 15.1
  aśuddhavajram āyurghnaṃ pīḍāṃ kuṣṭhaṃ karoti ca /Kontext
RRÃ…, R.kh., 5, 18.1
  kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca /Kontext
RRÃ…, R.kh., 5, 39.1
  kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu /Kontext
RRÃ…, R.kh., 5, 39.3
  piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet //Kontext
RRÃ…, R.kh., 5, 46.1
  vajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca /Kontext
RRÃ…, R.kh., 6, 4.2
  darduro nihito hyagnau kurute darduradhvanim //Kontext
RRÃ…, R.kh., 6, 5.2
  sa ca dehagato nityaṃ vyādhiṃ kuryādbhagandaram //Kontext
RRÃ…, R.kh., 6, 9.1
  dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet /Kontext
RRÃ…, R.kh., 7, 1.2
  aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet //Kontext
RRÃ…, R.kh., 7, 2.1
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /Kontext
RRÃ…, R.kh., 7, 8.2
  śodhitaḥ śītavīrye ca kurute vāyuvardhanam //Kontext
RRÃ…, R.kh., 7, 9.1
  aśmarīṃ mūtrahṛdrogamaśuddhā kurute śilā /Kontext
RRÃ…, R.kh., 7, 19.2
  kurute mākṣiko mṛtyum aśuddho nātra saṃśayaḥ //Kontext
RRÃ…, R.kh., 7, 27.1
  meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet /Kontext
RRÃ…, R.kh., 7, 31.2
  vahnisaṃdīpanaṃ kṛtvā praharadvayena vidrumaṃ mriyate //Kontext
RRÃ…, R.kh., 7, 46.1
  dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet /Kontext
RRÃ…, R.kh., 7, 50.2
  kṛtvā ca guḍakaṃ śuṣkaṃ satvaṃ grāhyaṃ ca pūrvavat //Kontext
RRÃ…, R.kh., 8, 6.1
  saukhyaṃ vīryaṃ balaṃ hanti nānārogaṃ karoti ca /Kontext
RRÃ…, R.kh., 8, 12.1
  svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām /Kontext
RRÃ…, R.kh., 8, 17.2
  śuddhasūtaṃ samaṃ svarṇaṃ khalve kuryācca golakam //Kontext
RRÃ…, R.kh., 8, 32.1
  āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca /Kontext
RRÃ…, R.kh., 8, 41.2
  rasagandhau samau kṛtvā kākatuṇḍasya mūlakam //Kontext
RRÃ…, R.kh., 8, 64.1
  sūtamekaṃ dvidhā gandhaṃ yāmaṃ kṛtvā vimarditam /Kontext
RRÃ…, R.kh., 8, 68.1
  mūṣāyāṃ militaṃ kṛtvā bhāgaikaṃ tāmrapatrakam /Kontext
RRÃ…, R.kh., 8, 71.1
  vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana /Kontext
RRÃ…, R.kh., 8, 91.2
  āyuṣkīrtiṃ vīryavṛddhiṃ karoti sevanātsadā //Kontext
RRÃ…, R.kh., 8, 92.2
  kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet //Kontext
RRÃ…, R.kh., 9, 7.1
  kṛtvā patrāṇi taptāni saptavārāṇi secayet /Kontext
RRÃ…, R.kh., 9, 12.2
  ādau mantrastataḥ karma yathākartavyam ucyate //Kontext
RRÃ…, R.kh., 9, 20.1
  evamaṣṭadinaṃ kuryāt trividhaṃ mriyate hyayaḥ /Kontext
RRÃ…, R.kh., 9, 20.2
  ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam //Kontext
RRÃ…, R.kh., 9, 34.1
  lepyaṃ punaḥ punaḥ kuryāt dināntāntaṃ pralepayet /Kontext
RRÃ…, R.kh., 9, 46.0
  ityevaṃ sarvalohānāṃ kartavyo'yaṃ nirutthitaḥ //Kontext
RRÃ…, R.kh., 9, 47.1
  śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm /Kontext
RRÃ…, R.kh., 9, 53.4
  kurvanti ruṅmṛtyujarāvināśam //Kontext
RRÃ…, R.kh., 9, 62.2
  tāmravanmārayet teṣāṃ kṛtvā sarvatra yojayet //Kontext
RRÃ…, R.kh., 9, 67.1
  tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam /Kontext
RRÃ…, V.kh., 1, 12.1
  śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk /Kontext
RRÃ…, V.kh., 1, 18.1
  kulīnāḥ svāmibhaktāśca kartavyā rasakarmaṇi /Kontext
RRÃ…, V.kh., 1, 20.1
  kurvanti yadi mohena nāśayanti svakaṃ dhanam /Kontext
RRÃ…, V.kh., 1, 23.2
  kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā //Kontext
RRÃ…, V.kh., 1, 25.2
  tatsamīpe same dīrghe kartavyaṃ rasamaṇḍapam //Kontext
RRÃ…, V.kh., 1, 27.2
  bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā //Kontext
RRÃ…, V.kh., 1, 28.1
  tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā /Kontext
RRÃ…, V.kh., 1, 38.2
  evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye //Kontext
RRÃ…, V.kh., 1, 42.1
  pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe /Kontext
RRÃ…, V.kh., 1, 52.3
  kṛtvātha praviśecchālāṃ śubhāṃ liptāṃ suvedikām //Kontext
RRÃ…, V.kh., 1, 71.1
  vandyāḥ pūjyāḥ prayatnena tataḥ kuryādrasāyanam /Kontext
RRÃ…, V.kh., 1, 73.1
  ityevaṃ sarvasambhārayuktaṃ kuryādrasotsavam /Kontext
RRÃ…, V.kh., 1, 74.2
  kartumicchati sūtasya sādhanaṃ guruvarjitaḥ //Kontext
RRÃ…, V.kh., 10, 1.1
  lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam /Kontext
RRÃ…, V.kh., 10, 26.1
  triguṇena hyanenaiva kartavyaṃ pratisāraṇam /Kontext
RRÃ…, V.kh., 10, 40.1
  raktavargaṃ pītavargaṃ kāryaṃ kṣīraiścaturguṇaiḥ /Kontext
RRÃ…, V.kh., 10, 45.1
  nāgaṃ vaṅgaṃ mṛtaṃ tulyamamlena ca vaṭīkṛtam /Kontext
RRÃ…, V.kh., 11, 18.2
  ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ //Kontext
RRÃ…, V.kh., 11, 24.3
  ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt //Kontext
RRÃ…, V.kh., 12, 6.2
  śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai //Kontext
RRÃ…, V.kh., 12, 18.3
  ityevaṃ ca punaḥ kuryātsūto baddhamukho bhavet //Kontext
RRÃ…, V.kh., 12, 30.3
  ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet //Kontext
RRÃ…, V.kh., 12, 64.2
  kartavyaṃ rasarājasya vedhanaṃ krāmaṇaṃ tathā //Kontext
RRÃ…, V.kh., 12, 66.2
  kṛtvā jāryaṃ punastadvaccārayecca tridhā punaḥ //Kontext
RRÃ…, V.kh., 12, 69.1
  ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham /Kontext
RRÃ…, V.kh., 12, 69.2
  pūrvavatkrāmaṇāntaṃ ca kṛto'sau jāyate rasaḥ //Kontext
RRÃ…, V.kh., 12, 84.1
  kartavyaṃ sūtarāje tu tadvad bhavati kāṃcanam /Kontext
RRÃ…, V.kh., 12, 85.2
  saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam //Kontext
RRÃ…, V.kh., 13, 2.1
  mustākvāthena saptāhaṃ kuryāddhānyābhrakaṃ plutam /Kontext
RRÃ…, V.kh., 13, 10.2
  karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ //Kontext
RRÃ…, V.kh., 13, 14.1
  ityevaṃ ca punaḥ kuryāttridhā sattvaṃ vimuñcati /Kontext
RRÃ…, V.kh., 13, 21.2
  kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ //Kontext
RRÃ…, V.kh., 13, 30.1
  mitrapañcakasaṃyuktairvaṭī kṛtvā dhamed dṛḍham /Kontext
RRÃ…, V.kh., 13, 66.1
  piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā /Kontext
RRÃ…, V.kh., 13, 68.2
  etena gulikāṃ kṛtvā koṣṭhīyantre dhamed dṛḍham //Kontext
RRÃ…, V.kh., 13, 89.2
  mūṣālepamanenaiva kṛtvā tatra vinikṣipet /Kontext
RRÃ…, V.kh., 13, 105.1
  svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam /Kontext
RRÃ…, V.kh., 14, 1.2
  vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti //Kontext
RRÃ…, V.kh., 14, 8.2
  vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet //Kontext
RRÃ…, V.kh., 14, 12.3
  jīrṇe jīrṇe tvidaṃ kuryād grāsagrāhī bhavedrasaḥ //Kontext
RRÃ…, V.kh., 14, 13.2
  pūrvavatsvedanāntaṃ ca kṛtvā grāsaṃ tṛtīyakam //Kontext
RRÃ…, V.kh., 14, 18.2
  kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat //Kontext
RRÃ…, V.kh., 14, 26.2
  kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā //Kontext
RRÃ…, V.kh., 14, 29.2
  dṛḍhā lohamayī kuryādanayā sadṛśī parā //Kontext
RRÃ…, V.kh., 14, 37.1
  mukhaṃ ca baṃdhanaṃ kṛtvā vedhāyāntaṃ pradāpayet /Kontext
RRÃ…, V.kh., 14, 45.2
  rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam //Kontext
RRÃ…, V.kh., 14, 53.2
  vaikrāṃtasya ca sattvaṃ ca cūrṇaṃ kuryātsamaṃ samam //Kontext
RRÃ…, V.kh., 14, 56.2
  ityevaṃ ca punaḥ kuryājjāyate svarṇabījakam //Kontext
RRÃ…, V.kh., 14, 57.1
  abhrasattvāyasaṃ tāmraṃ cūrṇaṃ kṛtvā samaṃ samam /Kontext
RRÃ…, V.kh., 14, 81.0
  kṛtvātha lakṣabhāgena tāraṃ bhavati kāṃcanam //Kontext
RRÃ…, V.kh., 14, 85.1
  sārite jāraṇaṃ kuryād baṃdhanāntaṃ ca pūrvavat /Kontext
RRÃ…, V.kh., 14, 106.1
  itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam /Kontext
RRÃ…, V.kh., 14, 106.2
  tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt //Kontext
RRÃ…, V.kh., 14, 106.2
  tenaiva hemanicayaṃ rajataṃ ca kṛtvā dāridryadāhamakhileṣu janeṣu kuryāt //Kontext
RRÃ…, V.kh., 15, 15.1
  mūṣālepamanenaiva kṛtvā kuryādbiḍena ca /Kontext
RRÃ…, V.kh., 15, 15.1
  mūṣālepamanenaiva kṛtvā kuryādbiḍena ca /Kontext
RRÃ…, V.kh., 15, 21.3
  ityevaṃ daśadhā kuryātsyādidaṃ rasarañjakam //Kontext
RRÃ…, V.kh., 15, 25.0
  daśavāraṃ kṛte vāpe rañjako'yaṃ rasasya ca //Kontext
RRÃ…, V.kh., 15, 40.1
  alaktakena saṃsiktaṃ kārpāsapatravatkṛtam /Kontext
RRÃ…, V.kh., 15, 45.1
  evaṃ trisaptadhā kuryāttato jāraṇamārabhet /Kontext
RRÃ…, V.kh., 15, 53.2
  tārāriṣṭaṃ bhavettattu kṛtvā patraṃ pralepayet //Kontext
RRÃ…, V.kh., 15, 61.2
  sarvaṃ ca marditaṃ khoṭaṃ kṛtvā dhāmyaṃ punaḥ punaḥ //Kontext
RRÃ…, V.kh., 15, 69.1
  ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt /Kontext
RRÃ…, V.kh., 15, 92.2
  pratisāraṇakaṃ kuryājjārayeccātha sārayet //Kontext
RRÃ…, V.kh., 15, 105.2
  samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai //Kontext
RRÃ…, V.kh., 15, 122.2
  karoti kanakaṃ divyaṃ devābharaṇamuttamam //Kontext
RRÃ…, V.kh., 15, 127.1
  ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet /Kontext
RRÃ…, V.kh., 15, 128.1
  evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /Kontext
RRÃ…, V.kh., 15, 128.2
  jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //Kontext
RRÃ…, V.kh., 16, 2.1
  bhūlatā kāṃtapāṣāṇaṃ cūrṇaṃ kṛtvā samaṃ samam /Kontext
RRÃ…, V.kh., 16, 10.1
  kaṃkuṣṭhaṃ taddravaṃ tulyaṃ kṛtvā satvaṃ samāharet /Kontext
RRÃ…, V.kh., 16, 13.2
  pañcamāhiṣasaṃmiśraṃ kṛtvātha vaṭakīkṛtam /Kontext
RRÃ…, V.kh., 16, 19.1
  māsamātramidaṃ kuryādbhavedagnisaho rasaḥ /Kontext
RRÃ…, V.kh., 16, 26.2
  sāraṇaṃ jāraṇaṃ kuryānmukhaṃ baddhvā tu bandhayet //Kontext
RRÃ…, V.kh., 16, 28.2
  yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ //Kontext
RRÃ…, V.kh., 16, 31.1
  evaṃ punaḥ punaḥ kuryāt liptvā mūṣāgataṃ puṭam /Kontext
RRÃ…, V.kh., 16, 41.1
  mardayetsvedayettadvat kuryād bandhaṃ ca pūrvavat /Kontext
RRÃ…, V.kh., 16, 50.2
  evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam //Kontext
RRÃ…, V.kh., 16, 53.2
  pūrvavadbaṃdhanatvaṃ ca kṛtvā taṃ krāmaṇena vai //Kontext
RRÃ…, V.kh., 16, 83.2
  tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet //Kontext
RRÃ…, V.kh., 16, 97.1
  tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet /Kontext
RRÃ…, V.kh., 16, 115.1
  evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /Kontext
RRÃ…, V.kh., 17, 1.1
  vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam /Kontext
RRÃ…, V.kh., 17, 6.2
  evaṃ dinatrayaṃ kuryād drutirbhavati nirmalā //Kontext
RRÃ…, V.kh., 17, 23.1
  tatastaṃ vaṭakaṃ kṛtvā chidramūṣāṃ nirudhya ca /Kontext
RRÃ…, V.kh., 17, 66.1
  vajravallyantarasthaṃ ca kṛtvā vajraṃ nirundhitam /Kontext
RRÃ…, V.kh., 17, 71.0
  kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ param //Kontext
RRÃ…, V.kh., 17, 73.1
  ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /Kontext
RRÃ…, V.kh., 17, 73.2
  tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //Kontext
RRÃ…, V.kh., 17, 73.2
  tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //Kontext
RRÃ…, V.kh., 18, 1.2
  atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī //Kontext
RRÃ…, V.kh., 18, 70.1
  punaḥ sāryaṃ punarjāryam evaṃ vāratraye kṛte /Kontext
RRÃ…, V.kh., 18, 77.1
  jāraṇā sāraṇā kāryā punaḥ sāraṇajāraṇe /Kontext
RRÃ…, V.kh., 18, 81.1
  sāritaṃ jāritaṃ kuryātpūrvavacchṛṅkhalātrayam /Kontext
RRÃ…, V.kh., 18, 83.2
  kuryāt caturguṇā yāvat tārabījena sārayet //Kontext
RRÃ…, V.kh., 18, 94.1
  tadeva jāritaṃ kuryānmūṣāyantre tu pūrvavat /Kontext
RRÃ…, V.kh., 18, 95.1
  pūrvavajjāraṇā kāryā khyāteyaṃ saptaśṛṅkhalā /Kontext
RRÃ…, V.kh., 18, 115.2
  pūrvavajjāraṇā kāryā dviguṇenānusārayet //Kontext
RRÃ…, V.kh., 18, 116.1
  tathaiva jārayed bhūyaḥ kartavyā pratisāraṇā /Kontext
RRÃ…, V.kh., 18, 117.2
  ityevaṃ ca punaḥ kuryātsāraṇāṃ koṭivedhake //Kontext
RRÃ…, V.kh., 18, 121.1
  kramaśaḥ sāraṇā kāryā yathāśaktyānusārataḥ /Kontext
RRÃ…, V.kh., 18, 139.3
  caṃdrārke śatavedhī syātkāṃcanaṃ kurute śubham //Kontext
RRÃ…, V.kh., 18, 142.2
  tataśca jāritaṃ kuryānmukhaṃ baddhvātha bandhayet /Kontext
RRÃ…, V.kh., 18, 145.2
  tatsarvaṃ marditaṃ kṛtvā chāyāśuṣkaṃ prayatnataḥ //Kontext
RRÃ…, V.kh., 18, 147.3
  jāyate rasarājo'yaṃ kurute kanakaṃ śubham //Kontext
RRÃ…, V.kh., 18, 149.2
  sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet /Kontext
RRÃ…, V.kh., 18, 149.3
  śabdavedhī bhavetsākṣāttāmraṃ svarṇaṃ karoti vai //Kontext
RRÃ…, V.kh., 18, 163.2
  athavā dvaṃdvitaṃ vajraṃ samaṃ svarṇena yatkṛtam //Kontext
RRÃ…, V.kh., 18, 180.1
  kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet /Kontext
RRÃ…, V.kh., 18, 181.1
  punaśca trividhā kāryā sāraṇājjāraṇā kramāt /Kontext
RRÃ…, V.kh., 18, 183.1
  siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /Kontext
RRÃ…, V.kh., 18, 183.1
  siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /Kontext
RRÃ…, V.kh., 19, 18.1
  sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam /Kontext
RRÃ…, V.kh., 19, 18.2
  tathānyaṃ sūryakāntaṃ ca kuryādācchādane hitam //Kontext
RRÃ…, V.kh., 19, 21.1
  chidraṃ kṛtvā nibadhyātha suśubhre vastrakhaṇḍake /Kontext
RRÃ…, V.kh., 19, 25.1
  protayed aśvavālena mālāṃ kṛtvātha śoṣayet /Kontext
RRÃ…, V.kh., 19, 34.2
  vartulāṃ guṭikāṃ kṛtvā protayet tāmrasūtrake //Kontext
RRÃ…, V.kh., 19, 43.1
  kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca /Kontext
RRÃ…, V.kh., 19, 51.2
  tataḥ suśītalaṃ kṛtvā jalena cālayetpunaḥ //Kontext
RRÃ…, V.kh., 19, 52.1
  palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet /Kontext
RRÃ…, V.kh., 19, 53.2
  chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet //Kontext
RRÃ…, V.kh., 19, 59.1
  palaikaṃ saiṃdhavaṃ taptaṃ kṛtvā tatra niṣecayet /Kontext
RRÃ…, V.kh., 19, 59.3
  suvarcalaṃ bhavettāvan nātra kāryā vicāraṇā //Kontext
RRÃ…, V.kh., 19, 75.2
  paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam //Kontext
RRÃ…, V.kh., 19, 83.1
  ghṛtaṃ toyaṃ samaṃ kṛtvā viṃśatyaṃśena cunnakam /Kontext
RRÃ…, V.kh., 19, 89.2
  tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum //Kontext
RRÃ…, V.kh., 19, 92.2
  tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ //Kontext
RRÃ…, V.kh., 19, 110.1
  taccūrṇamikṣudaṇḍasya kṛtanālasya codare /Kontext
RRÃ…, V.kh., 19, 113.2
  kastūrīmadanākārā kiṃcitkāryā prayatnataḥ //Kontext
RRÃ…, V.kh., 19, 114.2
  guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet /Kontext
RRÃ…, V.kh., 19, 118.3
  tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ //Kontext
RRÃ…, V.kh., 19, 119.2
  piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ //Kontext
RRÃ…, V.kh., 19, 120.1
  kramāt taraguṇaṃ kuryātkastūrī śaśikuṅkumam /Kontext
RRÃ…, V.kh., 19, 123.1
  tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt /Kontext
RRÃ…, V.kh., 19, 127.2
  deyaḥ pūrvavadvartakīkṛtaḥ /Kontext
RRÃ…, V.kh., 19, 128.2
  ātape śoṣitaṃ kuryādityevaṃ dinasaptakam //Kontext
RRÃ…, V.kh., 19, 131.3
  drutiḥ kāryā sugandhānāṃ gaṃdhavādeṣu yojayet //Kontext
RRÃ…, V.kh., 19, 133.2
  dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param //Kontext
RRÃ…, V.kh., 19, 140.1
  ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /Kontext
RRÃ…, V.kh., 2, 26.2
  lepitaṃ dhāmitaṃ tadvadevaṃ kuryāt trisaptadhā //Kontext
RRÃ…, V.kh., 2, 36.1
  evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /Kontext
RRÃ…, V.kh., 2, 44.3
  ityevaṃ saptadhā kuryāt samyak śuddho bhavedrasaḥ //Kontext
RRÃ…, V.kh., 2, 52.2
  ityevaṃ saptadhā kuryāt samyak śuddho bhaved rasaḥ //Kontext
RRÃ…, V.kh., 20, 3.1
  karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ /Kontext
RRÃ…, V.kh., 20, 12.2
  jalakumbhyā dalairmūṣāṃ kṛtvā tatra kṣipettu tat //Kontext
RRÃ…, V.kh., 20, 18.1
  kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam /Kontext
RRÃ…, V.kh., 20, 19.1
  gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm /Kontext
RRÃ…, V.kh., 20, 22.1
  aṃdhamūṣāgataṃ dhāmyamevaṃ vāratraye kṛte /Kontext
RRÃ…, V.kh., 20, 27.1
  tatsarvaṃ pūrvavanmardyaṃ golaṃ kṛtvātha śoṣayet /Kontext
RRÃ…, V.kh., 20, 35.2
  samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam //Kontext
RRÃ…, V.kh., 20, 48.2
  tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ //Kontext
RRÃ…, V.kh., 20, 58.1
  uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate /Kontext
RRÃ…, V.kh., 20, 59.2
  caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet //Kontext
RRÃ…, V.kh., 20, 67.1
  ityevaṃ saptadhā kuryāllepatāpaniṣecanam /Kontext
RRÃ…, V.kh., 20, 81.2
  evaṃ trisaptadhā kuryād divyaṃ bhavati kāñcanam //Kontext
RRÃ…, V.kh., 20, 88.2
  ityevaṃ saptadhā kuryāt divyaṃ bhavati kāṃcanam //Kontext
RRÃ…, V.kh., 20, 89.2
  viṣṇukrāntādravaṃ tulyaṃ kṛtvā tenaiva mardayet //Kontext
RRÃ…, V.kh., 20, 96.2
  mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai //Kontext
RRÃ…, V.kh., 20, 106.2
  caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā //Kontext
RRÃ…, V.kh., 20, 130.2
  samajīrṇaṃ kṛtaṃ vyoma samato rasaṃ jārayet //Kontext
RRÃ…, V.kh., 20, 132.1
  tayormūṣākṛtiṃ kṛtvā piṣṭīmadhye vimocayet /Kontext
RRÃ…, V.kh., 20, 136.1
  rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām /Kontext
RRÃ…, V.kh., 20, 137.1
  taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam /Kontext
RRÃ…, V.kh., 20, 141.2
  evaṃ trisaptadhā kuryād divyaṃ bhavati kāṃcanam //Kontext
RRÃ…, V.kh., 20, 143.2
  tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca //Kontext
RRÃ…, V.kh., 20, 143.2
  tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca //Kontext
RRÃ…, V.kh., 3, 21.1
  mūṣāsaṃpuṭakaṃ kuryāt sandhiṃ lipyācca tena vai /Kontext
RRÃ…, V.kh., 3, 31.1
  secanāntaṃ punaḥ kuryādekaviṃśativārakam /Kontext
RRÃ…, V.kh., 3, 37.2
  ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam //Kontext
RRÃ…, V.kh., 3, 42.2
  ityevaṃ saptadhā kāryaṃ tatastālakamatkuṇāḥ //Kontext
RRÃ…, V.kh., 3, 43.1
  kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca /Kontext
RRÃ…, V.kh., 3, 68.2
  ityevaṃ saptadhā kuryācchuddhimāyāti gandhakam //Kontext
RRÃ…, V.kh., 3, 83.2
  tālakaṃ kaṇaśaḥ kṛtvā tālāt pādāṃśaṭaṅkaṇam //Kontext
RRÃ…, V.kh., 3, 86.1
  suvarṇavarṇaṃ vimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam /Kontext
RRÃ…, V.kh., 3, 87.1
  saindhavairbījapūrāktairyuktaṃ vā poṭalīkṛtam /Kontext
RRÃ…, V.kh., 3, 97.1
  śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe /Kontext
RRÃ…, V.kh., 3, 99.2
  kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe //Kontext
RRÃ…, V.kh., 4, 8.1
  niḥśeṣaṃ naiva kartavyaṃ pramādādyāti sūtakaḥ /Kontext
RRÃ…, V.kh., 4, 28.2
  ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā //Kontext
RRÃ…, V.kh., 4, 36.1
  athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe /Kontext
RRÃ…, V.kh., 4, 38.3
  dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ //Kontext
RRÃ…, V.kh., 4, 45.1
  evaṃ punaḥ punaḥ kuryādraktavarṇaṃ mṛtaṃ bhavet /Kontext
RRÃ…, V.kh., 4, 53.1
  ityevaṃ tu tridhā kuryāttāramāyāti kāñcanam /Kontext
RRÃ…, V.kh., 4, 66.2
  ruddhvā gajapuṭe pacyādevaṃ vāratrayaṃ kṛte //Kontext
RRÃ…, V.kh., 4, 72.2
  kartavyaṃ pūrvavatprājñaistāmādāya vimardayet //Kontext
RRÃ…, V.kh., 4, 76.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Kontext
RRÃ…, V.kh., 4, 78.2
  sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam //Kontext
RRÃ…, V.kh., 4, 80.2
  evaṃ vāratrayaṃ kuryād divyaṃ bhavati kāñcanam //Kontext
RRÃ…, V.kh., 4, 82.2
  chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapañcakam //Kontext
RRÃ…, V.kh., 4, 85.2
  siddhacūrṇena saṃyuktaṃ puṭāntaṃ pūrvavat kṛtam //Kontext
RRÃ…, V.kh., 4, 89.2
  ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte //Kontext
RRÃ…, V.kh., 4, 95.2
  patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat //Kontext
RRÃ…, V.kh., 4, 96.1
  ityevaṃ saptadhā kuryāllepanaṃ drāvaṇaṃ kramāt /Kontext
RRÃ…, V.kh., 4, 100.1
  evaṃ punaḥ punaḥ kuryādekaviṃśativārakam /Kontext
RRÃ…, V.kh., 4, 102.2
  dhāmayedandhamūṣāyāmevaṃ kuryāttrisaptadhā //Kontext
RRÃ…, V.kh., 4, 115.2
  ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte //Kontext
RRÃ…, V.kh., 4, 117.1
  siddhacūrṇena saṃyuktaṃ kartavyaṃ vidhinā budhaiḥ /Kontext
RRÃ…, V.kh., 4, 125.1
  tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet /Kontext
RRÃ…, V.kh., 4, 126.1
  ityevaṃ daśadhā kuryāttāramāyāti kāñcanam /Kontext
RRÃ…, V.kh., 4, 134.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Kontext
RRÃ…, V.kh., 4, 140.2
  kartavyaṃ pūrvavatprājñaistamādāya vimardayet //Kontext
RRÃ…, V.kh., 4, 143.2
  sūkṣmacūrṇaṃ kṛtaṃ sarvaṃ siddhacūrṇena saṃyutam //Kontext
RRÃ…, V.kh., 4, 145.2
  evaṃ vāratrayaṃ kuryāddivyaṃ bhavati kāñcanam //Kontext
RRÃ…, V.kh., 4, 147.2
  chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapaṃcakam //Kontext
RRÃ…, V.kh., 4, 150.2
  siddhacūrṇena saṃyuktaṃ puṭānte pūrvavatkṛtam //Kontext
RRÃ…, V.kh., 4, 158.1
  ruddhvā gajapuṭe pacyādevaṃ kuryāttrisaptadhā /Kontext
RRÃ…, V.kh., 4, 160.2
  evaṃ dinatrayaṃ kuryājjāyate bhasmasūtakaḥ //Kontext
RRÃ…, V.kh., 4, 162.1
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte /Kontext
RRÃ…, V.kh., 4, 163.1
  tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām /Kontext
RRÃ…, V.kh., 5, 5.2
  ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte //Kontext
RRÃ…, V.kh., 5, 10.1
  evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam /Kontext
RRÃ…, V.kh., 5, 14.1
  vaikrāntaṃ nāgacūrṇaṃ ca puṭāntaṃ pūrvavatkṛtam /Kontext
RRÃ…, V.kh., 5, 18.1
  aśītyaṃśena kurute svarṇaṃ raupyaṃ ca pūrvavat /Kontext
RRÃ…, V.kh., 5, 24.1
  ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam /Kontext
RRÃ…, V.kh., 5, 32.2
  niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet //Kontext
RRÃ…, V.kh., 5, 48.2
  daśavarṇaṃ bhavettattu nātra kāryā vicāraṇā //Kontext
RRÃ…, V.kh., 6, 15.1
  ityevaṃ saptadhā kuryātpunaḥ patrāṇi kārayet /Kontext
RRÃ…, V.kh., 6, 16.2
  ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam //Kontext
RRÃ…, V.kh., 6, 20.1
  ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ /Kontext
RRÃ…, V.kh., 6, 27.2
  pūrvavanmarditaṃ dhāmyamevaṃ kuryāttrisaptadhā //Kontext
RRÃ…, V.kh., 6, 28.2
  śuddhanāgapalaikena mūṣā kāryā suvartulā //Kontext
RRÃ…, V.kh., 6, 37.1
  palaikaṃ ṭaṅkaṇaṃ piṣṭvā dvidhā kuryāttrayaṃ pṛthak /Kontext
RRÃ…, V.kh., 6, 48.2
  ityevaṃ śatadhā kuryāddivyaṃ bhavati kāñcanam //Kontext
RRÃ…, V.kh., 6, 51.2
  ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte //Kontext
RRÃ…, V.kh., 6, 56.1
  khalve kṛtvā tridinamathitaṃ kākamācyā dravet /Kontext
RRÃ…, V.kh., 6, 61.2
  ḍhālayecca punardrāvyamevaṃ kuryāttrisaptadhā //Kontext
RRÃ…, V.kh., 6, 62.1
  jāyate kanakaṃ divyaṃ nātra kāryā vicāraṇā /Kontext
RRÃ…, V.kh., 6, 65.2
  evaṃ trisaptadhā kuryāddivyaṃ bhavati kāñcanam //Kontext
RRÃ…, V.kh., 6, 69.2
  aṣṭavarṇaṃ bhaveddhema nātra kāryā vicāraṇā //Kontext
RRÃ…, V.kh., 6, 74.1
  evaṃ saptadinaṃ kuryānmṛto bhavati vai rasaḥ /Kontext
RRÃ…, V.kh., 6, 80.1
  ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat /Kontext
RRÃ…, V.kh., 6, 81.1
  anayā pūrvaśulbaṃ tu patraṃ kṛtvā pralepayet /Kontext
RRÃ…, V.kh., 6, 82.1
  ityevaṃ tu tridhā kuryāddivyaṃ bhavati kāñcanam /Kontext
RRÃ…, V.kh., 6, 94.2
  chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet //Kontext
RRÃ…, V.kh., 6, 104.2
  sūkṣmacūrṇaṃ tataḥ kṛtvā triguṇe śuddhapārade //Kontext
RRÃ…, V.kh., 6, 117.2
  tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet //Kontext
RRÃ…, V.kh., 6, 123.2
  evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam //Kontext
RRÃ…, V.kh., 7, 1.2
  khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate //Kontext
RRÃ…, V.kh., 7, 9.1
  kṛtvātha bandhayedvastre gandhataile dinaṃ pacet /Kontext
RRÃ…, V.kh., 7, 25.1
  ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet /Kontext
RRÃ…, V.kh., 7, 26.1
  bhūnāgairmardayedyāmaṃ caṇamātravaṭīkṛtam /Kontext
RRÃ…, V.kh., 7, 55.1
  chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet /Kontext
RRÃ…, V.kh., 7, 119.2
  dattvā mardyaṃ puṭettadvadevaṃ kuryāt trisaptadhā //Kontext
RRÃ…, V.kh., 8, 4.1
  ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam /Kontext
RRÃ…, V.kh., 8, 15.0
  śatamāṃśena dātavyaṃ vedhāttāraṃ karotyalam //Kontext
RRÃ…, V.kh., 8, 19.2
  tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet //Kontext
RRÃ…, V.kh., 8, 21.2
  evaṃ vāratrayaṃ kuryāttāraṃ bhavati śobhanam //Kontext
RRÃ…, V.kh., 8, 28.2
  aṃdhamūṣāgataṃ dhāmyamevaṃ kuryāttrisaptadhā //Kontext
RRÃ…, V.kh., 8, 35.1
  svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat /Kontext
RRÃ…, V.kh., 8, 53.2
  taṃ ruddhvā ca puṭettadvadevaṃ kuryāttrisaptadhā //Kontext
RRÃ…, V.kh., 8, 69.1
  ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā /Kontext
RRÃ…, V.kh., 8, 72.1
  vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam /Kontext
RRÃ…, V.kh., 8, 84.2
  punarmardyaṃ punaḥ pācyamevaṃ saptavidhe kṛte //Kontext
RRÃ…, V.kh., 8, 94.1
  patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ /Kontext
RRÃ…, V.kh., 8, 94.2
  ityevaṃ saptadhā kuryāt vāde syāddalayogyakam //Kontext
RRÃ…, V.kh., 8, 97.0
  ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat //Kontext
RRÃ…, V.kh., 8, 107.1
  samāvartya kṛtaṃ khoṭaṃ same tāre vimiśrayet /Kontext
RRÃ…, V.kh., 8, 110.2
  ityevaṃ pañcadhā kuryāt sattvaṃ dattvā punaḥ punaḥ //Kontext
RRÃ…, V.kh., 8, 131.2
  aṃdhamūṣāgataṃ dhmātam evaṃ vāratraye kṛte /Kontext
RRÃ…, V.kh., 8, 136.2
  ityevaṃ tu tridhā kuryād atyantaṃ mṛdutāṃ vrajet //Kontext
RRÃ…, V.kh., 8, 139.1
  nānāvidhāni kāryāṇi bhūṣaṇāni dalena vai /Kontext
RRÃ…, V.kh., 8, 141.2
  ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam //Kontext
RRÃ…, V.kh., 9, 1.2
  yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt //Kontext
RRÃ…, V.kh., 9, 1.2
  yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt //Kontext
RRÃ…, V.kh., 9, 54.2
  caturthaṃ raktabhasmāpi pūrvaṃ vajreṇa yatkṛtam //Kontext
RRÃ…, V.kh., 9, 73.2
  sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet //Kontext
RRÃ…, V.kh., 9, 76.2
  puṭe pacyāddivārātrau evaṃ kuryācca saptadhā //Kontext
RRÃ…, V.kh., 9, 79.1
  athavā bhasmasūtaṃ tatkāryaṃ ṭaṃkaṇasaṃyutam /Kontext
RRÃ…, V.kh., 9, 85.2
  svarṇatulyaṃ tatastīkṣṇaṃ cūrṇaṃ kṛtvā niyojayet //Kontext
RRÃ…, V.kh., 9, 103.2
  ityevaṃ saptadhā kuryājjāyate bhasmasūtakam //Kontext
RRÃ…, V.kh., 9, 129.1
  tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ /Kontext
RRÃ…, V.kh., 9, 131.1
  ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /Kontext
RRS, 10, 14.2
  kṛṣṇamṛdbhiḥ kṛtā mūṣā gāramūṣetyudāhṛtā /Kontext
RRS, 10, 36.1
  dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu /Kontext
RRS, 11, 25.1
  bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca /Kontext
RRS, 11, 28.1
  palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca /Kontext
RRS, 11, 37.1
  tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane /Kontext
RRS, 11, 39.2
  naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane /Kontext
RRS, 11, 45.2
  kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim //Kontext
RRS, 11, 49.3
  samaṃ kṛtvāranālena svedayecca dinatrayam //Kontext
RRS, 11, 59.3
  kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ //Kontext
RRS, 11, 63.2
  jalabandho 'gnibandhaśca susaṃskṛtakṛtābhidhaḥ /Kontext
RRS, 11, 65.2
  sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam //Kontext
RRS, 11, 75.2
  saṃsevito'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca //Kontext
RRS, 11, 77.1
  rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /Kontext
RRS, 11, 78.1
  piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ /Kontext
RRS, 11, 83.1
  caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ /Kontext
RRS, 11, 85.1
  yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ /Kontext
RRS, 11, 94.2
  tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //Kontext
RRS, 11, 102.2
  aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt //Kontext
RRS, 11, 108.2
  kṛtvā svaliṅgalepaṃ yoniṃ vidrāvayet strīṇām //Kontext
RRS, 11, 110.1
  takreṇa mardayitvā gaṇena madanavalayaṃ kuryāt /Kontext
RRS, 11, 110.2
  ratisamaye vanitānāṃ ratigarvavināśanaṃ kurute //Kontext
RRS, 11, 112.2
  smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute //Kontext
RRS, 11, 112.2
  smaravalayaṃ kṛtvaitadvanitānāṃ drāvaṇaṃ kurute //Kontext
RRS, 11, 114.2
  kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma //Kontext
RRS, 11, 116.2
  taddravaiḥ saptadhā sūtaṃ kuryānmarditamūrchitam //Kontext
RRS, 2, 6.1
  nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam /Kontext
RRS, 2, 6.2
  tadbhuktaṃ kurute kuṣṭhaṃ maṇḍalākhyaṃ na saṃśayaḥ //Kontext
RRS, 2, 7.2
  tatkuryādaśmarīrogamasādhyaṃ śastrato 'nyathā //Kontext
RRS, 2, 15.2
  anyathā tv aguṇaṃ kṛtvā vikarotyeva niścitam //Kontext
RRS, 2, 17.2
  tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //Kontext
RRS, 2, 18.1
  cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe /Kontext
RRS, 2, 19.1
  kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /Kontext
RRS, 2, 23.1
  pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam /Kontext
RRS, 2, 44.1
  kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā /Kontext
RRS, 2, 48.1
  bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam /Kontext
RRS, 2, 65.2
  paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu /Kontext
RRS, 2, 85.1
  mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya /Kontext
RRS, 2, 98.1
  tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam /Kontext
RRS, 2, 130.2
  tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet //Kontext
RRS, 2, 145.1
  rasaśca rasakaścobhau yenāgnisahanau kṛtau /Kontext
RRS, 2, 152.2
  tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm //Kontext
RRS, 3, 27.2
  śatavāraṃ kṛtaṃ caiva nirgandho jāyate dhruvam //Kontext
RRS, 3, 28.2
  gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Kontext
RRS, 3, 28.2
  gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Kontext
RRS, 3, 32.2
  karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet //Kontext
RRS, 3, 44.1
  tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryād adhomukhīm /Kontext
RRS, 3, 45.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RRS, 3, 75.2
  tāpasphoṭāṅgasaṃkocaṃ kurute tena śodhayet //Kontext
RRS, 3, 76.1
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /Kontext
RRS, 3, 95.1
  aśmarīṃ mūtrakṛcchraṃ ca aśuddhā kurute śilā /Kontext
RRS, 3, 99.2
  kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet //Kontext
RRS, 3, 152.1
  saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /Kontext
RRS, 3, 153.2
  evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Kontext
RRS, 4, 37.3
  anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ //Kontext
RRS, 4, 44.2
  kṛtakalkena saṃlipya puṭedviṃśativārakam /Kontext
RRS, 4, 46.2
  mukhe dhṛtaṃ karotyāśu caladdantavibandhanam //Kontext
RRS, 4, 66.2
  bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //Kontext
RRS, 4, 70.1
  vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet /Kontext
RRS, 4, 74.0
  kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param //Kontext
RRS, 5, 7.2
  dhāraṇādeva tatkuryāccharīramajarāmaram //Kontext
RRS, 5, 11.1
  saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca /Kontext
RRS, 5, 14.1
  kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /Kontext
RRS, 5, 18.2
  bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam //Kontext
RRS, 5, 20.2
  asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti //Kontext
RRS, 5, 47.2
  vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat //Kontext
RRS, 5, 55.2
  vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana //Kontext
RRS, 5, 73.2
  hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //Kontext
RRS, 5, 99.0
  ādau mantrastataḥ karma kartavyaṃ mantra ucyate //Kontext
RRS, 5, 103.1
  kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /Kontext
RRS, 5, 118.3
  śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //Kontext
RRS, 5, 133.1
  śuddhaṃ sūtaṃ dvidhā gandhaṃ khallena kṛtakajjalam /Kontext
RRS, 5, 136.1
  svarṇādīnmārayedevaṃ cūrṇaṃ kṛtvā ca lohavat /Kontext
RRS, 5, 140.2
  abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //Kontext
RRS, 5, 143.2
  vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam //Kontext
RRS, 5, 147.2
  hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet //Kontext
RRS, 5, 148.2
  tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān /Kontext
RRS, 5, 199.0
  tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet //Kontext
RRS, 5, 230.2
  suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //Kontext
RRS, 7, 5.1
  padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ /Kontext
RRS, 7, 13.3
  tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ //Kontext
RRS, 8, 12.0
  svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam //Kontext
RRS, 8, 18.1
  māsakṛtabaddhena rasena saha yojitam /Kontext
RRS, 8, 46.0
  itthaṃ hi capalaḥ kāryo vaṅgasyāpi na saṃśayaḥ //Kontext
RRS, 8, 54.1
  drute dravyāntarakṣepo lohādye kriyate hi yaḥ /Kontext
RRS, 8, 57.0
  pratīvāpādikaṃ kāryaṃ drute lohe sunirmale //Kontext
RRS, 8, 69.2
  kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat //Kontext
RRS, 8, 78.1
  evaṃ kṛte raso grāsalolupo mukhavān bhavet /Kontext
RRS, 8, 82.1
  bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu /Kontext
RRS, 8, 91.1
  lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā /Kontext
RRS, 8, 101.2
  rasakarmāṇi kurvāṇo na sa muhyati kutracit //Kontext
RRS, 9, 3.2
  mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ //Kontext
RRS, 9, 9.2
  dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ //Kontext
RRS, 9, 10.2
  tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām //Kontext
RRS, 9, 11.1
  laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya /Kontext
RRS, 9, 14.2
  kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //Kontext
RRS, 9, 17.1
  lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /Kontext
RRS, 9, 20.1
  sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru /Kontext
RRS, 9, 22.1
  evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet /Kontext
RRS, 9, 22.2
  taptodake taptacullyāṃ na kuryācchītalāṃ kriyām //Kontext
RRS, 9, 23.2
  anena ca krameṇaiva kuryādgandhakajāraṇam //Kontext
RRS, 9, 24.2
  cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //Kontext
RRS, 9, 29.2
  mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ //Kontext
RRS, 9, 31.1
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Kontext
RRS, 9, 38.1
  antaḥkṛtarasālepatāmrapātramukhasya ca /Kontext
RRS, 9, 53.1
  gartasya paritaḥ kuryātpālikām aṅgulocchrayām /Kontext
RRS, 9, 60.1
  lehavat kṛtababbūlakvāthena parimarditam /Kontext
RRS, 9, 80.0
  nirudgārau sumasṛṇau kāryau putrikayā yutau //Kontext
RRS, 9, 86.1
  kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām /Kontext
RRS, 9, 87.3
  kṛtaḥ kāntāyasā so 'yaṃ bhavet koṭiguṇo rasaḥ //Kontext
RSK, 1, 1.2
  karoti rasasaṃketakalikām iṣṭasiddhidām //Kontext
RSK, 1, 7.2
  kartuṃ te duṣkarā yasmāt procyante sukarā rase //Kontext
RSK, 1, 20.1
  kāryaṃ sthālīdvayaṃ madhye sarvataḥ ṣoḍaśāṅgulam /Kontext
RSK, 1, 22.2
  lāvaṇīmūrdhvagāṃ kṛtvā kṣepyo'nyasyāṃ raseśvaraḥ //Kontext
RSK, 1, 23.2
  dṛḍhaṃ kṛtvālavālaṃ tu jalaṃ tatra vinikṣipet //Kontext
RSK, 1, 38.2
  pāradaṃ tatpuṭe kṛtvā malayūrasamarditam //Kontext
RSK, 1, 40.2
  śoṣayenmudritaṃ kṛtvā paced gajapuṭe tataḥ //Kontext
RSK, 2, 7.1
  amlena mardayitvā tu kṛtvā tasya ca golakam /Kontext
RSK, 2, 8.1
  śarāvasaṃpuṭe kṛtvā saṃnirudhya pratāpayet /Kontext
RSK, 2, 21.1
  sāmudraṃ tatsamaṃ kṛtvā punaḥ puṭanamācaret /Kontext
RSK, 2, 23.2
  aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham //Kontext
RSK, 2, 31.1
  vaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām /Kontext
RSK, 2, 41.1
  lohacūrṇaṃ varākvāthe piṇḍaṃ kṛtvā punaḥ punaḥ /Kontext
RSK, 2, 51.2
  tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam //Kontext
RSK, 2, 56.2
  dhmātāḥ piṇḍakṛtā naiva jīvanti te nirutthakāḥ //Kontext
RSK, 2, 59.1
  na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam /Kontext
RSK, 3, 14.2
  tasmin sarvairlehyamāne darbhair jihvā dvidhā kṛtā //Kontext
ŚdhSaṃh, 2, 11, 8.1
  cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam /Kontext
ŚdhSaṃh, 2, 11, 12.1
  nidhāya saṃdhirodhaṃ ca kṛtvā saṃśoṣya kokilaiḥ /Kontext
ŚdhSaṃh, 2, 11, 12.2
  vahniṃ kharataraṃ kuryādevaṃ dadyātpuṭatrayam //Kontext
ŚdhSaṃh, 2, 11, 28.2
  sūkṣmāṇi tāmrapatrāṇi kṛtvā saṃsvedayedbudhaḥ /Kontext
ŚdhSaṃh, 2, 11, 30.1
  gandhakenāmlaghṛṣṭena tasya kuryācca golakam /Kontext
ŚdhSaṃh, 2, 11, 34.1
  dinaikaṃ golakaṃ kuryādardhagandhena lepayet /Kontext
ŚdhSaṃh, 2, 11, 35.2
  vāntiṃ bhrāntiṃ klamaṃ mūrcchāṃ na karoti kadācana //Kontext
ŚdhSaṃh, 2, 11, 48.2
  sūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm //Kontext
ŚdhSaṃh, 2, 11, 49.2
  yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake //Kontext
ŚdhSaṃh, 2, 11, 60.2
  bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ //Kontext
ŚdhSaṃh, 2, 11, 61.2
  kṛtvā dhānyābhrakaṃ tattu śoṣayitvātha mardayet //Kontext
ŚdhSaṃh, 2, 11, 73.2
  tālakaṃ kaṇaśaḥ kṛtvā sacūrṇaṃ kāñjike kṣipet //Kontext
ŚdhSaṃh, 2, 11, 80.2
  punastapyaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //Kontext
ŚdhSaṃh, 2, 11, 82.2
  ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāt trisaptadhā //Kontext
ŚdhSaṃh, 2, 11, 87.2
  puṭenmūṣāpuṭe ruddhvā kuryādevaṃ ca saptadhā //Kontext
ŚdhSaṃh, 2, 12, 1.2
  sudine sādhitaḥ kuryātsaṃsiddhiṃ dehalohayoḥ //Kontext
ŚdhSaṃh, 2, 12, 10.1
  tataḥ saṃśoṣya cakrābhaṃ kṛtvā liptvā ca hiṅgunā /Kontext
ŚdhSaṃh, 2, 12, 12.1
  tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam /Kontext
ŚdhSaṃh, 2, 12, 30.1
  yāmaikaṃ mardayedamlairbhāgaṃ kṛtvā samāṃśakam /Kontext
ŚdhSaṃh, 2, 12, 32.2
  niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ //Kontext
ŚdhSaṃh, 2, 12, 58.1
  māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ /Kontext
ŚdhSaṃh, 2, 12, 59.2
  tathā gandhasya bhāgau dvau kuryātkajjalikāṃ tayoḥ //Kontext
ŚdhSaṃh, 2, 12, 90.1
  teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayet /Kontext
ŚdhSaṃh, 2, 12, 95.2
  lokanāthasamaṃ pathyaṃ kuryātsvasthamanāḥ śuciḥ //Kontext
ŚdhSaṃh, 2, 12, 98.1
  kṛtvā golaṃ kṣipenmūṣāsaṃpuṭe mudrayettataḥ /Kontext
ŚdhSaṃh, 2, 12, 100.2
  etasmādauṣadhātkuryād aṣṭamāṃśena ṭaṅkaṇam //Kontext
ŚdhSaṃh, 2, 12, 106.1
  agniṃ ca kurute dīptaṃ kaphavātaṃ niyacchati /Kontext
ŚdhSaṃh, 2, 12, 107.2
  tayośca piṣṭikāṃ kṛtvā gandho dvādaśabhāgikaḥ //Kontext
ŚdhSaṃh, 2, 12, 108.1
  kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa /Kontext
ŚdhSaṃh, 2, 12, 109.2
  kṛtvā teṣāṃ tato golaṃ mūṣāsaṃpuṭake nyaset //Kontext
ŚdhSaṃh, 2, 12, 112.2
  lokanāthasamaṃ pathyaṃ kuryācca svasthamānasaḥ //Kontext
ŚdhSaṃh, 2, 12, 122.2
  vahniṃ śanaiḥ śanaiḥ kuryātpraharadvayasaṃkhyayā //Kontext
ŚdhSaṃh, 2, 12, 130.2
  jalayogaśca kartavyastena vīryaṃ bhavedrase //Kontext
ŚdhSaṃh, 2, 12, 153.2
  śuddhaṃ sūtaṃ dvidhā gandhaṃ kuryātkhalvena kajjalīm //Kontext
ŚdhSaṃh, 2, 12, 154.2
  dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet //Kontext
ŚdhSaṃh, 2, 12, 181.2
  ityetaccūrṇitaṃ kuryātpratyekaṃ śāṇaṣoḍaśa //Kontext
ŚdhSaṃh, 2, 12, 189.1
  anupānaṃ ca kartavyaṃ vākucīphalacūrṇakam /Kontext
ŚdhSaṃh, 2, 12, 235.2
  viṣaṃ triśāṇikaṃ kṛtvā lāṅgalī palasaṃmitā //Kontext
ŚdhSaṃh, 2, 12, 239.1
  raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ /Kontext
ŚdhSaṃh, 2, 12, 240.2
  pratyekaṃ svarasaiḥ kuryādyāmaikaikaṃ vimardanam //Kontext
ŚdhSaṃh, 2, 12, 241.1
  kṛtvā golaṃ vṛtaṃ vastre lavaṇāpūrite nyaset /Kontext
ŚdhSaṃh, 2, 12, 253.2
  agnimanthaṃ vacāṃ kuryāt sūtatulyān imān sudhīḥ //Kontext
ŚdhSaṃh, 2, 12, 254.2
  trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet //Kontext
ŚdhSaṃh, 2, 12, 255.2
  adho vahniṃ śanaiḥ kuryādyāmārdhaṃ tata uddharet //Kontext
ŚdhSaṃh, 2, 12, 260.1
  lohaṃ kramavivṛddhāni kuryādetāni mātrayā /Kontext
ŚdhSaṃh, 2, 12, 262.1
  vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet /Kontext
ŚdhSaṃh, 2, 12, 276.1
  kṣipetkajjalikāṃ kuryāttatra tīkṣṇabhavaṃ rajaḥ /Kontext
ŚdhSaṃh, 2, 12, 278.1
  atyantaṃ piṇḍitaṃ kṛtvā tāmrapātre nidhāpayet /Kontext
ŚdhSaṃh, 2, 12, 291.1
  viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet /Kontext