Fundstellen

RArṇ, 1, 15.2
  dharme naṣṭe kuto dharmaḥ dharme naṣṭe kutaḥ kriyā //Kontext
RArṇ, 1, 16.1
  kriyānaṣṭe kuto yogaḥ yoge naṣṭe kuto gatiḥ /Kontext
RArṇ, 11, 65.1
  gālanakriyayā grāse sati niṣpeṣanirgate /Kontext
RArṇ, 4, 13.2
  taptodake taptacullyāṃ na kuryācchītale kriyām //Kontext
RArṇ, 4, 24.0
  ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet //Kontext
RArṇ, 4, 25.2
  kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā /Kontext
RArṇ, 5, 44.2
  kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ //Kontext
RArṇ, 8, 55.1
  nirvyūḍhaṃ nāgavaṅgābhyāṃ kriyāyāṃ hematārayoḥ /Kontext