References

ÅK, 2, 1, 319.2
  rālastu śiśiraḥ snigdhaḥ kaṣāyastiktako rase //Context
BhPr, 1, 8, 143.3
  rājāvarttaḥ kaṭustiktaḥ śiśiraḥ pittanāśanaḥ /Context
RājNigh, 13, 36.1
  idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā /Context
RājNigh, 13, 78.1
  kāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit /Context
RājNigh, 13, 210.1
  candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt /Context
RājNigh, 13, 213.1
  rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ /Context