Fundstellen

RHT, 14, 18.2
  triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam //Kontext
RHT, 5, 5.2
  tārāriṣṭaṃ kurute varakanakaṃ pattralepena //Kontext
RHT, 5, 17.1
  athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam /Kontext
RHT, 5, 17.1
  athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam /Kontext
RHT, 5, 22.1
  mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulvaṃ mṛtaṃ tathā tīkṣṇam /Kontext
RHT, 5, 22.2
  ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca //Kontext
RHT, 5, 37.1
  varanāgaṃ rasarājaṃ bījavaraṃ sāritaṃ tathā tritayam /Kontext
RHT, 5, 41.2
  paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu //Kontext
RHT, 5, 46.1
  sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe /Kontext
RHT, 5, 50.1
  āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam /Kontext
RHT, 5, 51.1
  vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena /Kontext
RHT, 5, 53.1
  evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena /Kontext
RHT, 5, 58.1
  evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje /Kontext