Fundstellen

RCūM, 10, 2.2
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Kontext
RCūM, 10, 10.1
  caturvidhaṃ varaṃ vyoma yadyapyuktaṃ rasāyane /Kontext
RCūM, 10, 12.1
  sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam /Kontext
RCūM, 10, 13.1
  niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca /Kontext
RCūM, 10, 52.1
  evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram /Kontext
RCūM, 13, 10.1
  triguṇaṃ kāntajaṃ bhasma vyomasattvaṃ caturguṇam /Kontext
RCūM, 13, 21.2
  vyomasattvaṃ samaṃ sarvaistālakaṃ sarvataḥ samam //Kontext
RCūM, 14, 39.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /Kontext
RCūM, 14, 139.1
  vaṅgabhasmasamaṃ kāntaṃ vyomabhasma ca tatsamam /Kontext
RCūM, 14, 170.2
  mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam //Kontext
RCūM, 15, 3.1
  āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca /Kontext
RCūM, 16, 83.1
  dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe /Kontext