References

RArṇ, 1, 43.2
  tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet //Context
RArṇ, 1, 48.2
  tasya nāsti priye siddhirjanmakoṭiśatairapi //Context
RArṇ, 1, 49.2
  nāhaṃ trātā bhave tasya janmakoṭiśatairapi //Context
RArṇ, 1, 50.2
  trikoṭijanmalakṣāṇi mārjāro jāyate rasāt /Context
RArṇ, 11, 72.2
  āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ //Context
RArṇ, 11, 97.2
  saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ //Context
RArṇ, 11, 147.2
  anena kramayogena koṭivedhī bhavedrasaḥ //Context
RArṇ, 11, 154.2
  bhramet pradakṣiṇāvartaḥ koṭivedhī ca jāyate //Context
RArṇ, 11, 157.2
  tadvādameti deveśi koṭivedhī bhavedrasaḥ //Context
RArṇ, 12, 26.1
  śataṃ vedhayate lakṣaṃ sahasraṃ koṭivedhakam /Context
RArṇ, 12, 26.2
  daśāṃśaṃ koṭivedhi syāt koṭivedhi samena ca //Context
RArṇ, 12, 26.2
  daśāṃśaṃ koṭivedhi syāt koṭivedhi samena ca //Context
RArṇ, 12, 31.2
  caturthe caiva saptāhe koṭivedhī mahārasaḥ //Context
RArṇ, 12, 40.2
  tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ //Context
RArṇ, 12, 57.2
  koṭivedhī raso devi lohānyaṣṭau ca vidhyati //Context
RArṇ, 12, 69.2
  same tu kanake jīrṇe daśakoṭīstu vedhayet //Context
RArṇ, 12, 70.1
  pañcame lakṣakoṭistu ṣaḍguṇe sparśavedhakaḥ /Context
RArṇ, 12, 287.2
  śailodakaṃ koṭivedhi durjadeśe'pi vāsaram /Context
RArṇ, 12, 334.1
  caturthīṃ sāraṇāṃ prāpya koṭivedho na saṃśayaḥ /Context
RArṇ, 12, 334.2
  koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate //Context
RArṇ, 12, 335.1
  pañcabhir daśakoṭiḥ syāt ṣaḍbhiḥ koṭiśataṃ bhavet /Context
RArṇ, 12, 335.1
  pañcabhir daśakoṭiḥ syāt ṣaḍbhiḥ koṭiśataṃ bhavet /Context
RArṇ, 13, 24.2
  saptasaṃkalikābaddhaḥ koṭivedhī mahārasaḥ //Context
RArṇ, 13, 26.1
  śatādikoṭiparyantaṃ saṃkalairyo hato rasaḥ /Context
RArṇ, 14, 16.2
  saptame koṭivedhī ca daśakoṭi tathāṣṭame //Context
RArṇ, 14, 16.2
  saptame koṭivedhī ca daśakoṭi tathāṣṭame //Context
RArṇ, 14, 30.1
  koṭivedhena yā baddhā guṭikā divyarūpiṇī /Context
RArṇ, 14, 31.1
  śatakoṭiprabhedena guṭikā divyarūpiṇī /Context
RArṇ, 14, 44.2
  koṭivedhī na saṃdeho vaktrasthaḥ khecaraṃ padam //Context
RArṇ, 15, 20.0
  sparśavedhī bhavet sūtaḥ koṭivedhī mahārasaḥ //Context
RArṇ, 15, 47.2
  pūrvavadbandhanāddevi koṭivedhī mahārasaḥ //Context
RArṇ, 15, 120.2
  anena kramayogeṇa koṭivedhī bhavedrasaḥ //Context
RArṇ, 15, 130.1
  evaṃ lakṣāṇi koṭiṃ ca vedhayet kramayogataḥ /Context
RArṇ, 16, 14.1
  koṭyaṃśena tu tenaiva śulvavedhaṃ pradāpayet /Context
RArṇ, 16, 68.2
  punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa //Context
RArṇ, 17, 132.2
  śataṃ pītasahasreṇa koṭimardhena vidhyati //Context
RArṇ, 8, 15.2
  śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet /Context
RArṇ, 8, 15.3
  sparśanaṃ caivamālokya śatakoṭistu vidhyate //Context