References

ÅK, 1, 25, 67.2
  anenāpi rasaḥ śīghraṃ pūrvavad badhyate sukham //Context
ÅK, 1, 25, 69.1
  sukhaṃ prakaṭamūṣāyāṃ bhavec cātiguṇottaraḥ /Context
RAdhy, 1, 131.2
  sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ //Context
RAdhy, 1, 312.1
  sadvajrāṇi mriyante ca sukhasādhyāni niścitam /Context
RArṇ, 1, 3.1
  devadevaṃ sukhāsīnaṃ nīlakaṇṭhaṃ trilocanam /Context
RArṇ, 11, 63.2
  pātre sukhoṣṇahastena yāvat śeṣaṃ vimardayet //Context
RArṇ, 16, 77.1
  sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet /Context
RArṇ, 16, 77.2
  kalkavedhamato vakṣye sukhasādhyaṃ sureśvari //Context
RCint, 8, 60.1
  sukhopāyena he nātha śastrakṣārāgnibhirvinā /Context
RCint, 8, 149.1
  abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam /Context
RCūM, 10, 11.2
  sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam //Context
RHT, 14, 6.2
  eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ //Context
RHT, 6, 5.2
  tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam //Context
RMañj, 2, 60.1
  abhyaṅgaṃ maithunaṃ snānaṃ yatheṣṭaṃ ca sukhāmbunā /Context
RRÅ, V.kh., 11, 1.2
  yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam //Context
RRÅ, V.kh., 16, 121.2
  dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām //Context
RRÅ, V.kh., 5, 56.1
  alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ /Context
RRÅ, V.kh., 7, 127.1
  baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ /Context
RRÅ, V.kh., 8, 144.1
  abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge /Context
RRS, 2, 11.2
  sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam //Context
RRS, 9, 79.0
  khallayantraṃ tridhā proktaṃ rasādisukhamardane //Context