Fundstellen

RRS, 10, 83.1
  rasakarmaṇi śasto'yaṃ tadbhedanavidhāv api /Kontext
RRS, 2, 11.2
  sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam //Kontext
RRS, 3, 139.3
  rasendrajāraṇe proktā viḍadravyeṣu śasyate //Kontext
RRS, 4, 22.2
  cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate //Kontext
RRS, 4, 58.2
  raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate //Kontext
RRS, 5, 159.3
  mardayitvā caredbhasma tadrasādiṣu śasyate //Kontext
RRS, 5, 160.3
  mardayitvā caredbhasma tadrasādiṣu śasyate //Kontext
RRS, 5, 169.2
  paṭolaṃ tiktatuṇḍīraṃ takraṃ pathyāya śasyate //Kontext
RRS, 8, 48.1
  sa raso dhātuvādeṣu śasyate na rasāyane /Kontext
RRS, 9, 39.2
  evaṃ lavaṇayantraṃ syād rasakarmaṇi śasyate //Kontext