References

RRÅ, R.kh., 1, 31.1
  raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam /Context
RRÅ, R.kh., 1, 32.1
  palādūnaṃ na kartavyaṃ rasasaṃskāram uttamam /Context
RRÅ, R.kh., 2, 41.2
  dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam //Context
RRÅ, R.kh., 4, 40.2
  palaikaṃ cūrṇitaṃ gandhaṃ mūṣāmadhye vinikṣipet //Context
RRÅ, R.kh., 4, 41.1
  śuddhasūtaṃ samaṃ paścāt kṣipedgandhapalaṃ tataḥ /Context
RRÅ, R.kh., 6, 40.2
  triphalotthakaṣāyasya palānyādāya ṣoḍaśa //Context
RRÅ, R.kh., 6, 41.1
  gomūtrasya palānyaṣṭau mṛtābhrasya palāndaśa /Context
RRÅ, R.kh., 6, 41.1
  gomūtrasya palānyaṣṭau mṛtābhrasya palāndaśa /Context
RRÅ, R.kh., 9, 6.1
  triphalāṣṭaguṇais toyaistriphalāṣoḍaśaṃ palam /Context
RRÅ, R.kh., 9, 12.1
  ayaḥ pañcapalād ūrdhvaṃ yāvat palatrayodaśāt /Context
RRÅ, R.kh., 9, 12.1
  ayaḥ pañcapalād ūrdhvaṃ yāvat palatrayodaśāt /Context
RRÅ, R.kh., 9, 13.1
  hiṅgulasya palān pañca nārīstanyena peṣayet /Context
RRÅ, R.kh., 9, 13.2
  tena lauhasya patrāṇi lepayetpalapañcakam //Context
RRÅ, R.kh., 9, 54.1
  toyāṣṭabhāgaśeṣena triphalāpalapañcakam /Context
RRÅ, R.kh., 9, 57.2
  guḍasya kuḍave pakvaṃ lauhabhasma palānvitam //Context
RRÅ, V.kh., 1, 55.1
  tanmadhye rasarājaṃ tu palānāṃ śatamātrakam /Context
RRÅ, V.kh., 10, 87.1
  śilāgaṃdhakasindhūtthaṃ pratyekaṃ ca palaṃ palam /Context
RRÅ, V.kh., 10, 87.1
  śilāgaṃdhakasindhūtthaṃ pratyekaṃ ca palaṃ palam /Context
RRÅ, V.kh., 10, 87.2
  palatrayaṃ ca bhūnāgaṃ sarvamekatra mardayet //Context
RRÅ, V.kh., 10, 88.1
  śoṣayecca punardeyaṃ bhūnāgānāṃ palatrayam /Context
RRÅ, V.kh., 12, 3.1
  palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet /Context
RRÅ, V.kh., 13, 67.1
  vaikrāṃtānāṃ palaikaṃ tu karṣaikaṃ ṭaṃkaṇasya ca /Context
RRÅ, V.kh., 13, 99.1
  samyagāvartitaṃ nāgaṃ palaikaṃ kāṃjike kṣipet /Context
RRÅ, V.kh., 13, 99.2
  palānāṃ śatamātre tu śatavāraṃ drutaṃ drutam //Context
RRÅ, V.kh., 14, 2.2
  taptakhalve tatastasminpalamekaṃ rasaṃ kṣipet //Context
RRÅ, V.kh., 16, 42.1
  raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam /Context
RRÅ, V.kh., 16, 44.1
  śuddhasūtaṃ palaikaṃ tu trayamekatra mardayet /Context
RRÅ, V.kh., 16, 46.1
  śataṃ palaṃ svarṇapatre anenaiva tu lepayet /Context
RRÅ, V.kh., 16, 56.2
  etaccūrṇaṃ palaikaṃ tu sūte daśaguṇe kṣipet //Context
RRÅ, V.kh., 16, 57.2
  anena lepayetsvarṇapatraṃ śatapalaṃ punaḥ //Context
RRÅ, V.kh., 16, 77.1
  pacetsaptapuṭairevaṃ tadbhasma palamātrakam /Context
RRÅ, V.kh., 16, 77.2
  śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham //Context
RRÅ, V.kh., 16, 104.1
  palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet /Context
RRÅ, V.kh., 16, 104.2
  pūrvavajjāritaṃ gaṃdhaṃ kṣipettasminpalatrayam //Context
RRÅ, V.kh., 16, 106.1
  pūrvasaṃskṛtadhānyābhraṃ palamekaṃ ca tatra vai /Context
RRÅ, V.kh., 16, 107.2
  tasminsvarṇaṃ palaikaṃ tu cūrṇitaṃ cābhiṣekitam //Context
RRÅ, V.kh., 19, 2.2
  vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet //Context
RRÅ, V.kh., 19, 3.2
  kṣipetpalaṃ palaṃ cūrṇaṃ sarjiṭaṃkaṇalodhrakam //Context
RRÅ, V.kh., 19, 3.2
  kṣipetpalaṃ palaṃ cūrṇaṃ sarjiṭaṃkaṇalodhrakam //Context
RRÅ, V.kh., 19, 7.1
  nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam /Context
RRÅ, V.kh., 19, 7.2
  taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet //Context
RRÅ, V.kh., 19, 50.1
  palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane /Context
RRÅ, V.kh., 19, 52.1
  palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet /Context
RRÅ, V.kh., 19, 55.1
  navabhāṇḍe palaśataṃ sāmudralavaṇaṃ kṣipet /Context
RRÅ, V.kh., 19, 58.1
  āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam /Context
RRÅ, V.kh., 19, 59.1
  palaikaṃ saiṃdhavaṃ taptaṃ kṛtvā tatra niṣecayet /Context
RRÅ, V.kh., 19, 60.1
  hiṅgunāgaramekaikaṃ laśunasya paladvayam /Context
RRÅ, V.kh., 19, 60.2
  catuṣpalaṃ nimbabījaṃ māṣacūrṇaṃ palāṣṭakam //Context
RRÅ, V.kh., 19, 65.1
  palaikaikaṃ guḍaṃ śuṇṭhī dvikaṃ ṭaṃkaṇaguggulum /Context
RRÅ, V.kh., 19, 65.2
  eraṇḍabījamajjā ca tuṣavarjyaṃ paladvayam //Context
RRÅ, V.kh., 19, 66.1
  nistvaṅmāṣā paladvaṃdvam ekīkṛtya prapeṣayet /Context
RRÅ, V.kh., 19, 68.1
  dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ /Context
RRÅ, V.kh., 19, 84.1
  meṣīmedaḥ pañcapalaṃ tilatailaṃ ca tatsamam /Context
RRÅ, V.kh., 19, 92.1
  palatrayaṃ paced bhaktaṃ samyagrājānnataṇḍulam /Context
RRÅ, V.kh., 19, 97.2
  navabhāṇḍe vinikṣipya niṣkaṃ śuṇṭhī palaṃ tathā //Context
RRÅ, V.kh., 19, 104.1
  madhūkatailaṃ tailaṃ vā tilotthaṃ palapañcakam /Context
RRÅ, V.kh., 19, 104.2
  muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet //Context
RRÅ, V.kh., 19, 124.1
  pāṣāṇabhedacūrṇaṃ tu gugguluṃ ca palaṃ palam /Context
RRÅ, V.kh., 19, 124.1
  pāṣāṇabhedacūrṇaṃ tu gugguluṃ ca palaṃ palam /Context
RRÅ, V.kh., 19, 129.1
  jātīpuṣpapalaikaṃ tu niṣkaṃ cūrṇitaṭaṃkaṇam /Context
RRÅ, V.kh., 20, 30.1
  palaṃ sūtaṃ palaṃ nāgaṃ dvābhyāṃ tulyā manaḥśilā /Context
RRÅ, V.kh., 20, 30.1
  palaṃ sūtaṃ palaṃ nāgaṃ dvābhyāṃ tulyā manaḥśilā /Context
RRÅ, V.kh., 20, 31.1
  nāgaṃ tāraṃ samaṃ drāvyaṃ taccūrṇaṃ palamātrakam /Context
RRÅ, V.kh., 20, 31.2
  śuddhasūtaṃ palaikaṃ ca sarvatulyā manaḥśilā /Context
RRÅ, V.kh., 20, 32.1
  palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit /Context
RRÅ, V.kh., 20, 32.1
  palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit /Context
RRÅ, V.kh., 20, 42.1
  bhallātakānāṃ tailāntaḥ palamekaṃ kṣipedrasam /Context
RRÅ, V.kh., 20, 97.1
  śuddhatāmrapalaṃ śvetaṃ viṃśatyuttarakaṃ śatam /Context
RRÅ, V.kh., 3, 111.0
  nārīstanyena sampiṣṭaṃ hiṅgūlaṃ palapañcakam //Context
RRÅ, V.kh., 3, 112.1
  tena lohasya patrāṇi lepayet palapañcakam /Context
RRÅ, V.kh., 4, 14.2
  palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet //Context
RRÅ, V.kh., 4, 17.1
  śuddhaṃ sūtaṃ palaikaṃ ca mūṣāyāṃ hi nidhāpayet /Context
RRÅ, V.kh., 4, 25.2
  śuddhasūtaṃ palaṃ cārdhaṃ karpūraṃ pūrvatulyakam //Context
RRÅ, V.kh., 4, 29.1
  pāradasya palaikaṃ tu karṣaikaṃ śuddhagandhakam /Context
RRÅ, V.kh., 4, 30.2
  śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam //Context
RRÅ, V.kh., 4, 41.2
  mṛtapiṣṭipalaikaṃ tu peṣayedvāsakadravaiḥ //Context
RRÅ, V.kh., 4, 42.1
  tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam /Context
RRÅ, V.kh., 4, 43.2
  samuddhṛtya punardeyā palaikā mṛtapiṣṭikā //Context
RRÅ, V.kh., 4, 45.2
  tannāgaṃ palamātraṃ tu yāmaikaṃ vāsakadravaiḥ //Context
RRÅ, V.kh., 4, 46.1
  marditaṃ lepayettena tāmrapatraṃ palāṣṭakam /Context
RRÅ, V.kh., 4, 78.1
  pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /Context
RRÅ, V.kh., 4, 91.1
  caturdhā vimalā śuddhā teṣvekā palamātrakam /Context
RRÅ, V.kh., 4, 91.2
  dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam //Context
RRÅ, V.kh., 4, 91.2
  dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam //Context
RRÅ, V.kh., 4, 109.2
  siddhacūrṇamidaṃ khyātaṃ bhavet pādādikaṃ palam //Context
RRÅ, V.kh., 4, 110.1
  yatra yatra milatyetattatra cūrṇaṃ palaṃ palam /Context
RRÅ, V.kh., 4, 110.1
  yatra yatra milatyetattatra cūrṇaṃ palaṃ palam /Context
RRÅ, V.kh., 4, 111.2
  yathā lohe palaikaṃ tu siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 4, 143.1
  pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /Context
RRÅ, V.kh., 5, 44.2
  palāni pañcapañcaiva pratyekaṃ cūrṇayet pṛthak //Context
RRÅ, V.kh., 6, 28.2
  śuddhanāgapalaikena mūṣā kāryā suvartulā //Context
RRÅ, V.kh., 6, 29.1
  palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam /Context
RRÅ, V.kh., 6, 29.1
  palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam /Context
RRÅ, V.kh., 6, 33.1
  pūrve piṇḍaṃ kṣipettatra palaikaṃ cātha gandhakam /Context
RRÅ, V.kh., 6, 36.2
  sārdhaṃ paladvayaṃ tālaṃ rasakaṃ cāpi tatsamam //Context
RRÅ, V.kh., 6, 37.1
  palaikaṃ ṭaṅkaṇaṃ piṣṭvā dvidhā kuryāttrayaṃ pṛthak /Context
RRÅ, V.kh., 6, 43.1
  palāni daśa gandhasya sūtakasyaikaviṃśatiḥ /Context
RRÅ, V.kh., 6, 43.2
  mahākālasya bījotthatailaṃ pañcapalaṃ bhavet //Context
RRÅ, V.kh., 6, 57.2
  jvālāmukhīdravairmardyaṃ palaikaṃ śuddhapāradam //Context
RRÅ, V.kh., 6, 72.2
  palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham //Context
RRÅ, V.kh., 6, 72.2
  palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham //Context
RRÅ, V.kh., 6, 93.1
  palaikaṃ mardayettasyā jambīrāṇāṃ dravairdinam /Context
RRÅ, V.kh., 6, 98.1
  śulbacūrṇaṃ palaikaṃ tu siddhacūrṇena saṃyutam /Context
RRÅ, V.kh., 7, 50.2
  trayāṇāṃ palamekaṃ tu siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 7, 61.2
  etasyaiva palaikaṃ tu siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 7, 65.2
  ekadvitricatuḥpañcapalāni kramato bhavet //Context
RRÅ, V.kh., 7, 98.1
  tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam /Context
RRÅ, V.kh., 7, 102.2
  tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 7, 120.1
  tasmin bhasmapalamekaṃ pāradaṃ gaṃdhakasya tu /Context
RRÅ, V.kh., 8, 13.1
  nāgaṃ vaṅgaṃ samaṃ drāvyaṃ taccūrṇaṃ palapañcakam /Context
RRÅ, V.kh., 8, 60.1
  mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet /Context
RRÅ, V.kh., 8, 83.1
  palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā /Context
RRÅ, V.kh., 8, 83.1
  palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā /Context
RRÅ, V.kh., 9, 29.2
  vimalā caiva vaiḍūryam eteṣvekaṃ palārdhakam //Context
RRÅ, V.kh., 9, 30.1
  nāgabaṃgārkakeṣvekaṃ yathālābhaṃ palārdhakam /Context
RRÅ, V.kh., 9, 37.2
  tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam //Context
RRÅ, V.kh., 9, 55.1
  catvāraḥ pratikarṣāṃśaṃ jāritaṃ pāradaṃ palam /Context
RRÅ, V.kh., 9, 109.1
  pūrvoktaṃ bhasmasūtaṃ tu palaikaṃ samapannagam /Context