References

RRS, 11, 3.3
  māṣā dvādaśa tolaḥ syādaṣṭau tolāḥ palaṃ bhavet //Context
RRS, 11, 9.1
  śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ /Context
RRS, 11, 10.1
  paladvayaṃ tu prasṛtaṃ taddvayaṃ kuḍavo'ñjaliḥ /Context
RRS, 11, 12.1
  taiś caturbhir droṇasya śabdāḥ paryāyāḥ palānāṃ śatakaṃ tulā /Context
RRS, 11, 12.2
  catvāriṃśatpalaśatatulā bhāraḥ prakīrtitaḥ //Context
RRS, 11, 27.1
  dve sahasre palānāṃ tu sahasraṃ śatameva vā /Context
RRS, 11, 27.2
  aṣṭāviṃśat palānyeva daśa pañcaikameva vā //Context
RRS, 11, 28.1
  palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca /Context
RRS, 2, 28.2
  palaṃ godhūmacūrṇasya kṣudramatsyāśca ṭaṅkaṇam //Context
RRS, 3, 89.1
  palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe /Context
RRS, 5, 98.0
  nāyaḥ pacetpañcapalād arvāg ūrdhvaṃ trayodaśāt //Context
RRS, 5, 102.1
  kvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam /Context
RRS, 5, 102.2
  tatkvāthe pādaśeṣe tu lohasya palapañcakam //Context
RRS, 5, 115.1
  hiṅgulasya palānpañca nārīstanyena peṣayet /Context
RRS, 5, 115.2
  tena lohasya patrāṇi lepayetpalapañcakam //Context
RRS, 5, 174.2
  palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet //Context
RRS, 5, 175.2
  gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam //Context
RRS, 5, 175.2
  gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam //Context
RRS, 8, 44.1
  triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam /Context
RRS, 9, 82.1
  asminpañcapalaḥ sūto mardanīyo viśuddhaye /Context