Fundstellen

RCūM, 11, 46.2
  palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe //Kontext
RCūM, 11, 47.2
  drāvite tripale tāmre kṣipettālakapoṭṭalīm //Kontext
RCūM, 13, 35.1
  puṣparāgodbhavaṃ bhasma palārdhapramitaṃ śubham /Kontext
RCūM, 13, 52.1
  nīlaratnakṛtaṃ bhasma palamātraṃ ca hīrakam /Kontext
RCūM, 13, 58.2
  puṭitvā daśavāraiśca jātaṃ bhasma palonmitam //Kontext
RCūM, 13, 75.2
  palārdhasitayā yuktamanyathā hanti rogiṇam //Kontext
RCūM, 14, 72.1
  balinā palamātreṇa taddravye rajasaṃmitaiḥ /Kontext
RCūM, 14, 74.2
  kṛtakaṇṭakavedhyāni palatāmradalānyatha /Kontext
RCūM, 14, 124.1
  palārdhaṃ retitaṃ lohaṃ bālabilvaphalāmbunā /Kontext
RCūM, 14, 149.2
  palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet //Kontext
RCūM, 14, 150.2
  vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam //Kontext
RCūM, 14, 150.2
  vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam //Kontext
RCūM, 15, 30.1
  sūtaḥ pañcapalānnyūnaḥ śodhito 'lpaphalo bhavet /Kontext
RCūM, 15, 30.2
  ūrdhvaṃ daśapalāṃśena śuddhimāpnotyaśeṣataḥ //Kontext
RCūM, 16, 40.1
  ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam /Kontext
RCūM, 16, 56.1
  palaiścaturbhirdātavyo grāsaḥ ṣaṣṭho'pi pūrvavat /Kontext
RCūM, 4, 19.1
  tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam /Kontext
RCūM, 4, 19.1
  tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam /Kontext
RCūM, 4, 22.2
  tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam //Kontext
RCūM, 4, 44.1
  palaviṃśati nāgasya śuddhasya kṛtacakrikam /Kontext
RCūM, 4, 47.1
  cakrāntena punaḥ kṛtvā palapramitapāradaiḥ /Kontext
RCūM, 4, 54.2
  triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam //Kontext
RCūM, 4, 60.2
  athaikapalanāgena tāvatā trapuṇāpi ca //Kontext
RCūM, 4, 63.2
  palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca //Kontext
RCūM, 5, 8.1
  asminpañcapalaḥ sūto mardanīyo viśuddhaye /Kontext
RCūM, 5, 70.2
  koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam //Kontext
RCūM, 5, 72.1
  tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ /Kontext