Fundstellen

ÅK, 1, 25, 16.2
  taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam //Kontext
ÅK, 1, 25, 16.2
  taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam //Kontext
ÅK, 1, 25, 42.1
  palaviṃśati nāgasya śuddhasya kṛtacakrikam /Kontext
ÅK, 1, 25, 45.1
  cakrīṃ tena punaḥ kṛtvā palapramitapāradaiḥ /Kontext
ÅK, 1, 25, 52.2
  triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam //Kontext
ÅK, 1, 25, 58.2
  athaikapalanāgena tāvatā trapuṇāpi ca //Kontext
ÅK, 1, 25, 61.2
  palārdhaṃ śuddhasasyena aṣṭaguñjārasena ca //Kontext
ÅK, 1, 26, 9.1
  asminpañcapalaḥ sūto mardanīyo viśuddhaye //Kontext
ÅK, 1, 26, 69.1
  koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam /Kontext
ÅK, 1, 26, 70.2
  tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ //Kontext