Fundstellen

RRÅ, R.kh., 3, 18.3
  anena mardayetsūtaṃ grasate taptakhalvake //Kontext
RRÅ, V.kh., 10, 65.2
  etairvimarditaṃ sūtaṃ grasate sarvalohakam //Kontext
RRÅ, V.kh., 10, 85.0
  anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe //Kontext
RRÅ, V.kh., 10, 86.2
  anena biḍayogena gaganaṃ grasate rasaḥ //Kontext
RRÅ, V.kh., 14, 28.3
  gaṃdhakaṃ tu tulāyantre paścātsarvaṃ grasatyalam //Kontext
RRÅ, V.kh., 15, 16.2
  ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam //Kontext
RRÅ, V.kh., 16, 20.1
  grasate sarvalohāni satvāni vividhāni ca /Kontext
RRÅ, V.kh., 18, 108.2
  grasate kacchape yaṃtre yathājīrṇaṃ tathā phalam //Kontext
RRÅ, V.kh., 18, 141.2
  pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //Kontext
RRÅ, V.kh., 18, 148.2
  pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //Kontext
RRÅ, V.kh., 18, 156.1
  tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet /Kontext
RRÅ, V.kh., 20, 60.2
  grasate sarvalohāni yatheṣṭāni na saṃśayaḥ //Kontext
RRÅ, V.kh., 20, 103.2
  yadā na grasate tasmādvaṭī deyā punaḥ punaḥ //Kontext
RRÅ, V.kh., 20, 109.1
  grasate sarvalohāni satvāni vividhāni ca /Kontext
RRÅ, V.kh., 20, 109.2
  yadā na grasate tasmād vaṭī deyā punaḥ punaḥ //Kontext
RRÅ, V.kh., 20, 115.2
  tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //Kontext
RRÅ, V.kh., 20, 119.1
  grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ /Kontext
RRÅ, V.kh., 20, 121.2
  stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 20, 123.2
  bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam //Kontext
RRÅ, V.kh., 20, 129.2
  sarvavadgrasate datte guhyākhyaṃ yogamuttamam //Kontext
RRÅ, V.kh., 20, 142.2
  tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //Kontext
RRÅ, V.kh., 7, 28.1
  prakāśamūṣāgarbhe tu grasate vaḍavānalaḥ /Kontext
RRÅ, V.kh., 9, 124.2
  grasantyeva na saṃdehas tīvradhmātānalena ca //Kontext
RRÅ, V.kh., 9, 131.2
  kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte //Kontext