References

RRÅ, R.kh., 3, 45.2
  jārito yāti sūto'sau jarādāridryaroganut //Context
RRÅ, R.kh., 7, 41.2
  śudhyante nātra sandehaḥ sarveṣu paramā amī //Context
RRÅ, V.kh., 1, 6.2
  saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ //Context
RRÅ, V.kh., 1, 49.1
  evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ /Context
RRÅ, V.kh., 1, 57.2
  rājāvarto gairikaṃ ca khyātā uparasā amī //Context
RRÅ, V.kh., 1, 75.1
  nāsau siddhimavāpnoti yatnakoṭiśatairapi /Context
RRÅ, V.kh., 12, 69.2
  pūrvavatkrāmaṇāntaṃ ca kṛto'sau jāyate rasaḥ //Context
RRÅ, V.kh., 18, 1.1
  drutiriha paripācyā jārayet pāradendre munigaṇitam athāsau sāritaḥ koṭivedhī /Context
RRÅ, V.kh., 18, 126.1
  sparśavedhī raso yo'sau guṭikāṃ tena kārayet /Context
RRÅ, V.kh., 18, 127.1
  śabdavedhī raso yo'sau guṭikāṃ tena kārayet /Context
RRÅ, V.kh., 18, 128.1
  pāṣāṇavedhako yo'sau parvatāni tu tena vai /Context
RRÅ, V.kh., 18, 129.1
  medinīvedhako yo'sau rājikārdhārdhamātrakaḥ /Context
RRÅ, V.kh., 18, 130.1
  trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ /Context
RRÅ, V.kh., 20, 4.2
  raso'sau vartulākāraḥ ṣaṇḍabaddho bhavatyalam //Context
RRÅ, V.kh., 20, 119.2
  muñcatyasau drute nāge guhyādguhyaṃ prakāśitam //Context