References

ÅK, 1, 25, 4.2
  suślakṣṇaḥ kajjalābho'sau kajjalī sābhidhīyate //Context
ÅK, 1, 25, 40.2
  samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate //Context
ÅK, 1, 25, 66.2
  iyatā pūrvasūto'sau kṣīyate na kathaṃcana //Context
ÅK, 1, 25, 73.1
  dināni katicit sthitvā yātyasau phullikā matā /Context
ÅK, 1, 25, 88.1
  sthitirāpyāyinī kumbhe yo'sau rodhanamucyate /Context
ÅK, 1, 25, 91.1
  iyatītyucyate yo'sau grāsamānamitīritam /Context
ÅK, 1, 25, 97.1
  bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān /Context
ÅK, 1, 26, 74.1
  pidhānalagnadhūmo'sau galitvā nipatedrase /Context
ÅK, 1, 26, 161.1
  yāmayugmaparidhmānānnāsau dravati vahninā /Context
ÅK, 2, 1, 91.2
  pāṣāṇabahalaḥ proktastāpyākhyo'sau guṇātmakaḥ //Context
ÅK, 2, 1, 313.1
  kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ /Context
BhPr, 1, 8, 97.3
  vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ //Context
BhPr, 1, 8, 101.2
  kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ //Context
BhPr, 1, 8, 190.4
  hālāhalo brahmaputro viṣabhedā amī nava //Context
BhPr, 1, 8, 198.3
  asau hālāhalo jñeyaḥ kiṣkindhāyāṃ himālaye /Context
BhPr, 2, 3, 164.1
  svedanādikriyābhistu śodhito'sau yadā bhavet /Context
BhPr, 2, 3, 239.2
  śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye //Context
RAdhy, 1, 2.2
  kiṃcidapyanubhūyāsau grantho mayā //Context
RAdhy, 1, 67.1
  yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ /Context
RAdhy, 1, 89.1
  atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ /Context
RAdhy, 1, 111.2
  niyamyo 'sau tataḥ samyak capalatvaṃ nivartayet //Context
RAdhy, 1, 115.1
  tenaiva madhyagaṃ kṛtvā niyamyo'sau punaḥ punaḥ /Context
RAdhy, 1, 116.2
  svedena dīnadīpto'sau grāsārthī jāyate sūtaḥ //Context
RAdhy, 1, 120.2
  nāmnāsau gaganagrāsaḥ pāradaḥ parikīrtitaḥ //Context
RAdhy, 1, 135.1
  jīrṇe ca ṣaḍguṇe sūtaṃ kampate 'sau muhurmuhuḥ /Context
RAdhy, 1, 142.1
  tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe /Context
RAdhy, 1, 150.1
  sūto'sau jīrṇalohaḥ sangodhūmābhaḥ kaṣāyataḥ /Context
RAdhy, 1, 345.1
  śuddharūpyasya patrāṇi amunā dravarūpiṇā /Context
RArṇ, 1, 49.1
  brahmajñānena mukto'sau pāpī yo rasanindakaḥ /Context
RArṇ, 11, 154.1
  sarvaṃ ca jārayedvajraṃ tadāsau khecaro rasaḥ /Context
RArṇ, 16, 27.1
  bhramate dakṣiṇāvartas tadāsau khecaro rasaḥ /Context
RArṇ, 7, 18.2
  granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ //Context
RArṇ, 7, 25.2
  vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ //Context
RājNigh, 13, 170.2
  yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān //Context
RājNigh, 13, 218.1
  yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī /Context
RCint, 2, 22.1
  ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt /Context
RCint, 3, 156.2
  racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati //Context
RCint, 3, 159.2
  no previewContext
RCint, 3, 173.2
  atividrute ca tasmin vedho'sau kuntavedhena //Context
RCint, 7, 47.3
  saurāṣṭrikaḥ iti proktā viṣabhedā amī nava //Context
RCint, 8, 141.1
  evaṃ navabhiramībhir pacettu puṭapākam /Context
RCint, 8, 156.2
  etattato guṇottaramityamunā snehanīyaṃ tat //Context
RCint, 8, 157.1
  atyantakaphaprakṛter bhakṣaṇam ayaso 'munaiva śaṃsanti /Context
RCūM, 10, 12.2
  grāsitaścenna yojyo'sau lohe caiva rasāyane //Context
RCūM, 10, 130.2
  pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ //Context
RCūM, 11, 30.1
  amunā kramayogena vinaśyatyativegataḥ /Context
RCūM, 11, 49.2
  vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī //Context
RCūM, 11, 61.2
  ghaṭikādvayamātraṃ hi dhmātā sattvaṃ tyajatyasau //Context
RCūM, 11, 95.2
  kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ //Context
RCūM, 12, 27.2
  sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ //Context
RCūM, 13, 72.1
  dantabandhe tu saṃjāte vallamātramamuṃ rasam /Context
RCūM, 15, 12.2
  śatayojananimne'sau nyapatatkūpake khalu //Context
RCūM, 16, 31.2
  saptāhakaṃ parivibhāvitakāñjiko'sau klinnaṃ hi lohanivahaṃ grasatīha sūtaḥ //Context
RCūM, 16, 33.2
  tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //Context
RCūM, 16, 43.1
  amunā kramayogena grāso deyastṛtīyakaḥ /Context
RCūM, 16, 44.2
  nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ //Context
RCūM, 16, 49.3
  sevanādramate cāsāvaṅganānāṃ śataṃ tathā //Context
RCūM, 16, 50.2
  raso'sau bandhamāyāto modayatyeva niścitam //Context
RCūM, 16, 56.2
  ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ //Context
RCūM, 3, 34.2
  daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ //Context
RCūM, 4, 42.2
  samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate //Context
RCūM, 4, 68.2
  iyatā pūrvasūto'sau jāryate na kathaṃcana //Context
RCūM, 4, 75.1
  dināni katicit sthitvā yātyasau palikā matā /Context
RCūM, 4, 88.2
  sthitirāsthāpanī kumbhe yāsau rodhanamucyate //Context
RCūM, 4, 91.2
  iyatītyucyate yāsau grāsamānamitīritam //Context
RCūM, 4, 97.2
  bhuṅkte nikhilalohādyaṃ yo'sau rākṣasavaktravān //Context
RCūM, 5, 75.2
  pidhānalagnadhūmo 'sau galitvā nipatedrase //Context
RCūM, 5, 109.1
  yāmayugmam atidhmānānnāsau dravati vahninā /Context
RCūM, 5, 124.2
  sthūlavṛntākavatsthūlā mahāmūṣetyasau matā /Context
RCūM, 5, 164.2
  nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde //Context
RHT, 17, 8.2
  dalasiddhe rasasiddhe vidhāvasau bhavati khalu saphalaḥ //Context
RHT, 18, 7.2
  atividrute ca tasmin vedho'sau kuntavedhena //Context
RHT, 2, 7.1
  amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ /Context
RHT, 2, 15.2
  saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ //Context
RHT, 2, 17.1
  iti labdhavīryaḥ samyak capalo'sau saṃniyamyate tadanu /Context
RHT, 2, 18.2
  svedena dīpito'sau grāsārthī jāyate sūtaḥ //Context
RHT, 5, 6.2
  grāso drutaḥ sa garbhe drutvāsau jīryate kṣipram //Context
RHT, 6, 3.1
  amunā krameṇa divasaistribhistribhirjārayedgrāsam /Context
RHT, 6, 5.2
  tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam //Context
RMañj, 2, 52.2
  dṛśyate'sau tadā jñeyo mūrchitaḥ sutarāṃ budhaiḥ //Context
RMañj, 2, 56.2
  sevito'sau sadā dehe roganāśāya kalpate //Context
RMañj, 6, 106.1
  nodghaṭante yadā dantāstadā kuryādamuṃ vidhim /Context
RMañj, 6, 189.1
  tāmbūlīrasasaṃyukto hanti rogānamūn ayam /Context
RMañj, 6, 231.2
  yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ //Context
RPSudh, 1, 46.2
  sūryātape mardito 'sau dinamekaṃ śilātale /Context
RPSudh, 2, 6.1
  drutibandhaḥ pañcamo'sau dehalohakaraḥ sadā /Context
RPSudh, 2, 6.2
  abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ //Context
RPSudh, 2, 10.2
  pācito'sau mahātaile dhūrtataile 'nnarāśike //Context
RPSudh, 2, 11.3
  dhārito'sau mukhe sākṣādvīryastambhakaraḥ sadā /Context
RPSudh, 2, 17.2
  dhārito'sau mukhe samyak vīryastaṃbhakaraḥ param /Context
RPSudh, 2, 71.1
  dhātubandhastṛtīyo'sau svahastena kṛto mayā /Context
RPSudh, 3, 8.1
  ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā /Context
RPSudh, 3, 25.2
  vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute //Context
RPSudh, 3, 62.1
  yāmāṣṭakenāgnikṛtena dolayā paścād rasenābhivimardito'sau /Context
RPSudh, 5, 65.1
  sūryātape mardito'sau satvapātagaṇauṣadhaiḥ /Context
RRÅ, R.kh., 3, 45.2
  jārito yāti sūto'sau jarādāridryaroganut //Context
RRÅ, R.kh., 7, 41.2
  śudhyante nātra sandehaḥ sarveṣu paramā amī //Context
RRÅ, V.kh., 1, 6.2
  saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ //Context
RRÅ, V.kh., 1, 49.1
  evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ /Context
RRÅ, V.kh., 1, 57.2
  rājāvarto gairikaṃ ca khyātā uparasā amī //Context
RRÅ, V.kh., 1, 75.1
  nāsau siddhimavāpnoti yatnakoṭiśatairapi /Context
RRÅ, V.kh., 12, 69.2
  pūrvavatkrāmaṇāntaṃ ca kṛto'sau jāyate rasaḥ //Context
RRÅ, V.kh., 18, 1.1
  drutiriha paripācyā jārayet pāradendre munigaṇitam athāsau sāritaḥ koṭivedhī /Context
RRÅ, V.kh., 18, 126.1
  sparśavedhī raso yo'sau guṭikāṃ tena kārayet /Context
RRÅ, V.kh., 18, 127.1
  śabdavedhī raso yo'sau guṭikāṃ tena kārayet /Context
RRÅ, V.kh., 18, 128.1
  pāṣāṇavedhako yo'sau parvatāni tu tena vai /Context
RRÅ, V.kh., 18, 129.1
  medinīvedhako yo'sau rājikārdhārdhamātrakaḥ /Context
RRÅ, V.kh., 18, 130.1
  trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ /Context
RRÅ, V.kh., 20, 4.2
  raso'sau vartulākāraḥ ṣaṇḍabaddho bhavatyalam //Context
RRÅ, V.kh., 20, 119.2
  muñcatyasau drute nāge guhyādguhyaṃ prakāśitam //Context
RRS, 10, 14.3
  yāmayugmaparidhmānān nāsau dravati vahninā //Context
RRS, 10, 29.2
  sthūlavṛntākavat sthūlā mahāmūṣetyasau smṛtā /Context
RRS, 11, 42.1
  itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet /Context
RRS, 11, 46.1
  saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau /Context
RRS, 11, 46.2
  tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam //Context
RRS, 11, 49.1
  niyamyo'sau tataḥ samyak capalatvanivṛttaye /Context
RRS, 11, 70.1
  śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ /Context
RRS, 11, 75.2
  saṃsevito'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca //Context
RRS, 11, 82.1
  harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau /Context
RRS, 11, 83.1
  caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ /Context
RRS, 11, 87.1
  śilātoyamukhaistoyair baddho 'sau jalabandhavān /Context
RRS, 11, 88.2
  akṣīṇaścāgnibaddho'sau khecaratvādikṛt sa hi //Context
RRS, 2, 12.2
  grasitaśca niyojyo 'sau lohe caiva rasāyane //Context
RRS, 3, 41.2
  amunā kramayogena vinaśyatyativegataḥ /Context
RRS, 3, 62.2
  vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī //Context
RRS, 3, 100.2
  kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau //Context
RRS, 3, 134.2
  kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ //Context
RRS, 4, 3.2
  garuḍodgārakaścaiva jñātavyā maṇayastvamī //Context
RRS, 4, 34.2
  sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ /Context
RRS, 4, 71.2
  saptāhānnātra saṃdehaḥ kharagharme dravatyasau //Context
RRS, 7, 36.1
  daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ /Context
RRS, 8, 5.2
  suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate //Context
RRS, 8, 39.2
  samākṛṣṭo raso yo 'sau hiṅgulākṛṣṭa ucyate //Context
RRS, 8, 52.2
  dināni katicitsthitvā yātyasau cullakā matā //Context
RRS, 8, 68.2
  sthitir āsthāpanī kumbhe yāsau rodhanamucyate //Context
RRS, 8, 71.2
  iyatītyucyate yāsau grāsamānaṃ samīritam //Context
RRS, 8, 79.2
  bhuñjītākhilalohādyaṃ yo 'sau rākṣasavaktravān //Context
ŚdhSaṃh, 2, 12, 19.1
  saurāṣṭrika iti proktā viṣabhedā amī nava /Context
ŚdhSaṃh, 2, 12, 57.1
  phalāni cendravāruṇyāścaturbhāgamitā amī /Context