References

RRÅ, R.kh., 4, 42.1
  mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet /Context
RRÅ, R.kh., 6, 1.2
  ahataṃ chedayeddehaṃ mandāgnikrimidāyakam //Context
RRÅ, R.kh., 7, 9.2
  mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //Context
RRÅ, R.kh., 7, 19.1
  mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk /Context
RRÅ, R.kh., 8, 72.2
  pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet //Context
RRÅ, V.kh., 10, 88.2
  tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā //Context
RRÅ, V.kh., 18, 164.2
  ācchāditaṃ dhamenmandaṃ mūṣādhomukhavāyunā //Context
RRÅ, V.kh., 19, 40.1
  ācchādya pacyānmandāgnau ghaṭikānte samuddharet /Context
RRÅ, V.kh., 20, 24.1
  pātayetpātanāyaṃtre dinaikaṃ mandavahninā /Context
RRÅ, V.kh., 4, 18.2
  truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet //Context
RRÅ, V.kh., 6, 54.1
  śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet /Context
RRÅ, V.kh., 8, 81.2
  sacchidravālukāyantre haṇḍīṃ mandāgninā pacet //Context
RRÅ, V.kh., 8, 99.1
  mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat /Context