Fundstellen

ÅK, 2, 1, 41.1
  mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret /Kontext
ÅK, 2, 1, 68.1
  śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet /Kontext
ÅK, 2, 1, 77.2
  aśmarīṃ mūtrakṛcchraṃ ca mandāgniṃ malabaddhatām //Kontext
ÅK, 2, 1, 84.2
  śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet //Kontext
BhPr, 1, 8, 61.1
  mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /Kontext
BhPr, 1, 8, 65.1
  mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /Kontext
BhPr, 1, 8, 134.1
  manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /Kontext
BhPr, 2, 3, 107.1
  mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /Kontext
BhPr, 2, 3, 230.1
  manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /Kontext
RAdhy, 1, 60.2
  tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam //Kontext
RAdhy, 1, 60.2
  tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam //Kontext
RAdhy, 1, 79.2
  svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet //Kontext
RAdhy, 1, 112.1
  mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu /Kontext
RArṇ, 1, 30.1
  piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ /Kontext
RArṇ, 11, 195.1
  dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet /Kontext
RArṇ, 4, 41.2
  saiva chidrānvitā mandā gambhīrā sāraṇocitā //Kontext
RCint, 3, 46.3
  kṣetrādanuptādapi sasyajātaṃ kṛṣīvalāste bhiṣajaśca mandāḥ //Kontext
RCint, 8, 239.1
  kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut /Kontext
RCint, 8, 274.1
  śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam /Kontext
RCūM, 10, 13.2
  sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret //Kontext
RCūM, 10, 53.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Kontext
RCūM, 10, 146.1
  mandāgniṃ kāmalāṃ śoṣaṃ svarabhaṅgamarocakam /Kontext
RCūM, 11, 84.1
  āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam /Kontext
RCūM, 13, 27.2
  gudarogaṃ ca mandāgniṃ mūtravātamaśeṣataḥ //Kontext
RCūM, 14, 175.2
  mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet //Kontext
RCūM, 15, 52.2
  mandavīryo bhavetsūtastasmādāpyāyanaṃ caret //Kontext
RCūM, 15, 67.2
  sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //Kontext
RHT, 2, 16.1
  mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt /Kontext
RKDh, 1, 1, 189.2
  saiva chidrānvitā mandagambhīrā sāraṇocitā //Kontext
RMañj, 2, 26.1
  niveśya cullyāṃ dahanaṃ mandamadhyakharaṃ kramāt /Kontext
RMañj, 3, 39.1
  ahataṃ chedayedgātraṃ mandāgnikṛmivardhanam /Kontext
RMañj, 3, 39.2
  ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam //Kontext
RMañj, 6, 208.1
  vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān /Kontext
RMañj, 6, 231.2
  yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ //Kontext
RMañj, 6, 313.1
  kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /Kontext
RPSudh, 5, 52.2
  mandāgnimudarāṇyevam arśāṃsi vividhāni ca //Kontext
RPSudh, 5, 100.2
  grahaṇīkāmalāśūlamandāgnikṣayapittahṛt //Kontext
RPSudh, 7, 19.1
  kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam /Kontext
RRÅ, R.kh., 4, 42.1
  mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet /Kontext
RRÅ, R.kh., 6, 1.2
  ahataṃ chedayeddehaṃ mandāgnikrimidāyakam //Kontext
RRÅ, R.kh., 7, 9.2
  mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //Kontext
RRÅ, R.kh., 7, 19.1
  mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk /Kontext
RRÅ, R.kh., 8, 72.2
  pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet //Kontext
RRÅ, V.kh., 10, 88.2
  tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā //Kontext
RRÅ, V.kh., 18, 164.2
  ācchāditaṃ dhamenmandaṃ mūṣādhomukhavāyunā //Kontext
RRÅ, V.kh., 19, 40.1
  ācchādya pacyānmandāgnau ghaṭikānte samuddharet /Kontext
RRÅ, V.kh., 20, 24.1
  pātayetpātanāyaṃtre dinaikaṃ mandavahninā /Kontext
RRÅ, V.kh., 4, 18.2
  truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet //Kontext
RRÅ, V.kh., 6, 54.1
  śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet /Kontext
RRÅ, V.kh., 8, 81.2
  sacchidravālukāyantre haṇḍīṃ mandāgninā pacet //Kontext
RRÅ, V.kh., 8, 99.1
  mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat /Kontext
RRS, 11, 47.0
  mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ //Kontext
RRS, 2, 13.2
  sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret //Kontext
RRS, 2, 51.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Kontext
RRS, 3, 61.1
  āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam /Kontext
RRS, 3, 95.2
  mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //Kontext
RRS, 5, 206.2
  mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet //Kontext
RRS, 8, 98.2
  mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //Kontext
ŚdhSaṃh, 2, 12, 64.2
  arucau grahaṇīroge kārśye mandānale tathā //Kontext
ŚdhSaṃh, 2, 12, 78.2
  nidrānāśe'tisāre ca grahaṇyāṃ mandapāvake //Kontext
ŚdhSaṃh, 2, 12, 286.1
  mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau /Kontext