References

ÅK, 1, 25, 14.2
  sitaṃ hi pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Context
ÅK, 1, 26, 37.2
  sthālīkaṇṭhaṃ tato dadyātpuṭānalavidhāraṇam //Context
ÅK, 1, 26, 41.2
  pādāṅguṣṭhamitāṃ jvālāṃ jvālayedanalaṃ tataḥ //Context
ÅK, 1, 26, 73.1
  bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam /Context
BhPr, 1, 8, 61.1
  mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /Context
BhPr, 1, 8, 65.1
  mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /Context
BhPr, 2, 3, 104.2
  tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ //Context
BhPr, 2, 3, 107.1
  mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /Context
BhPr, 2, 3, 154.1
  mūlakānalasindhūtthatryūṣaṇārdrakarājikāḥ /Context
RArṇ, 11, 182.3
  karṣvanalena vipacet yāvattat cūrṇitaṃ bhavet //Context
RArṇ, 12, 54.2
  anale dhāmayettat tu sutaptajvalanaprabham //Context
RArṇ, 12, 104.1
  mriyate nātra saṃdeho dhmātastīvrānalena tu /Context
RArṇ, 14, 169.2
  ātape dhārayitvā tu adhaḥ kuryādathānalam //Context
RArṇ, 6, 82.2
  tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam //Context
RājNigh, 13, 9.2
  kārtasvarāpiñjarabharmabhūritejāṃsi dīptānalapītakāni //Context
RCint, 7, 44.2
  viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā //Context
RCūM, 10, 13.2
  sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret //Context
RCūM, 11, 5.1
  gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ /Context
RCūM, 14, 101.2
  tīkṣṇalohasya patrāṇi nirdalāni dṛḍhānale //Context
RCūM, 14, 149.2
  palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet //Context
RCūM, 14, 210.1
  tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam /Context
RCūM, 15, 6.1
  kapotarūpiṇaṃ prāptaṃ himavatkandare'nalam /Context
RCūM, 4, 16.2
  sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Context
RCūM, 5, 41.2
  pādāṅguṣṭhamitajvālaṃ jvālayedanalaṃ tataḥ //Context
RCūM, 5, 74.2
  bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam //Context
RHT, 10, 17.1
  koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati /Context
RMañj, 2, 46.1
  ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet /Context
RRÅ, R.kh., 4, 3.2
  ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet //Context
RRÅ, V.kh., 13, 88.2
  milanti nātra saṃdehas tīvradhmānānalena tu //Context
RRÅ, V.kh., 2, 37.1
  golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet /Context
RRÅ, V.kh., 20, 29.2
  khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu //Context
RRÅ, V.kh., 3, 96.3
  tīvrānale dinaikena śuddhimāyānti tāni vai //Context
RRÅ, V.kh., 9, 124.2
  grasantyeva na saṃdehas tīvradhmātānalena ca //Context
RRS, 2, 13.2
  sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret //Context
RRS, 3, 17.1
  gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /Context
RRS, 5, 110.1
  tīkṣṇalohasya patrāṇi nirdalāni dṛḍhe'nale /Context
RRS, 5, 131.1
  mṛtasūtasya pādena praliptāni puṭānale /Context
RRS, 5, 174.2
  palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet //Context
RRS, 8, 17.2
  sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Context
ŚdhSaṃh, 2, 12, 64.2
  arucau grahaṇīroge kārśye mandānale tathā //Context