RRÅ, R.kh., 1, 8.2 |
mūrchito harate vyādhīn dehe carannapi // | Kontext |
RRÅ, R.kh., 1, 24.2 |
baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet / | Kontext |
RRÅ, V.kh., 1, 70.1 |
caranti sarvalokeṣu nirjarāmaraṇāḥ sadā / | Kontext |
RRÅ, V.kh., 10, 63.2 |
anena mardayetsūtamabhrasattvaṃ caratyalam // | Kontext |
RRÅ, V.kh., 12, 25.2 |
yena vyomādivaikrāntaṃ caratyāśvabhiṣecitam // | Kontext |
RRÅ, V.kh., 12, 57.2 |
gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ // | Kontext |
RRÅ, V.kh., 12, 59.2 |
aṣṭamāṃśaṃ viḍaṃ dattvā caratyeva na saṃśayaḥ // | Kontext |
RRÅ, V.kh., 12, 72.2 |
saṃskāreṇa hyanenaiva nirmukhaścarati dhruvam // | Kontext |
RRÅ, V.kh., 12, 74.0 |
saṃskāreṇa hyanenāpi nirmukhaṃ carati kṣaṇāt // | Kontext |
RRÅ, V.kh., 12, 81.1 |
mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt / | Kontext |
RRÅ, V.kh., 13, 105.2 |
taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam // | Kontext |
RRÅ, V.kh., 14, 5.0 |
sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam // | Kontext |
RRÅ, V.kh., 16, 1.3 |
tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Kontext |
RRÅ, V.kh., 18, 1.2 |
atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī // | Kontext |
RRÅ, V.kh., 18, 151.1 |
dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt / | Kontext |
RRÅ, V.kh., 18, 154.2 |
mardayettaptakhalve tat caratyeva hi tatkṣaṇāt // | Kontext |
RRÅ, V.kh., 9, 53.1 |
dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā / | Kontext |
RRÅ, V.kh., 9, 131.2 |
kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte // | Kontext |