RRS, 10, 34.1 |
ekabhittau careddvāraṃ vitastyābhogasaṃyutam / | Kontext |
RRS, 10, 39.1 |
dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Kontext |
RRS, 2, 13.2 |
sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret // | Kontext |
RRS, 2, 38.2 |
tṛṇaṃ kṣiptvā dahedyāvattāvadvā bharjanaṃ caret // | Kontext |
RRS, 2, 46.2 |
tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret // | Kontext |
RRS, 3, 65.2 |
sā phullatuvarī proktā lepāttāmraṃ caredayaḥ // | Kontext |
RRS, 5, 32.1 |
kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret / | Kontext |
RRS, 5, 159.3 |
mardayitvā caredbhasma tadrasādiṣu śasyate // | Kontext |
RRS, 5, 160.3 |
mardayitvā caredbhasma tadrasādiṣu śasyate // | Kontext |
RRS, 5, 228.1 |
tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / | Kontext |
RRS, 9, 58.1 |
mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam / | Kontext |
RRS, 9, 71.1 |
rasaścarati vegena drutaṃ garbhe dravanti ca / | Kontext |