RHT, 12, 1.3 |
tāvatsarvāṅgaṃ na ca carati raso dvandvayogena // | Kontext |
RHT, 2, 20.2 |
deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati // | Kontext |
RHT, 3, 5.2 |
sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ carati // | Kontext |
RHT, 3, 6.2 |
ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati // | Kontext |
RHT, 3, 10.1 |
ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati / | Kontext |
RHT, 3, 11.2 |
carati rasendraḥ kṣitikhagavetasabījapūrāmlaiḥ // | Kontext |
RHT, 3, 16.2 |
carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam // | Kontext |
RHT, 3, 18.2 |
prakṣipya lohapātre svedāntaścarati kṛṣṇābhram // | Kontext |
RHT, 4, 2.2 |
tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet // | Kontext |
RHT, 4, 13.1 |
yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati / | Kontext |
RHT, 4, 13.2 |
milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ // | Kontext |
RHT, 4, 15.1 |
mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam / | Kontext |
RHT, 4, 17.1 |
lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati / | Kontext |
RHT, 4, 18.1 |
vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati / | Kontext |
RHT, 4, 18.2 |
abhiṣavayogāccarati vrajati raso nātra sandehaḥ // | Kontext |
RHT, 4, 20.2 |
sṛṣṭitrayanīrakaṇātumbururasamarditaṃ carati // | Kontext |
RHT, 4, 21.2 |
tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram // | Kontext |
RHT, 4, 22.2 |
carati rasendraḥ kāñjikavetasajambīrabījapūrāmlaiḥ // | Kontext |
RHT, 5, 2.1 |
garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti / | Kontext |
RHT, 5, 12.2 |
pācitahemavidhānāccarati rasendro dravati garbhe ca // | Kontext |
RHT, 8, 12.2 |
triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam // | Kontext |
RHT, 8, 15.2 |
triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ // | Kontext |
RHT, 8, 16.2 |
triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ // | Kontext |
RHT, 8, 18.1 |
taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu / | Kontext |