Fundstellen

RHT, 12, 1.3
  tāvatsarvāṅgaṃ na ca carati raso dvandvayogena //Kontext
RHT, 2, 20.2
  deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati //Kontext
RHT, 3, 5.2
  sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ carati //Kontext
RHT, 3, 6.2
  ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati //Kontext
RHT, 3, 10.1
  ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati /Kontext
RHT, 3, 11.2
  carati rasendraḥ kṣitikhagavetasabījapūrāmlaiḥ //Kontext
RHT, 3, 16.2
  carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam //Kontext
RHT, 3, 18.2
  prakṣipya lohapātre svedāntaścarati kṛṣṇābhram //Kontext
RHT, 4, 2.2
  tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet //Kontext
RHT, 4, 13.1
  yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati /Kontext
RHT, 4, 13.2
  milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ //Kontext
RHT, 4, 15.1
  mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam /Kontext
RHT, 4, 17.1
  lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati /Kontext
RHT, 4, 18.1
  vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati /Kontext
RHT, 4, 18.2
  abhiṣavayogāccarati vrajati raso nātra sandehaḥ //Kontext
RHT, 4, 20.2
  sṛṣṭitrayanīrakaṇātumbururasamarditaṃ carati //Kontext
RHT, 4, 21.2
  tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram //Kontext
RHT, 4, 22.2
  carati rasendraḥ kāñjikavetasajambīrabījapūrāmlaiḥ //Kontext
RHT, 5, 2.1
  garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti /Kontext
RHT, 5, 12.2
  pācitahemavidhānāccarati rasendro dravati garbhe ca //Kontext
RHT, 8, 12.2
  triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam //Kontext
RHT, 8, 15.2
  triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ //Kontext
RHT, 8, 16.2
  triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ //Kontext
RHT, 8, 18.1
  taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu /Kontext