Fundstellen

RCint, 8, 75.1
  ārabheta vidhānena kṛtakautukamaṅgalaḥ /Kontext
RHT, 11, 1.1
  atha bījanirvāhaṇam ārabhyate /Kontext
RKDh, 1, 1, 250.1
  sandhyārabhyodayo yāvatsūryabimbaṃ ca dṛśyate /Kontext
RKDh, 1, 2, 26.2
  atra sūryapuṭāni prātaḥkālād ārabhya sandhyāparyantaṃ śuṣkamardanena saṃpādanīyāni /Kontext
RRÅ, R.kh., 8, 28.2
  hemamārabhya tolaikaṃ māṣaikaṃ śuddhanāgakam //Kontext
RRÅ, V.kh., 15, 45.1
  evaṃ trisaptadhā kuryāttato jāraṇamārabhet /Kontext
RRÅ, V.kh., 4, 24.1
  ātape trīṇi vārāṇi tato jāraṇamārabhet /Kontext
RRÅ, V.kh., 9, 46.2
  dhānyābhraṃ saptadhā bhāvyaṃ tato jāraṇamārabhet //Kontext
RRS, 11, 28.2
  sudine śubhanakṣatre rasaśodhanamārabhet //Kontext
RSK, 1, 8.1
  palādārabhya pañcāśatpalaṃ yāvacca pāradaḥ /Kontext