Fundstellen

ÅK, 1, 25, 114.2
  dvāvetau svedasaṃnyāsau rasarājasya niścitam //Kontext
ÅK, 1, 26, 222.1
  cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam /Kontext
ÅK, 2, 1, 110.2
  ḍolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam //Kontext
ÅK, 2, 1, 190.2
  saptavāraṃ prayatnena śuddhimāyāti niścitam //Kontext
BhPr, 2, 3, 66.0
  pācyaṃ gajapuṭe kṣiptaṃ mṛtaṃ bhavati niścitam //Kontext
BhPr, 2, 3, 167.2
  evaṃ kadarthitaḥ sūtaḥ ṣaṇḍho bhavati niścitam //Kontext
BhPr, 2, 3, 200.2
  saptavārānprayatnena śuddhimāyāti niścitam //Kontext
RAdhy, 1, 312.1
  sadvajrāṇi mriyante ca sukhasādhyāni niścitam /Kontext
RAdhy, 1, 333.2
  tithivarṇaṃ bhaveddhema niścitaṃ naiṣa saṃśayaḥ //Kontext
RAdhy, 1, 455.1
  triṣu dhātuṣu hema syānniścitaṃ tithivarṇakam /Kontext
RArṇ, 10, 22.2
  jāyate niścitaṃ bhadre tadā tasya gatitrayam //Kontext
RArṇ, 12, 240.2
  jāyate haritaṃ snigdhamahorātreṇa niścitam /Kontext
RArṇ, 6, 112.1
  yāmadvayena tadvajraṃ jāyate mṛdu niścitam /Kontext
RArṇ, 8, 52.2
  samāṃśaṃ rasarājasya garbhe dravati niścitam //Kontext
RCint, 7, 78.3
  puṭetpātālayantreṇa sattvaṃ patati niścitam //Kontext
RCint, 7, 117.2
  saptavāraṃ prayatnena śuddhimāyāti niścitam //Kontext
RCint, 8, 25.2
  mānahāniṃ karotyeṣa pramadānāṃ suniścitam //Kontext
RCūM, 10, 15.2
  anyathā tvaguṇaṃ kṛtvā vikarotyeva niścitam //Kontext
RCūM, 10, 78.2
  nalikādhmānayogena sattvaṃ muñcati niścitam //Kontext
RCūM, 10, 83.2
  anayā mudrayā taptaṃ tailamagnau suniścitam //Kontext
RCūM, 10, 125.1
  bharjayellohadaṇḍena bhasmībhavati niścitam /Kontext
RCūM, 10, 137.2
  mākṣīkasattvasammiśraṃ nāgaṃ naśyati niścitam //Kontext
RCūM, 11, 30.2
  durjayā bahukālīnā pāmā kaṇḍūḥ suniścitam //Kontext
RCūM, 11, 53.2
  kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam //Kontext
RCūM, 11, 84.2
  palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam //Kontext
RCūM, 12, 29.2
  ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam //Kontext
RCūM, 12, 34.2
  niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet //Kontext
RCūM, 13, 16.2
  kṣayarogaṃ nihantyeva maṇḍalārdhena niścitam //Kontext
RCūM, 14, 63.1
  viṣaṃ garaṃ ca vegena vāmayatyeva niścitam /Kontext
RCūM, 14, 144.1
  niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ /Kontext
RCūM, 14, 166.2
  pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam //Kontext
RCūM, 14, 190.2
  dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //Kontext
RCūM, 14, 204.2
  vadhyate mriyate sūtastailenānena niścitam //Kontext
RCūM, 16, 50.2
  raso'sau bandhamāyāto modayatyeva niścitam //Kontext
RCūM, 4, 71.3
  so'yaṃ śrīsomadevena kathito'tīva niścitam //Kontext
RCūM, 4, 115.1
  dvāvetau svedasaṃnyāsau rasarājasya niścitam /Kontext
RCūM, 5, 147.2
  cūrṇatvādiguṇāvāptistathā loheṣu niścitam //Kontext
RCūM, 9, 12.2
  ayuktyā sevitaścāyaṃ mārayatyeva niścitam //Kontext
RMañj, 3, 93.2
  saptavāraṃ prayatnena śuddhimāyāti niścitam //Kontext
RMañj, 5, 3.1
  svarṇādilohaparyantaṃ śuddhirbhavati niścitam /Kontext
RMañj, 5, 21.1
  puṭena jārayettāraṃ mṛtaṃ bhavati niścitam /Kontext
RMañj, 6, 285.2
  madahāniṃ karotyeṣa pramadānāṃ suniścitam //Kontext
RPSudh, 1, 40.2
  bahirmalavināśāya rasarājaṃ tu niścitam //Kontext
RPSudh, 1, 148.2
  dhūmavedhaḥ sa vijñeyo rasarājasya niścitam //Kontext
RPSudh, 2, 31.1
  tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam /Kontext
RPSudh, 4, 17.2
  pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam //Kontext
RPSudh, 4, 28.1
  peṣaṇājjāyate piṣṭīr dinaikena tu niścitam /Kontext
RPSudh, 4, 32.1
  viṃśatpuṭena tattāraṃ bhūtībhavati niścitam /Kontext
RPSudh, 4, 73.1
  anena vidhinā samyag bhasmībhavati niścitam /Kontext
RPSudh, 5, 10.1
  viṣaṃ hālāhalaṃ pītaṃ mārayatyeva niścitam /Kontext
RPSudh, 5, 14.1
  pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam /Kontext
RPSudh, 7, 57.2
  vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam //Kontext
RRÅ, R.kh., 6, 39.0
  evaṃ viṃśatpuṭe prāpte mṛto bhavati niścitam //Kontext
RRÅ, R.kh., 7, 37.1
  saptavāraṃ prayatnena śuddhimāyāti niścitam /Kontext
RRÅ, R.kh., 7, 49.1
  puṭe pātālayantreṇa satvaṃ patati niścitam /Kontext
RRÅ, R.kh., 8, 60.1
  svāṃgaśītaṃ tu taccūrṇaṃ bhasmībhavati niścitam /Kontext
RRÅ, R.kh., 8, 63.2
  yāmaikaṃ tīvrapākena bhasmībhavati niścitam //Kontext
RRÅ, V.kh., 16, 79.2
  ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam //Kontext
RRÅ, V.kh., 17, 55.3
  vāpayed dravatāṃ yāti yathā sūtaṃ suniścitam //Kontext
RRÅ, V.kh., 2, 38.1
  anena kramayogena mṛtaṃ bhavati niścitam /Kontext
RRÅ, V.kh., 20, 55.2
  samyaggajapuṭe pacyāt mṛto bhavati niścitam //Kontext
RRÅ, V.kh., 3, 53.2
  dinaṃ vā dhārayet kakṣe mṛdurbhavati niścitam //Kontext
RRÅ, V.kh., 3, 65.2
  saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam //Kontext
RRÅ, V.kh., 3, 87.2
  dolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam //Kontext
RRÅ, V.kh., 3, 105.2
  svarṇādilohapatrāṇi śuddhimāyānti niścitam //Kontext
RRÅ, V.kh., 8, 5.2
  catuḥṣaṣṭitamāṃśena stambhamāyāti niścitam //Kontext
RRS, 10, 50.2
  cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam //Kontext
RRS, 10, 83.2
  ayuktyā sevitaścāyaṃ mārayatyeva niścitam //Kontext
RRS, 2, 15.2
  anyathā tv aguṇaṃ kṛtvā vikarotyeva niścitam //Kontext
RRS, 2, 82.2
  mākṣīkasattvasaṃmiśraṃ nāgaṃ naśyati niścitam //Kontext
RRS, 2, 129.2
  nānāvidhānayogena sattvaṃ muñcati niścitam //Kontext
RRS, 2, 134.1
  anayā mudrayā taptaṃ tailamagnau suniścitam /Kontext
RRS, 2, 159.2
  mardayellohadaṇḍena bhasmībhavati niścitam //Kontext
RRS, 3, 41.3
  durjayā bahukālīnā pāmā kaṇḍuḥ suniścitam //Kontext
RRS, 3, 61.2
  palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam //Kontext
RRS, 3, 68.0
  kṣārāmlair marditā dhmātā sattvaṃ muñcati niścitam //Kontext
RRS, 4, 35.2
  ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam //Kontext
RRS, 4, 39.3
  niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet //Kontext
RRS, 5, 73.1
  aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /Kontext
RRS, 5, 147.1
  aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /Kontext
RRS, 5, 168.2
  niścitaṃ tena naśyanti mehā viṃśatibhedakāḥ //Kontext
RRS, 5, 197.2
  pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam //Kontext
RRS, 5, 224.3
  dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam //Kontext
RRS, 8, 99.1
  dvāvetau svedasaṃnyāsau rasarājasya niścitam /Kontext
ŚdhSaṃh, 2, 11, 27.1
  āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam /Kontext
ŚdhSaṃh, 2, 11, 72.1
  taurī śaṅkhaṃ ca kaṅkuṣṭhaṃ śuddhimāyāti niścitam /Kontext
ŚdhSaṃh, 2, 12, 16.1
  saptavāraṃ prayatnena śuddhimāyāti niścitam /Kontext